यो पन पमादविहारी होति निक्खित्तधुरो, सब्बवत्तानि भिन्दित्वा पञ्चविधचेतोखिलविनिबन्धनबद्धचित्तो विहरन्तो कम्मट्ठानमनसिकारमननुयुत्तो गामं पिण्डाय पविसित्वा गिहीहि सद्धिं कथापपञ्चेन पपञ्चितो तुच्छकोव निक्खमति. अयं वुच्चति “नेव हरति न पच्चाहरती”ति.
यो पन पगेव वुट्ठाय पुरिमनयेनेव सब्बवत्तानि परिपूरेत्वा याव भिक्खाचारवेला, ताव पल्लङ्कं आभुजित्वा कम्मट्ठानं मनसि करोति. कम्मट्ठानं नाम दुविधं– सब्बत्थकञ्च पारिहारियञ्च. तत्थ सब्बत्थकं नाम मेत्ता च मरणानुस्सति च. तञ्हि सब्बत्थ अत्थयितब्बं इच्छितब्बन्ति “सब्बत्थकन्”ति वुच्चति. मेत्ता नाम आवासादीसु सब्बत्थ इच्छितब्बा. आवासेसु हि मेत्ताविहारी भिक्खु सब्रह्मचारीनं पियो होति मनापो, तेन फासु असङ्घट्ठो विहरति. देवतासु मेत्ताविहारी देवताहि रक्खितगोपितो सुखं विहरति. राजराजमहामत्तादीसु मेत्ताविहारी तेहि ममायितो सुखं विहरति. गामनिगमादीसु मेत्ताविहारी सब्बत्थ भिक्खाचरियादीसु मनुस्सेहि सक्कतो गरुकतो सुखं विहरति. मरणानुस्सतिभावनाय जीवितनिकन्तिं पहाय अप्पमत्तो विहरति.
यं पन सदा परिहरितब्बं चरियानुकूलेन गहितं. तं दसासुभकसिणानुस्सतीसु अञ्ञतरं, चतुधातुववत्थानमेव वा, तं सदा परिहरितब्बतो रक्खितब्बतो भावेतब्बतो च “पारिहारियन्”ति वुच्चति, मूलकम्मट्ठानन्तिपि तदेव. अत्थकामा हि कुलपुत्ता सासने पब्बजित्वा दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सतम्पि एकतो वसन्ता कतिकवत्तं कत्वा विहरन्ति– “आवुसो, तुम्हे न इणट्टा न भयट्टा न जीविकापकता पब्बजिता, दुक्खा मुच्चितुकामा पनेत्थ पब्बजिता. तस्मा गमने उप्पन्नकिलेसे गमनेयेव निग्गण्हथ, ठाने, निसज्जाय, सयने उप्पन्नकिलेसे सयनेयेव निग्गण्हथा”ति.
ते एवं कतिकवत्तं कत्वा भिक्खाचारं गच्छन्ता अड्ढ-उसभ-उसभ-अड्ढगावुतगावुतन्तरेसु पासाणा होन्ति, ताय सञ्ञाय कम्मट्ठानं मनसिकरोन्ताव गच्छन्ति. सचे कस्सचि गमने किलेसो उप्पज्जति, सो तत्थेव नं निग्गण्हाति. तथा असक्कोन्तो तिट्ठति, अथस्स पच्छतो आगच्छन्तोपि तिट्ठति. सो “अयं भिक्खु तुय्हं उप्पन्नं वितक्कं जानाति, अननुच्छविकं ते एतन्”ति अत्तानं पटिचोदेत्वा विपस्सनं वड्ढेत्वा तत्थेव अरियभूमिं ओक्कमति. तथा असक्कोन्तो निसीदति. अथस्स पच्छतो आगच्छन्तोपि निसीदतीति. सोयेव नयो अरियभूमिं ओक्कमितुं असक्कोन्तोपि तं किलेसं विक्खम्भेत्वा कम्मट्ठानं मनसिकरोन्तोव गच्छति न कम्मट्ठानविप्पयुत्तेन चित्तेन पादं उद्धरति. उद्धरति चे, पटिनिवत्तित्वा पुरिमपदेसेयेव तिट्ठति. आलिन्दकवासी महाफुस्सदेवत्थेरो विय.
सो किर एकूनवीसतिवस्सानि गतपच्चागतवत्तं पूरेन्तो एवं विहासि. मनुस्सापि सुदं अन्तरामग्गे कसन्ता च वपन्ता च मद्दन्ता च कम्मानि करोन्ता च थेरं तथा गच्छन्तं दिस्वा “अयं थेरो पुनप्पुनं निवत्तित्वा गच्छति, किं नु खो मग्गमूळ्हो, उदाहु किञ्चि पमुट्ठो”ति समुल्लपन्ति. सो तं अनादियित्वा कम्मट्ठानयुत्तेन चित्तेनेव समणधम्मं करोन्तो वीसतिवस्सब्भन्तरे अरहत्तं पापुणि. अरहत्तपत्तदिवसेयेवस्स चङ्कमनकोटियं अधिवत्था देवता अङ्गुलीहि दीपं उज्जालेत्वा अट्ठासि, चत्तारोपि महाराजानो सक्को च देवानमिन्दो ब्रह्मा च सहम्पति उपट्ठानं आगमिंसु. तञ्च ओभासं दिस्वा वनवासी महातिस्सत्थेरो तं दुतियदिवसे पुच्छि– “रत्तिभागे आयस्मतो सन्तिके ओभासो अहोसि, किं सो”ति? थेरो विक्खेपं करोन्तो “ओभासो नाम दीपोभासोपि होति मणि-ओभासोपी”ति एवमादिमाह. सो “पटिच्छादेथ तुम्हे”ति निबद्धो “आमा”ति पटिजानित्वा आरोचेसि.
काळवल्लिमण्डपवासी महानागत्थेरो विय च. सोपि किर गतपच्चागतवत्तं पूरेन्तो “पठमं ताव भगवतो महापधानं पूजेस्सामी”ति सत्त वस्सानि ठानचङ्कममेव अधिट्ठासि, पुन सोळस वस्सानि गतपच्चागतवत्तं पूरेत्वा अरहत्तं पापुणि. एवं कम्मट्ठानमनुयुत्तचित्तेनेव पादं उद्धरन्तो विप्पयुत्तेन चित्तेन उद्धटे पटिनिवत्तन्तो गामसमीपं गन्त्वा “गावी नु खो पब्बजितो नु खो”ति आसङ्कनीयप्पदेसे ठत्वा सङ्घाटिं पारुपित्वा पत्तं गहेत्वा गामद्वारं पत्वा कच्छकन्तरतो उदकं गहेत्वा गण्डूसं कत्वा गामं पविसति “भिक्खं वा दातुं वन्दितुं वा उपगते मनुस्से ‘दीघायुका होथा’ति वचनमत्तेनापि मा मे कम्मट्ठानविक्खेपो अहोसी”ति. सचे पन नं “अज्ज, भन्ते, किं सत्तमी, उदाहु अट्ठमी”ति दिवसं पुच्छन्ति, उदकं गिलित्वा आरोचेति. सचे दिवसपुच्छका न होन्ति, निक्खमनवेलायं गामद्वारे निट्ठुभित्वाव याति.
सीहळदीपे कलम्बतित्थविहारे वस्सूपगता पञ्ञास भिक्खू विय च. ते किर वस्सूपनायिक-उपोसथदिवसे कतिकवत्तं अकंसु– “अरहत्तं अप्पत्वा न अञ्ञमञ्ञं आलपिस्सामा”ति. गामञ्च पिण्डाय पविसन्ता गामद्वारे उदकगण्डूसं कत्वा पविसिंसु, दिवसे पुच्छिते उदकं गिलित्वा आरोचेसुं, अपुच्छिते गामद्वारे निट्ठुभित्वा विहारं आगमंसु. तत्थ मनुस्सा निट्ठुभनट्ठानं दिस्वा जानिंसु– “अज्ज एको आगतो, अज्ज द्वे”ति एवञ्च चिन्तेसुं– “किं नु खो एते अम्हेहेव सद्धिं न सल्लपन्ति उदाहु अञ्ञमञ्ञम्पि, यदि अञ्ञमञ्ञम्पि न सल्लपन्ति, अद्धा विवादजाता भविस्सन्ति, हन्द नेसं अञ्ञमञ्ञं खमापेस्सामा”ति. सब्बे विहारं अगमंसु. तत्थ पञ्ञासाय भिक्खूसु वस्सं उपगतेसु द्वे भिक्खू एकोकासे नाद्दसंसु. ततो तेसु यो चक्खुमा पुरिसो, सो एवमाह– “न, भो, कलहकारकानं वसनोकासो ईदिसो होति, सुसम्मट्ठं चेतियङ्गणं बोधियङ्गणं, सुनिक्खित्ता सम्मज्जनियो, सूपट्ठपितं पानीयपरिभोजनीयन्”ति, ते ततो निवत्ता. तेपि भिक्खू अन्तोवस्सेयेव विपस्सनं वड्ढेत्वा अरहत्तं पत्वा महापवारणाय विसुद्धिपवारणं पवारेसुं.
एवं काळवल्लिमण्डपवासी महानागत्थेरो विय कलम्बतित्थविहारे वस्सूपगता भिक्खू विय च कम्मट्ठानयुत्तेनेव चित्तेन पादं उद्धरन्तो गामसमीपं गन्त्वा उदकगण्डूसं कत्वा वीथियो सल्लक्खेत्वा यत्थ सुरासोण्डधुत्तादयो कलहकारका चण्डहत्थि-अस्सादयो वा नत्थि, तं वीथिं पटिपज्जति. तत्थ च पिण्डाय चरन्तो न तुरिततुरितो जवेन गच्छति, जवनपिण्डपातिकधुतङ्गं नाम नत्थि, विसमभूमिभागप्पत्तं पन उदकभरितसकटमिव निच्चलो हुत्वा गच्छति. अनुघरं पविट्ठो च दातुकामं वा अदातुकामं वा सल्लक्खेतुं तदनुरूपं कालं आगमेन्तो भिक्खं गहेत्वा पतिरूपे ओकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तो आहारे पटिक्कूलसञ्ञं उपट्ठपेत्वा अक्खब्भञ्जनवणालेपनपुत्तमंसूपमावसेन पच्चवेक्खन्तो अट्ठङ्गसमन्नागतं आहारं आहारेति नेव दवाय न मदाय…पे… भुत्तावी च उदककिच्चं कत्वा मुहुत्तं भत्तकिलमथं विनोदेत्वा यथा पुरेभत्तं, एवं पच्छाभत्तं, पुरिमयामं पच्छिमयामञ्च कम्मट्ठानं मनसि करोति. अयं वुच्चति “हरति च पच्चाहरति चा”ति. एवमेतं हरणपच्चाहरणं गतपच्चागतवत्तन्ति वुच्चति.
एतं पूरेन्तो यदि उपनिस्सयसम्पन्नो होति, पठमवये एव अरहत्तं पापुणाति. नो चे पठमवये पापुणाति, अथ मज्झिमवये पापुणाति. नो चे मज्झिमवये पापुणाति, अथ मरणसमये पापुणाति. नो चे मरणसमये पापुणाति, अथ देवपुत्तो हुत्वा पापुणाति. नो चे देवपुत्तो हुत्वा पापुणाति, अथ पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति. नो चे पच्चेकसम्बुद्धो हुत्वा परिनिब्बाति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति सेय्यथापि थेरो बाहियो, महापञ्ञो वा होति सेय्यथापि थेरो सारिपुत्तोति.
अयं पन पच्चेकबोधिसत्तो कस्सपस्स भगवतो सासने पब्बजित्वा आरञ्ञिको हुत्वा वीसति वस्ससहस्सानि एतं गतपच्चागतवत्तं पूरेत्वा कालं कत्वा कामावचरदेवलोके उप्पज्जि. ततो चवित्वा बाराणसिरञ्ञो अग्गमहेसिया कुच्छिम्हि पटिसन्धिं अग्गहेसि. कुसला इत्थियो तदहेव गब्भसण्ठानं जानन्ति. सा च तासं अञ्ञतरा तस्मा एसापि तं गब्भपतिट्ठानं रञ्ञो निवेदेसि. धम्मता एसा, यं पुञ्ञवन्ते सत्ते गब्भे उप्पन्ने मातुगामो गब्भपरिहारं लभति. तस्मा राजा तस्सा गब्भपरिहारं अदासि. सा ततो पभुति नाच्चुण्हं किञ्चि अज्झोहरितुं लभति, नातिसीतं नाच्चम्बिलं नातिलोणं नातिकटुकं नातितित्तकं. अच्चुण्हे हि मातरा अज्झोहटे गब्भस्स लोहकुम्भिवासो विय होति, अतिसीते लोकन्तरिकवासो विय, अच्चम्बिललोणकटुकतित्तकेसु भुत्तेसु सत्थेन फालेत्वा अम्बिलादीहि सित्तानि विय दारकस्स अङ्गानि तिब्बवेदनानि होन्ति. अतिचङ्कमनट्ठाननिसज्जसयनतोपि नं निवारेन्ति “कुच्छिगतस्स सञ्चलनदुक्खं मा अहोसी”ति. मुदुकत्थरणत्थताय भूमिया चङ्कमनादीनि मत्ताय कातुं लभति, वण्णगन्धादिसम्पन्नं सादुं सप्पायं अन्नपानं भुञ्जितुं लभति. परिग्गहेत्वाव नं चङ्कमापेन्ति निसीदापेन्ति वुट्ठापेन्ति.
सा एवं परिहरियमाना गब्भपरिपाककाले सूतिघरं पविसित्वा पच्चूससमये पुत्तं विजायि पक्कतेलमद्दितमनोसिलापिण्डिसदिसं धञ्ञपुञ्ञलक्खणूपेतं. ततो नं पञ्चमदिवसे अलङ्कतपटियत्तं रञ्ञो दस्सेसुं, राजा तुट्ठो छसट्ठिया धातीहि उपट्ठापेसि. सो सब्बसम्पत्तीहि वड्ढमानो नचिरस्सेव विञ्ञुतं पापुणि. सोळसवस्सुद्देसिकं नं राजा रज्जेन अभिसिञ्चि, विविधनाटकाहि च उपट्ठापेसि. अभिसित्तो राजपुत्तो रज्जं कारेसि नामेन ब्रह्मदत्तो, सकलजम्बुदीपे वीसतिया नगरसहस्सेसु. जम्बुदीपे किर पुब्बे चतुरासीति नगरसतसहस्सानि अहेसुं, तानि परिहायन्तानि सट्ठि अहेसुं, ततो परिहायन्तानि चत्तालीसं, सब्बपरिहायनकाले पन वीसतिसहस्सानि होन्ति. अयञ्च ब्रह्मदत्तो सब्बपरिहायनकाले उप्पज्जि, तेनस्स वीसति नगरसहस्सानि अहेसुं वीसति पासादसहस्सानि, वीसति हत्थिसहस्सानि, वीसति अस्ससहस्सानि, वीसति रथसहस्सानि, वीसति पत्तिसहस्सानि, वीसति इत्थिसहस्सानि ओरोधा च नाटकित्थियो च, वीसति अमच्चसहस्सानि.
सो महारज्जं कारयमानोयेव कसिणपरिकम्मं कत्वा पञ्च अभिञ्ञायो, अट्ठ समापत्तियो च निब्बत्तेसि. यस्मा पन अभिसित्तरञ्ञा नाम अवस्सं अट्टकरणे निसीदितब्बं, तस्मा एकदिवसं पगेव पातरासं भुञ्जित्वा विनिच्छयट्ठाने निसीदि. तत्थ उच्चासद्दमहासद्दं अकंसु, सो “अयं सद्दो समापत्तिया उपक्किलेसो”ति पासादतलं अभिरुहित्वा “समापत्तिं अप्पेमी”ति निसिन्नो नासक्खि अप्पेतुं रज्जविक्खेपेन समापत्ति परिहीना. ततो चिन्तेसि– “किं रज्जं वरं, उदाहु समणधम्मो”ति? ततो “रज्जसुखं परित्तं अनेकादीनवं, समणधम्मसुखं पन विपुलं अनेकानिसंसं उत्तमपुरिसेहि सेवितञ्चा”ति ञत्वा अञ्ञतरं अमच्चं आणापेसि “इमं रज्जं धम्मेन समेन अनुसास, मा खो अधम्मकारं कारेसी”ति सब्बं तस्स निय्यातेत्वा पासादं अभिरुहित्वा समापत्तिसुखेन वीतिनामेसि, न कोचि उपसङ्कमितुं लभति अञ्ञत्र मुखधोवनदन्तकट्ठदायकभत्तनीहारकादीहि.
ततो अद्धमासमत्ते वीतिक्कन्ते महेसी पुच्छि– “राजा उय्यानगमनबलदस्सननाटकादीसु कत्थचि न दिस्सति, कुहिं गतो”ति? तस्सा तमत्थं आरोचेसुं. सा अमच्चस्स पाहेसि– “रज्जे पटिच्छिते अहम्पि पटिच्छिता होमि, एतु मया सद्धिं संवासं कप्पेतू”ति. सो उभो कण्णे थकेत्वा “असवनीयमेतन्”ति पटिक्खिपि. सा पुनपि द्वत्तिक्खत्तुं पेसेत्वा अनिच्छमानं सन्तज्जापेसि “यदि न करोसि, ठानापि तं चावेमि. जीवितापि तं वोरोपेमी”ति. सो भीतो “मातुगामो नाम दळ्हनिच्छयो, कदाचि एवम्पि कारापेय्या”ति. एकदिवसं रहो गन्त्वा ताय सद्धिं सिरिसयने संवासं कप्पेसि. सा पुञ्ञवती सुखसम्फस्सा, सो तस्सा सम्फस्सरागेन रत्तो तत्थ अभिक्खणं सङ्कितसङ्कितोव अगमासि. अनुक्कमेन अत्तनो घरसामिको विय निब्बिसङ्को पविसितुमारद्धो.