सो आह– “बुद्धानं, भन्ते, पत्थना कीव चिरं वट्टती”ति. बुद्धानं, आनन्द, हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च, मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पसतसहस्सञ्च, उपरिमपरिच्छेदेन सोळस असङ्ख्येय्यानि कप्पसतसहस्सञ्च. एते च भेदा पञ्ञाधिकसद्धाधिकवीरियाधिकानं वसेन ञातब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति, पञ्ञा तिक्खा. सद्धाधिकानं पञ्ञा मज्झिमा होति, सद्धा तिक्खा. वीरियाधिकानं सद्धा पञ्ञा मन्दा होति, वीरियं तिक्खन्ति. अप्पत्वा पन चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च दिवसे दिवसे वेस्सन्तरदानसदिसं दानं देन्तोपि तदनुरूपे सीलादिपारमिधम्मे आचिनन्तोपि अन्तरा बुद्धो भविस्सतीति नेतं ठानं विज्जति. कस्मा? ѱणं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. यथा नाम तिमासचतुमासपञ्चमासच्चयेन निप्फज्जनकं सस्सं तं तं कालं अप्पत्वा दिवसे दिवसे सतक्खत्तुं सहस्सक्खत्तुं केळायन्तोपि उदकेन सिञ्चन्तोपि अन्तरा पक्खेन वा मासेन वा निप्फादेस्सतीति नेतं ठानं विज्जति. कस्मा? सस्सं गब्भं न गण्हाति, वेपुल्लं नापज्जति, परिपाकं न गच्छतीति. एवमेवं अप्पत्वा चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च अन्तरा बुद्धो भविस्सतीति नेतं ठानं विज्जति. तस्मा यथावुत्तमेव कालं पारमिपूरणं कातब्बं ञाणपरिपाकत्थाय. एत्तकेनापि च कालेन बुद्धत्तं पत्थयतो अभिनीहारकरणे अट्ठ सम्पत्तियो इच्छितब्बा. अयञ्हि–
“मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झति”. (बु. वं. 2.59).
अभिनीहारोति मूलपणिधानस्सेतं अधिवचनं. तत्थ मनुस्सत्तन्ति मनुस्सजाति. अञ्ञत्र हि मनुस्सजातिया अवसेसजातीसु देवजातियम्पि ठितस्स पणिधि न इज्झति, तत्थ ठितेन पन बुद्धत्तं पत्थयन्तेन दानादीनि पुञ्ञकम्मानि कत्वा मनुस्सत्तंयेव पत्थेतब्बं, तत्थ ठत्वा पणिधि कातब्बो. एवञ्हि समिज्झति. लिङ्गसम्पत्तीति पुरिसभावो. मातुगामनपुंसक-उभतोब्यञ्जनकानञ्हि मनुस्सजातियं ठितानम्पि पणिधि न इज्झति. तत्थ ठितेन पन बुद्धत्तं पत्थेन्तेन दानादीनि पुञ्ञकम्मानि कत्वा पुरिसभावोयेव पत्थेतब्बो, तत्थ ठत्वा पणिधि कातब्बो. एवञ्हि समिज्झति. हेतूति अरहत्तस्स उपनिस्सयसम्पत्ति. यो हि तस्मिं अत्तभावे वायमन्तो अरहत्तं पापुणितुं समत्थो, तस्स पणिधि समिज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि दीपङ्करपादमूले पब्बजित्वा तेनत्तभावेन अरहत्तं पापुणितुं समत्थो अहोसि. सत्थारदस्सनन्ति बुद्धानं सम्मुखादस्सनं. एवञ्हि इज्झति, नो अञ्ञथा यथा सुमेधपण्डितस्स. सो हि दीपङ्करं सम्मुखा दिस्वा पणिधिं अकासि. पब्बज्जाति अनगारियभावो. सो च खो सासने वा कम्मवादिकिरियवादितापसपरिब्बाजकनिकाये वा वट्टति यथा सुमेधपण्डितस्स. सो हि सुमेधो नाम तापसो हुत्वा पणिधिं अकासि. गुणसम्पत्तीति झानादिगुणपटिलाभो पब्बजितस्सपि हि गुणसम्पन्नस्सेव इज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि पञ्चाभिञ्ञो च अट्ठसमापत्तिलाभी च हुत्वा पणिधेसि. अधिकारोति अधिककारो, परिच्चागोति अत्थो. जीवितादिपरिच्चागञ्हि कत्वा पणिदहतोयेव इज्झति, नो इतरस्स यथा सुमेधपण्डितस्स. सो हि–
“अक्कमित्वान मं बुद्धो, सह सिस्सेहि गच्छतु;
मा नं कलले अक्कमित्थ, हिताय मे भविस्सती”ति. (बु. वं. 2.53).
एवं अत्तपरिच्चागं कत्वा पणिधेसि. छन्दताति कत्तुकम्यता. सा यस्स बलवती होति, तस्स इज्झति पणिधि. सा च सचे कोचि वदेय्य “को चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च निरये पच्चित्वा बुद्धत्तं इच्छती”ति. तं सुत्वा यो “अहन्”ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. तथा यदि कोचि वदेय्य “को सकलचक्कवाळं वीतच्चिकानं अङ्गारानं पूरं अक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं सत्तिसूलेहि आकिण्णं अक्कमन्तो अतिक्कमित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं समतित्तिकं उदकपुण्णं उत्तरित्वा बुद्धत्तं इच्छति, को सकलचक्कवाळं निरन्तरं वेळुगुम्बसञ्छन्नं मद्दन्तो अतिक्कमित्वा बुद्धत्तं इच्छती”ति, तं सुत्वा यो “अहन्”ति वत्तुं उस्सहति, तस्स बलवतीति वेदितब्बा. एवरूपेन च कत्तुकम्यताछन्देन समन्नागतो सुमेधपण्डितो पणिधेसीति.
एवं समिद्धाभिनीहारो च बोधिसत्तो इमानि अट्ठारस अभब्बट्ठानानि न उपेति. सो हि ततो पभुति न जच्चन्धो होति न जच्चपधिरो, न उम्मत्तको, न एळमुगो, न पीठसप्पि न मिलक्खेसु उप्पज्जति, न दासिया कुच्छिम्हि निब्बत्तति, न नियतमिच्छादिट्ठिको होति, नास्स लिङ्गं परिवत्तति, न पञ्चानन्तरियकम्मानि करोति, न कुट्ठी होति, न तिरच्छानयोनियं वट्टकतो पच्छिमत्तभावो हत्थितो अधिकत्तभावो होति, न खुप्पिपासिकनिज्झामतण्हिकपेतेसु उप्पज्जति, न कालकञ्चिकासुरेसु, न अवीचिनिरये, न लोकन्तरिकेसु उप्पज्जति. कामावचरेसु पन न मारो होति, रूपावचरेसु न असञ्ञीभवे, न सुद्धावासेसु उप्पज्जति, न अरूपभवेसु, न अञ्ञं चक्कवाळं सङ्कमति.
या चिमा उस्साहो च उम्मङ्गो च अवत्थानञ्च हितचरिया चाति चतस्सो बुद्धभूमियो, ताहि समन्नागतो होति. तत्थ–
“उस्साहो वीरियं वुत्तं, उम्मङ्गो पञ्ञा पवुच्चति;
अवत्थानं अधिट्ठानं, हितचरिया मेत्ताभावना”ति.–

वेदितब्बा. ये च इमे नेक्खम्मज्झासयो, पविवेकज्झासयो, अलोभज्झासयो, अदोसज्झासयो, अमोहज्झासयो, निस्सरणज्झासयोति छ अज्झासया बोधिपरिपाकाय संवत्तन्ति, येहि समन्नागतत्ता नेक्खम्मज्झासया च बोधिसत्ता कामेसु दोसदस्साविनो, पविवेकज्झासया च बोधिसत्ता सङ्गणिकाय दोसदस्साविनो, अलोभज्झासया च बोधिसत्ता लोभे दोसदस्साविनो, अदोसज्झासया च बोधिसत्ता दोसे दोसदस्साविनो, अमोहज्झासया च बोधिसत्ता मोहे दोसदस्साविनो, निस्सरणज्झासया च बोधिसत्ता सब्बभवेसु दोसदस्साविनोति वुच्चन्ति, तेहि च समन्नागतो होति.

पच्चेकबुद्धानं पन कीव चिरं पत्थना वट्टतीति? पच्चेकबुद्धानं द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च, ततो ओरं न सक्का, पुब्बे वुत्तनयेनेवेत्थ कारणं वेदितब्बं. एत्तकेनापि च कालेन पच्चेकबुद्धत्तं पत्थयतो अभिनीहारकरणे पञ्च सम्पत्तियो इच्छितब्बा. तेसञ्हि–
“मनुस्सत्तं लिङ्गसम्पत्ति, विगतासवदस्सनं;
अधिकारो च छन्दता, एते अभिनीहारकारणा”.
तत्थ विगतासवदस्सनन्ति बुद्धपच्चेकबुद्धबुद्धसावकानं यस्स कस्सचि दस्सनन्ति अत्थो. सेसं वुत्तनयमेव.
अथ “सावकानं पत्थना कित्तकं वट्टती”ति? द्विन्नं अग्गसावकानं एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च, असीतिमहासावकानं कप्पसतसहस्समेव. तथा बुद्धस्स मातापितूनं उपट्ठाकस्स पुत्तस्स चाति, ततो ओरं न सक्का, तत्थ कारणं वुत्तनयमेव. इमेसं पन सब्बेसम्पि अधिकारो च छन्दताति द्वङ्गसमन्नागतोयेव अभिनीहारो होति.
एवं इमाय पत्थनाय इमिना च अभिनीहारेन यथावुत्तप्पभेदं कालं पारमियो पूरेत्वा बुद्धा लोके उप्पज्जन्ता खत्तियकुले वा ब्राह्मणकुले वा उप्पज्जन्ति, पच्चेकबुद्धा खत्तियब्राह्मणगहपतिकुलानं अञ्ञतरस्मिं, अग्गसावका पन बुद्धा विय खत्तियब्राह्मणकुलेस्वेव. सब्बबुद्धा संवट्टमाने कप्पे न उप्पज्जन्ति, विवट्टमाने कप्पे उप्पज्जन्ति, तथा पच्चेकबुद्धा. ते पन बुद्धानं उप्पज्जनकाले न उप्पज्जन्ति. बुद्धा सयञ्च बुज्झन्ति, परे च बोधेन्ति. पच्चेकबुद्धा सयमेव बुज्झन्ति, न परे बोधेन्ति. अत्थरसमेव पटिविज्झन्ति, न धम्मरसं. न हि ते लोकुत्तरधम्मं पञ्ञत्तिं आरोपेत्वा देसेतुं सक्कोन्ति, मूगेन दिट्ठसुपिनो विय वनचरकेन नगरे सायितब्यञ्जनरसो विय च नेसं धम्माभिसमयो होति. सब्बं इद्धिसमापत्तिपटिसम्भिदापभेदं पापुणन्ति. गुणविसिट्ठताय बुद्धानं हेट्ठा सावकानं उपरि होन्ति, न अञ्ञे पब्बाजेत्वा आभिसमाचारिकं सिक्खापेन्ति, “चित्तसल्लेखो कातब्बो, वोसानं नापज्जितब्बन्”ति इमिना उद्देसेन उपोसथं करोन्ति, अज्ज उपोसथोति वचनमत्तेन वा, उपोसथं करोन्ता च गन्धमादने मञ्जूसकरुक्खमूले रतनमाळे सन्निपतित्वा करोन्तीति. एवं भगवा आयस्मतो आनन्दस्स पच्चेकबुद्धानं सब्बाकारपरिपूरं पत्थनञ्च अभिनीहारञ्च कथेत्वा इदानि इमाय पत्थनाय इमिना च अभिनीहारेन समुदागते ते ते पच्चेकबुद्धे कथेतुं “सब्बेसु भूतेसु निधाय दण्डन्”ति-आदिना नयेन इमं खग्गविसाणसुत्तं अभासि. अयं ताव अविसेसेन पुच्छावसितो खग्गविसाणसुत्तस्स उप्पत्ति.
इदानि विसेसेन वत्तब्बा. तत्थ इमिस्सा ताव गाथाय एवं उप्पत्ति वेदितब्बा– अयं किर पच्चेकबुद्धो पच्चेकबोधिसत्तभूमिं ओगाहन्तो द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा कस्सपस्स भगवतो सासने पब्बजित्वा आरञ्ञिको हुत्वा गतपच्चागतवत्तं पूरेन्तो समणधम्मं अकासि. एतं किर वत्तं अपरिपूरेत्वा पच्चेकबोधिं पापुणन्तो नाम नत्थि किं पनेतं गतपच्चागतवत्तं नाम? हरणपच्चाहरणन्ति. तं यथा विभूतं होति, तथा कथेस्साम.
इध एकच्चो भिक्खु हरति न पच्चाहरति, एकच्चो पच्चाहरति न हरति, एकच्चो नेव हरति न पच्चाहरति, एकच्चो हरति च पच्चाहरति च. तत्थ यो भिक्खु पगेव वुट्ठाय चेतियङ्गणबोधियङ्गणवत्तं कत्वा बोधिरुक्खे उदकं आसिञ्चित्वा पानीयघटं पूरेत्वा पानीयमाळे ठपेत्वा आचरियवत्तं उपज्झायवत्तं कत्वा द्वे-असीति खन्धकवत्तानि च चुद्दस महावत्तानि समादाय वत्तति. सो सरीरपरिकम्मं कत्वा सेनासनं पविसित्वा याव भिक्खाचारवेला, ताव विवित्तासने वीतिनामेत्वा वेलं ञत्वा निवासेत्वा कायबन्धनं बन्धित्वा उत्तरासङ्गं कत्वा सङ्घाटिं खन्धे करित्वा पत्तं अंसे आलग्गेत्वा कम्मट्ठानं मनसि करोन्तो चेतियङ्गणं गन्त्वा चेतियञ्च बोधिञ्च वन्दित्वा गामसमीपे चीवरं पारुपित्वा पत्तं आदाय गामं पिण्डाय पविसति. एवं पविट्ठो च लाभी भिक्खु पुञ्ञवा उपासकेहि सक्कतो गरुकतो उपट्ठाककुले वा पटिक्कमनसालायं वा पटिक्कमित्वा उपासकेहि तं तं पञ्हं पुच्छियमानो तेसं पञ्हविस्सज्जनेन धम्मदेसनाविक्खेपेन च तं मनसिकारं छड्डेत्वा निक्खमति. विहारं आगतोपि भिक्खूहि पञ्हं पुट्ठो कथेति, धम्मं भणति, तं तं ब्यापारञ्च आपज्जति. पच्छाभत्तम्पि पुरिमयामम्पि मज्झिमयामम्पि एवं भिक्खूहि सद्धिं पपञ्चेत्वा कायदुट्ठुल्लाभिभूतो पच्छिमयामेपि सयति, नेव कम्मट्ठानं मनसि करोति. अयं वुच्चति “हरति न पच्चाहरती”ति.
यो पन ब्याधिबहुलो होति, भुत्ताहारो पच्चूससमये न सम्मा परिणमति. पगेव वुट्ठाय यथावुत्तं वत्तं कातुं न सक्कोति कम्मट्ठानं वा मनसि कातुं, अञ्ञदत्थु यागुं वा खज्जकं वा भेसज्जं वा भत्तं वा पत्थयमानो कालस्सेव पत्तचीवरमादाय गामं पविसति. तत्थ यागुं वा खज्जकं वा भेसज्जं वा भत्तं वा लद्धा पत्तं नीहरित्वा भत्तकिच्चं निट्ठापेत्वा पञ्ञत्तासने निसिन्नो कम्मट्ठानं मनसि करित्वा विसेसं पत्वा वा अपत्वा वा विहारं आगन्त्वा तेनेव मनसिकारेन विहरति. अयं वुच्चति “पच्चाहरति न हरती”ति. एदिसा हि भिक्खू यागुं पिवित्वा विपस्सनं वड्ढेत्वा बुद्धसासने अरहत्तं पत्ता गणनपथं वीतिवत्ता, सीहळदीपेयेव तेसु तेसु गामेसु आसनसालायं तं आसनं नत्थि, यत्थ भिक्खू निसिन्ना यागुं पिवित्वा अरहत्तं अप्पत्ता.