अथ वा यं बुज्झितब्बं अनुबुज्झितब्बं पटिबुज्झितब्बं सम्बुज्झितब्बं अधिगन्तब्बं फस्सितब्बं सच्छिकातब्बं, सब्बं तं तेन पच्चेकबोधिञाणेन बुज्झि अनुबुज्झि पटिबुज्झि सम्बुज्झि अधिगञ्छि फस्सेसि सच्छाकासीति, एवं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको.
चरेति अट्ठ चरियायो (चूळनि. खग्गविसाणसुत्तनिद्देस 121)– इरियापथचरिया, आयतनचरिया, सतिचरिया, समाधिचरिया, ञाणचरिया, मग्गचरिया, पत्तिचरिया, लोकत्थचरिया. इरियापथचरियाति चतूसु इरियापथेसु, आयतनचरियाति छसु अज्झत्तिकबाहिरेसु आयतनेसु, सतिचरियाति चतूसु सतिपट्ठानेसु, समाधिचरियाति चतूसु झानेसु, ञाणचरियाति चतूसु अरियसच्चेसु, मग्गचरियाति चतूसु अरियमग्गेसु, पत्तिचरियाति चतूसु सामञ्ञफलेसु, लोकत्थचरियाति तथागतेसु अरहन्तेसु सम्मासम्बुद्धेसु, पदेसतो पच्चेकसम्बुद्धेसु, पदेसतो सावकेसु.
इरियापथचरिया च पणिधिसम्पन्नानं, आयतनचरिया च इन्द्रियेसु गुत्तद्वारानं, सतिचरिया च अप्पमादविहारीनं, समाधिचरिया च अधिचित्तमनुयुत्तानं, ञाणचरिया च बुद्धिसम्पन्नानं, मग्गचरिया च सम्मापटिपन्नानं, पत्तिचरिया च अधिगतफलानं, लोकत्थचरिया च तथागतानं अरहन्तानं सम्मासम्बुद्धानं, पदेसतो पच्चेकसम्बुद्धानं, पदेसतो सावकानं. इमा अट्ठ चरियायो.
अपरापि अट्ठ चरियायो– अधिमुच्चन्तो सद्धाय चरति, पग्गण्हन्तो वीरियेन चरति, उपट्ठपेन्तो सतिया चरति, अविक्खेपं करोन्तो समाधिना चरति, पजानन्तो पञ्ञाय चरति, विजानन्तो विञ्ञाणचरियाय चरति, एवं पटिपन्नस्स कुसला धम्मा आयतनन्ति आयतनचरियाय चरति. एवं पटिपन्नो विसेसमधिगच्छतीति विसेसचरियाय चरति. इमा अट्ठ चरियायो.
अपरापि अट्ठ चरियायो– दस्सनचरिया च सम्मादिट्ठिया, अभिनिरोपनचरिया च सम्मासङ्कप्पस्स, परिग्गहचरिया च सम्मावाचाय, समुट्ठानचरिया च सम्माकम्मन्तस्स, वोदानचरिया च सम्मा-आजीवस्स, पग्गहचरिया च सम्मावायामस्स, उपट्ठानचरिया च सम्मासतिया, अविक्खेपचरिया च सम्मासमाधिस्स. इमा अट्ठ चरियायो.
खग्गविसाणकप्पोति यथा खग्गस्स नाम विसाणं एकमेव होति, अदुतियं, एवमेव सो पच्चेकसम्बुद्धो तक्कप्पो तस्सदिसो तप्पटिभागो. यथा अतिलोणं वुच्चति लोणकप्पो, अतितित्तकं वुच्चति तित्तकप्पो, अतिमधुरं वुच्चति मधुरकप्पो, अति-उण्हं वुच्चति अग्गिकप्पो, अतिसीतं वुच्चति हिमकप्पो, महा-उदकक्खन्धो वुच्चति समुद्दकप्पो, महाभिञ्ञाबलप्पत्तो सावको वुच्चति सत्थुकप्पोति. एवमेव सो पच्चेकसम्बुद्धो खग्गविसाणकप्पो, खग्गविसाणसदिसो खग्गविसाणपटिभागो एको अदुतियो मुत्तबन्धनो सम्मा लोके चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एको चरे खग्गविसाणकप्पो. तेनाहु पच्चेकसम्बुद्धा–
“सब्बेसु भूतेसु निधाय दण्डं, अविहेठयं अञ्ञतरम्पि तेसं;
न पुत्तमिच्छेय्य कुतो सहायं, एको चरे खग्गविसाणकप्पो.
“संसग्गजातस्स भवन्ति स्नेहा, स्नेहन्वयं दुक्खमिदं पहोति;
आदीनवं स्नेहजं पेक्खमानो. एको चरे खग्गविसाणकप्पो.
“मित्ते सुहज्जे अनुकम्पमानो, हापेति अत्थं पटिबद्धचित्तो;
एतं भयं सन्थवे पेक्खमानो, एको चरे खग्गविसाणकप्पो.
“वंसो विसालोव यथा विसत्तो, पुत्तेसु दारेसु च या अपेक्खा;
वंसे कळीरोव असज्जमानो, एको चरे खग्गविसाणकप्पो.
“मिगो अरञ्ञम्हि यथा अबद्धो, येनिच्छकं गच्छति गोचराय;
विञ्ञू नरो सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
“आमन्तना होति सहायमज्झे, वासे च ठाने गमने चारिकाय;
अनभिज्झितं सेरितं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
“खिड्डा रती होति सहायमज्झे, पुत्तेसु पेमं विपुलञ्च होति;
पियविप्पयोगं विजिगुच्छमानो, एको चरे खग्गविसाणकप्पो.
“चातुद्दिसो अप्पटिघो च होति, सन्तुस्समानो इतरीतरेन;
परिस्सयानं सहिता अछम्भी, एको चरे खग्गविसाणकप्पो.
“दुस्सङ्गहा पब्बजितापि एके, अथो गहट्ठा घरमावसन्ता;
अप्पोस्सुक्को परपुत्तेसु हुत्वा, एको चरे खग्गविसाणकप्पो.
“ओरोपयित्वा गिहिब्यञ्जनानि, सञ्छिन्नपत्तो यथा कोविळारो;
छेत्वान वीरो गिहिबन्धनानि, एको चरे खग्गविसाणकप्पो.
“सचे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
अभिभुय्य सब्बानि परिस्सयानि, चरेय्य तेनत्तमनो सतीमा.
“नो चे लभेथ निपकं सहायं, सद्धिं चरं साधुविहारिधीरं;
राजाव रट्ठं विजितं पहाय, एको चरे मातङ्गरञ्ञेव नागो.
“अद्धा पसंसाम सहायसम्पदं, सेट्ठा समा सेवितब्बा सहाया;
एते अलद्धा अनवज्जभोजी, एको चरे खग्गविसाणकप्पो.
“दिस्वा सुवण्णस्स पभस्सरानि, कम्मारपुत्तेन सुनिट्ठितानि;
सङ्घट्टमानानि दुवे भुजस्मिं, एको चरे खग्गविसाणकप्पो.
“एवं दुतीयेन सहा ममस्स, वाचाभिलापो अभिसज्जना वा;
एतं भयं आयतिं पेक्खमानो, एको चरे खग्गविसाणकप्पो.
“कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
“¿ती च गण्डो च उपद्दवो च, रोगो च सल्लञ्च भयञ्च मेतं;
एतं भयं कामगुणेसु दिस्वा, एको चरे खग्गविसाणकप्पो.
“सीतञ्च उण्हञ्च खुदं पिपासं, वातातपे डंससरीसपे च;
सब्बानिपेतानि अभिब्भवित्वा, एको चरे खग्गविसाणकप्पो.
“नागोव यूथानि विवज्जयित्वा, सञ्जातखन्धो पदुमी उळारो;
यथाभिरन्तं विहरं अरञ्ञे, एको चरे खग्गविसाणकप्पो.
“अट्ठानतं सङ्गणिकारतस्स, यं फस्सये सामयिकं विमुत्तिं;
आदिच्चबन्धुस्स वचो निसम्म, एको चरे खग्गविसाणकप्पो.
“दिट्ठीविसूकानि उपातिवत्तो, पत्तो नियामं पटिलद्धमग्गो;
उप्पन्नञाणोम्हि अनञ्ञनेय्यो, एको चरे खग्गविसाणकप्पो.
“निल्लोलुपो निक्कुहो निप्पिपासो, निम्मक्ख निद्धन्तकसावमोहो;
निरासयो सब्बलोके भवित्वा, एको चरे खग्गविसाणकप्पो.
“पापं सहायं परिवज्जयेथ, अनत्थदस्सिं विसमे निविट्ठं;
सयं न सेवे पसुतं पमत्तं, एको चरे खग्गविसाणकप्पो.
“बहुस्सुतं धम्मधरं भजेथ, मित्तं उळारं पटिभानवन्तं;
अञ्ञाय अत्थानि विनेय्य कङ्खं, एको चरे खग्गविसाणकप्पो.
“खिड्डं रतिं कामसुखञ्च लोके, अनलङ्करित्वा अनपेक्खमानो;
विभूसट्ठाना विरतो सच्चवादी, एको चरे खग्गविसाणकप्पो.
“पुत्तञ्च दारं पितरञ्च मातरं, धनानि धञ्ञानि च बन्धवानि;
हित्वान कामानि यथोधिकानि, एको चरे खग्गविसाणकप्पो.
“सङ्गो एसो परित्तमेत्थ सोख्यं, अप्पस्सादो दुक्खमेवेत्थ भिय्यो;
गळो एसो इति ञत्वा मतिमा, एको चरे खग्गविसाणकप्पो.
“सन्दालयित्वान संयोजनानि, जालंव भेत्वा सलिलम्बुचारी,
अग्गीव दड्ढं अनिवत्तमानो, एको चरे खग्गविसाणकप्पो.
“ओक्खित्तचक्खू न च पादलोलो, गुत्तिन्द्रियो रक्खितमानसानो;
अनवस्सुतो अपरिडय्हमानो, एको चरे खग्गविसाणकप्पो.
“ओहारयित्वा गिहिब्यञ्जनानि, सञ्छन्नपत्तो यथा पारिछत्तो;
कासायवत्थो अभिनिक्खमित्वा, एको चरे खग्गविसाणकप्पो.
“रसेसु गेधं अकरं अलोलो, अनञ्ञपोसी सपदानचारी;
कुले कुले अप्पटिबद्धचित्तो, एको चरे खग्गविसाणकप्पो.
“पहाय पञ्चावरणानि चेतसो, उपक्किलेसे ब्यपनुज्ज सब्बे;
अनिस्सितो छेज्ज सिनेहदोसं, एको चरे खग्गविसाणकप्पो.
“विपिट्ठिकत्वान सुखञ्च दुक्खं, पुब्बेव सोमनस्सदोमनस्सं;
लद्धानुपेक्खं समथं विसुद्धं, एको चरे खग्गविसाणकप्पो.
“आरद्धवीरियो परमत्थपत्तिया, अलीनचित्तो अकुसीतवुत्ति;
दळ्हनिक्कमो थामबलूपपन्नो, एको चरे खग्गविसाणकप्पो.
“पटिसल्लानं झानमरिञ्चमानो, धम्मेसु निच्चं अनुधम्मचारी;
आदीनवं सम्मसिता भवेसु, एको चरे खग्गविसाणकप्पो.
“तण्हक्खयं पत्थयमप्पमत्तो, अनेळमूगो सुतवा सतीमा;
सङ्खातधम्मो नियतो पधानवा, एको चरे खग्गविसाणकप्पो.
“सीहोव सद्देसु असन्तसन्तो, वातोव जालम्हि असज्जमानो;
पदुमंव तोयेन अलिम्पमानो, एको चरे खग्गविसाणकप्पो.
“सीहो यथा दाठबली पसय्ह, राजा मिगानं अभिभुय्य चारी;
सेवेथ पन्तानि सेनासनानि, एको चरे खग्गविसाणकप्पो.
“मेत्तं उपेक्खं करुणं विमुत्तिं, आसेवमानो मुदितञ्च काले;
सब्बेन लोकेन अविरुज्झमानो, एको चरे खग्गविसाणकप्पो.
“रागञ्च दोसञ्च पहाय मोहं, सन्दालयित्वान संयोजनानि;
असन्तसं जीवितसङ्खयम्हि, एको चरे खग्गविसाणकप्पो.
“भजन्ति सेवन्ति च कारणत्था, निक्कारणा दुल्लभा अज्ज मित्ता;
अत्तत्थपञ्ञा असुचीमनुस्सा, एको चरे खग्गविसाणकप्पो”ति.
तत्थ सब्बेसु भूतेसूति खग्गविसाणपच्चेकबुद्धापदानसुत्तं. का उप्पत्ति? सब्बसुत्तानं चतुब्बिधा उप्पत्ति– अत्तज्झासयतो, परज्झासयतो, अट्ठुप्पत्तितो, पुच्छावसितोति. तत्थ खग्गविसाणसुत्तस्स अविसेसेन पुच्छावसितो उप्पत्ति. विसेसेन पन यस्मा एत्थ काचि गाथा तेन तेन पच्चेकबुद्धेन पुट्ठेन वुत्ता, काचि अपुट्ठेन अत्तना अधिगतमग्गनयानुरूपं उदानंयेव उदानेन्तेन, तस्मा कायचि गाथाय पुच्छावसितो, कायचि अत्तज्झासयतो उप्पत्ति. तत्थ या अयं अविसेसेन पुच्छावसितो उप्पत्ति, सा आदितो पभुति एवं वेदितब्बा–
एकं समयं भगवा सावत्थियं विहरति. अथ खो आयस्मतो आनन्दस्स रहोगतस्स पटिसल्लीनस्स एवं चेतसो परिवितक्को उदपादि– “बुद्धानं पत्थना च अभिनीहारो च दिस्सति, तथा सावकानं, पच्चेकबुद्धानं न दिस्सति, यंनूनाहं भगवन्तं उपसङ्कमित्वा पुच्छेय्यन्”ति? सो पटिसल्लाना वुट्ठितो भगवन्तं उपसङ्कमित्वा यथाक्कमेन एतमत्थं पुच्छि. अथस्स भगवा पुब्बयोगावचरसुत्तं अभासि–
“पञ्चिमे, आनन्द, आनिसंसा पुब्बयोगावचरे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति. नो चे दिट्ठेव धम्मे पटिकच्चेव अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति. अथ देवपुत्तो समानो अञ्ञं आराधेति. अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति. अथ पच्छिमे काले पच्चेकसम्बुद्धो होती”ति.

एवं वत्वा पुन आह–

“पच्चेकसम्बुद्धा नाम, आनन्द, अभिनीहारसम्पन्ना पुब्बयोगावचरा होन्ति, तस्मा पच्चेकबुद्धबुद्धसावकानं सब्बेसं पत्थना च अभिनीहारो च इच्छितब्बो”ति.