2.पच्चेकबुद्ध-अपदानवण्णना
ततो अनन्तरं अपदानं सङ्गायन्तो “पच्चेकबुद्धापदानं, आवुसो आनन्द, भगवता कत्थ पञ्ञत्तन्”ति पुट्ठो “अथ पच्चेकबुद्धापदानं सुणाथा”ति आह. तेसं अपदानत्थो हेट्ठा वुत्तोयेव. 83. “सुणाथा”ति वुत्तपदं उप्पत्तिनिब्बत्तिवसेन पकासेन्तो “तथागतं जेतवने वसन्तन्”ति-आदिमाह. तत्थ जेतकुमारस्स नामवसेन तथासञ्ञिते विहारे चतूहि इरियापथविहारेहि दिब्बब्रह्म-अरियविहारेहि वा वसन्तं विहरन्तं यथा पुरिमका विपस्सि-आदयो बुद्धा समत्तिंसपारमियो पूरेत्वा आगता, तथा अम्हाकम्पि भगवा आगतोति तथागतो. तं तथागतं जेतवने वसन्तन्ति सम्बन्धो. वेदेहमुनीति वेदेहरट्ठे जाता वेदेही, वेदेहिया पुत्तो वेदेहिपुत्तो. मोनं वुच्चति ञाणं, तेन इतो गतो पवत्तोति मुनि. वेदेहिपुत्तो च सो मुनि चेति “वेदेहिपुत्तमुनी”ति वत्तब्बे “वण्णागमो”ति-आदिना निरुत्तिनयेन i-कारस्स अत्तं पुत्त-सद्दस्स च लोपं कत्वा “वेदेहमुनी”ति वुत्तं. “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सतिमन्तानं धितिमन्तानं गतिमन्तानं बहुस्सुतानं उपट्ठाकानं यदिदं आनन्दो”ति (a. नि. 1.219-223) एतदग्गे ठपितो आयस्मा आनन्दो नतङ्गो नमनकायङ्गो अञ्जलिको हुत्वा “भन्ते, पच्चेकबुद्धा नाम कीदिसा होन्ती”ति अपुच्छीति सम्बन्धो. ते पच्चेकबुद्धा केहि हेतुभि केहि कारणेहि भवन्ति उप्पज्जन्ति. वीराति भगवन्तं आलपति. 84-85. ततो परं विस्सज्जिताकारं दस्सेन्तो “तदाह सब्बञ्ञुवरो महेसी”ति-आदिमाह. सब्बं अतीतादिभेदं हत्थामलकं विय जानातीति सब्बञ्ञू, सब्बञ्ञू च सो वरो उत्तमो चेति सब्बञ्ञुवरो. महन्तं सीलक्खन्धं, समाधिक्खन्धं, पञ्ञाक्खन्धं, विमुत्तिक्खन्धं, महन्तं विमुत्तिञाणदस्सनक्खन्धं एसति गवेसतीति महेसि. आनन्दभद्दं मधुरेन सरेन तदा तस्मिं पुच्छितकाले आह कथेसीति सम्बन्धो. भो आनन्द, ये पच्चेकबुद्धा पुब्बबुद्धेसु पुब्बेसु अतीतबुद्धेसु कताधिकारा कतपुञ्ञसम्भारा जिनसासनेसु अलद्धमोक्खा अप्पत्तनिब्बाना. ते सब्बे पच्चेकबुद्धा धीरा इध इमस्मिं लोके संवेगमुखेन एकपुग्गलं पधानं कत्वा पच्चेकबुद्धा जाताति अत्थो. सुतिक्खपञ्ञा सुट्ठु तिक्खपञ्ञा. विनापि बुद्धेहि बुद्धानं ओवादानुसासनीहि रहिता अपि. परित्तकेनपि अप्पमत्तकेनपि आरम्मणेन पच्चेकबोधिं पटि-एक्कं बोधिं सम्मासम्बुद्धानन्तरं बोधिं अनुपापुणन्ति पटिविज्झन्ति. 86. सब्बम्हि लोकम्हि सकलस्मिं लोकत्तये ममं ठपेत्वा मं विहाय पचेकबुद्धेहि समोव सदिसो एव नत्थि, तेसं महामुनीनं पच्चेकबुद्धानं इमं वण्णं इमं गुणं पदेसमत्तं सङ्खेपमत्तं अहं तुम्हाकं साधु साधुकं वक्खामि कथेस्सामीति अत्थो. 87. अनाचरियका हुत्वा सयमेव बुद्धानं अत्तनाव पटिविद्धानं इसीनं अन्तरे महा-इसीनं मधूवखुद्दं खुद्दकमधुपटलं इव साधूनि मधुरानि वाक्यानि उदानवचनानि अनुत्तरं उत्तरविरहितं भेसजं ओसधं निब्बानं पत्थयन्ता इच्छन्ता सब्बे तुम्हे सुपसन्नचित्ता सुप्पसन्नमना सुणाथ मनसि करोथाति अत्थो. 88-89. पच्चेकबुद्धानं समागतानन्ति रासिभूतानं उप्पन्नानं पच्चेकबुद्धानं. अरिट्ठो, उपरिट्ठो, तगरसिखि, यसस्सी, सुदस्सनो, पियदस्सी, गन्धारो, पिण्डोलो, उपासभो, निथो, तथो, सुतवा, भावितत्तो, सुम्भो, सुभो, मेथुलो, अट्ठमो, सुमेधो, अनीघो, सुदाठो, हिङ्गु, हिङ्गो, द्वेजालिनो, अट्ठको, कोसलो, सुबाहु, उपनेमिसो, नेमिसो, सन्तचित्तो, सच्चो, तथो, विरजो, पण्डितो, कालो, उपकालो, विजितो, जितो, अङ्गो, पङ्गो, गुत्तिज्जितो, पस्सी, जही, उपधिं, दुक्खमूलं, अपराजितो, सरभङ्गो, लोमहंसो उच्चङ्गमायो, असितो, अनासवो, मनोमयो, मानच्छिदो, बन्धुमा, तदाधिमुत्तो, विमलो, केतुमा, कोतुम्बरङ्गो, मातङ्गो, अरियो, अच्चुतो, अच्चुतगामि, ब्यामको, सुमङ्गलो, दिब्बिलो चाति-आदीनं पच्चेकबुद्धसतानं यानि अपदानानि परम्परं पच्चेकं ब्याकरणानि यो च आदीनवो यञ्च विरागवत्थुं अनल्लीयनकारणं यथा च येन कारणेन बोधिं अनुपापुणिंसु चतुमग्गञाणं पच्चक्खं करिंसु. सरागवत्थुसूति सुट्ठु अल्लीयितब्बवत्थूसु वत्थुकामकिलेसकामेसु विरागसञ्ञी विरत्तसञ्ञवन्तो रत्तम्हि लोकम्हि अल्लीयनसभावलोके विरतचित्ता अनल्लीयनमना हित्वा पपञ्चेति रागो पपञ्चं दोसो पपञ्चं सब्बकिलेसा पपञ्चाति पपञ्चसङ्खाते किलेसे हित्वा जिय फन्दितानीति फन्दितानि द्वासट्ठि दिट्ठिगतानि जिनित्वा तथेव तेन कारणेन एवं बोधिं अनुपापुणिंसु पच्चेकबोधिञाणं पच्चक्खं करिंसूति अत्थो. 90-91. सब्बेसु भूतेसु निधाय दण्डन्ति तज्जनफालनवधबन्धनं निधाय ठपेत्वा तेसं सब्बसत्तानं अन्तरे अञ्ञतरं कञ्चि एकम्पि सत्तं अविहेठयं अविहेठयन्तो अदुक्खापेन्तो मेत्तेन चित्तेन “सब्बे सत्ता सुखिता होन्तू”ति मेत्तासहगतेन चेतसा हितानुकम्पी हितेन अनुकम्पनसभावो. अथ वा सब्बेसु भूतेसु निधाय दण्डन्ति सब्बेसूति सब्बेन सब्बं सब्बथा सब्बं असेसं निस्सेसं परियादियनवचनमेतं. भूतेसूति भूता वुच्चन्ति तसा च थावरा च. येसं तसिणा तण्हा अप्पहीना, येसञ्च भयभेरवा अप्पहीना, ते तसा. किं कारणा वुच्चन्ति तसा? तसन्ति उत्तसन्ति परितसन्ति भायन्ति सन्तासं आपज्जन्ति, तं कारणा वुच्चन्ति तसा. येसं तसिणा तण्हा पहीना, येसञ्च भयभेरवा पहीना, ते थावरा. किं कारणा वुच्चन्ति थावरा? थिरन्ति न तसन्ति न उत्तसन्ति न परितसन्ति न भायन्ति न सन्तासं आपज्जन्ति, तं कारणा वुच्चन्ति थावरा. तयो दण्डा– कायदण्डो, वचीदण्डो, मनोदण्डोति. तिविधं कायदुच्चरितं कायदण्डो, चतुब्बिधं वचीदुच्चरितं वचीदण्डो, तिविधं मनोदुच्चरितं मनोदण्डो. सब्बेसु सकलेसु भूतेसु सत्तेसु तं तिविधं दण्डं निधाय निदहित्वा ओरोपयित्वा समोरोपयित्वा निक्खिपित्वा पटिप्पस्सम्भेत्वा हिंसनत्थं अगहेत्वाति सब्बेसु भूतेसु निधाय दण्डं. अविहेठयं अञ्ञतरम्पि तेसन्ति एकमेकम्पि सत्तं पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयन्तो, सब्बेपि सत्ते पाणिना वा लेड्डुना वा दण्डेन वा सत्थेन वा अन्दुया वा रज्जुया वा अविहेठयं अविहेठयन्तो अञ्ञतरम्पि तेसं. न पुत्तमिच्छेय्य कुतो सहायन्ति नाति पटिक्खेपो. पुत्तन्ति चत्तारो पुत्ता अत्रजो पुत्तो, खेत्तजो, दिन्नको, अन्तेवासिको पुत्तो. सहायन्ति सहायो वुच्चति येन सह आगमनं फासु, गमनं फासु, ठानं फासु, निसज्जा फासु, आलपनं फासु, सल्लपनं फासु, समुल्लपनं फासु. न पुत्तमिच्छेय्य कुतो सहायन्ति पुत्तम्पि न इच्छेय्य न सादियेय्य न पत्थेय्य न पिहयेय्य नाभिजप्पेय्य, कुतो मित्तं वा सन्दिट्ठं वा सम्भत्तं वा सहायं वा इच्छेय्य सादियेय्य पत्थेय्य पिहयेय्य अभिजप्पेय्याति न पुत्तमिच्छेय्य कुतो सहायं. एको चरे खग्गविसाणकप्पोति सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको, अदुतियट्ठेन एको, तण्हाय पहानट्ठेन एको, एकन्तवीतरागोति एको, एकन्तवीतदोसोति एको, एकन्तवीतमोहोति एको, एकन्तनिक्किलेसोति एको, एकायनमग्गं गतोति एको, एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको. कथं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको? सो हि पच्चेकसम्बुद्धो सब्बं घरावासपलिबोधं छिन्दित्वा, पुत्तदारपलिबोधं छिन्दित्वा, ञातिपलिबोधं, मित्तामच्चपलिबोधं, सन्निधिपलिबोधं छिन्दित्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा निक्खम्म अनगारियं पब्बजित्वा अकिञ्चनभावं उपगन्त्वा एकोव चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एवं सो पच्चेकसम्बुद्धो पब्बज्जासङ्खातेन एको. कथं सो पच्चेकसम्बुद्धो अदुतियट्ठेन एको? सो एवं पब्बजितो समानो एको अरञ्ञवनपत्थानि पन्तानि सेनासनानि पटिसेवति अप्पसद्दानि अप्पनिग्घोसानि विजनवातानि मनुस्सराहस्सेय्यकानि पटिसल्लानसारुप्पानि. सो एको तिट्ठति, एको गच्छति, एको निसीदति, एको सेय्यं कप्पेति, एको गामं पिण्डाय पविसति, एको पटिक्कमति, एको रहो निसीदति, एको चङ्कमति, एको चरति विहरति इरियति वत्तति पालेति यपेति यापेतीति एवं सो अदुतियट्ठेन एको. कथं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको? सो एको अदुतियो अप्पमत्तो आतापी पहितत्तो विहरन्तो महापधानं पदहन्तो मारं ससेनकं नमुचिं कण्हं पमत्तबन्धुं विधमेत्वा च तण्हाजालिनिं विसरितं विसत्तिकं पजहि विनोदेसि ब्यन्तिं अकासि अनभावं गमेसि.
“तण्हादुतियो पुरिसो, दीघमद्धान संसरं;
इत्थभावञ्ञथाभावं, संसारं नातिवत्तति.
“एतमादीनवं ञत्वा, तण्हं दुक्खस्स सम्भवं;
वीततण्हो अनादानो, सतो भिक्खु परिब्बजे”ति. (इतिवु. 15, 105; महानि. 191)–
एवं सो पच्चेकसम्बुद्धो तण्हाय पहानट्ठेन एको.
कथं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको? रागस्स पहीनत्ता एकन्तवीतरागोति एको, दोसस्स पहीनत्ता एकन्तवीतदोसोति एको, मोहस्स पहीनत्ता एकन्तवीतमोहोति एको, किलेसानं पहीनत्ता एकन्तनिक्किलेसोति एको, एवं सो पच्चेकसम्बुद्धो एकन्तवीतरागोति एको. कथं सो पच्चेकसम्बुद्धो एकायनमग्गं गतोति एको? एकायनमग्गो वुच्चति चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो.
“एकायनं जातिखयन्तदस्सी, मग्गं पजानाति हितानुकम्पी;
एतेन मग्गेन तरिंसु पुब्बे, तरिस्सन्ति ये च तरन्ति ओघन्”ति. (सं. नि. 5.384; महानि. 191)–
एवं सो एकायनमग्गं गतोति एको.
कथं सो पच्चेकसम्बुद्धो एको अनुत्तरं पच्चेकसम्बोधिं अभिसम्बुद्धोति एको? बोधि वुच्चति चतूसु मग्गेसु ञाणं (महानि. 191; चूळनि. खग्गविसाणसुत्तनिद्देस 121). पञ्ञा पञ्ञिन्द्रियं पञ्ञाबलं धम्मविचयसम्बोज्झङ्गो वीमंसा विपस्सना सम्मादिट्ठि. सो पच्चेकसम्बुद्धो तेन पच्चेकबोधिञाणेन “सब्बे सङ्खारा अनिच्चा”ति बुज्झि, “सब्बे सङ्खारा दुक्खा”ति बुज्झि, “सब्बे धम्मा अनत्ता”ति बुज्झि. “अविज्जापच्चया सङ्खारा”ति बुज्झि, “सङ्खारपच्चया विञ्ञाणन्”ति बुज्झि, “विञ्ञाणपच्चया नामरूपन्”ति बुज्झि, “नामरूपपच्चया सळायतनन्”ति बुज्झि, “सळायतनपच्चया फस्सो”ति बुज्झि, “फस्सपच्चया वेदना”ति बुज्झि, “वेदनापच्चया तण्हा”ति बुज्झि, “तण्हापच्चया उपादानन्”ति बुज्झि, “उपादानपच्चया भवो”ति बुज्झि, “भवपच्चया जाती”ति बुज्झि, “जातिपच्चया जरामरणन्”ति बुज्झि. “अविज्जानिरोधा सङ्खारनिरोधो”ति बुज्झि, “सङ्खारनिरोधा विञ्ञाणनिरोधो”ति बुज्झि…पे… “भवनिरोधा जातिनिरोधो”ति बुज्झि, “जातिनिरोधा जरामरणनिरोधो”ति बुज्झि. “इदं दुक्खन्”ति बुज्झि, “अयं दुक्खसमुदयो”ति बुज्झि, “अयं दुक्खनिरोधो”ति बुज्झि, “अयं दुक्खनिरोधगामिनिपटिपदा”ति बुज्झि. “इमे आसवा”ति बुज्झि, “अयं आसवसमुदयो”ति बुज्झि…पे… “पटिपदा”ति बुज्झि, “इमे धम्मा अभिञ्ञेय्या”ति बुज्झि, “इमे धम्मा पहातब्बा”ति बुज्झि, “इमे धम्मा सच्छिकातब्बा”ति बुज्झि, “इमे धम्मा भावेतब्बा”ति बुज्झि. छन्नं फस्सायतनानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, पञ्चन्नं उपादानक्खन्धानं समुदयञ्च…पे… निस्सरणञ्च बुज्झि, चतुन्नं महाभूतानं समुदयञ्च अत्थङ्गमञ्च अस्सादञ्च आदीनवञ्च निस्सरणञ्च बुज्झि, “यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मन्”ति बुज्झि.