अथ भगवा पुरत्थिमचक्कवाळतो याव पच्छिमचक्कवाळं, ताव इमस्मिं चक्कवाळे महामेरुमुद्धनि रतनचङ्कमं मापेत्वा अनेकपरिसाहि सीहनादं नदापेन्तो धम्मपदट्ठकथायं वुत्तनयेन महा-इद्धिपाटिहारियं कत्वा तित्थिये मद्दित्वा ते विप्पकारं पापेत्वा पाटिहीरावसाने पुरिमबुद्धाचिण्णवसेन तावतिंसभवनं गन्त्वा तत्थ वस्संवुट्ठो निरन्तरं तेमासं अभिधम्मं देसेत्वा मातुप्पमुखानं अनेकदेवतानं सोतापत्तिमग्गाधिगमनं कत्वा, वुट्ठवस्सो देवोरोहनं कत्वा अनेकदेवब्रह्मगणपरिवुतो सङ्कस्सपुरद्वारं ओरुय्ह लोकानुग्गहं अकासि. तदा भगवतो लाभसक्कारो जम्बुदीपमज्झोत्थरमानो पञ्चमहागङ्गा विय अहोसि.
अथ तित्थिया परिहीनलाभसक्कारा दुक्खी दुम्मना पत्तक्खन्धा अधोमुखा निसीदिंसु. तदा तेसं उपासिका चिञ्चमाणविका नाम अतिविय रूपग्गप्पत्ता ते तथा निसिन्ने दिस्वा “किं, भन्ते, एवंदुक्खी दुम्मना निसिन्ना”ति पुच्छि. “किं पन त्वं, भगिनि, अप्पोस्सुक्कासी”ति? “किं, भन्ते”ति? “भगिनि, समणस्स गोतमस्स उप्पादकालतो पट्ठाय मयं हतलाभसक्कारा, नगरवासिनो अम्हे न किञ्चि मञ्ञन्ती”ति. “मया एत्थ किं कातब्बन्”ति? “तया समणस्स गोतमस्स अवण्णं उप्पादेतुं वट्टती”ति. सा “न मय्हं भारो”ति वत्वा तत्थ उस्साहं करोन्ती विकाले जेतवनविहारं गन्त्वा तित्थियानं उपस्सये वसित्वा पातो नगरवासीनं गन्धादीनि गहेत्वा भगवन्तं वन्दनत्थाय गमनसमये जेतवना विय निक्खन्ता, “कत्थ सयिता”ति पुट्ठा “किं तुम्हाकं मम सयितट्ठानेना”ति वत्वा पक्कामि. सा कमेन गच्छन्ते काले पुच्छिता “समणेनाहं गोतमेन एकगन्धकुटियं सयित्वा निक्खन्ता”ति आह. तं बालपुथुज्जना सद्दहिंसु, पण्डिता सोतापन्नादयो न सद्दहिंसु. एकदिवसं सा दारुमण्डलं उदरे बन्धित्वा उपरि रत्तपटं परिदहित्वा गन्त्वा सराजिकाय परिसाय धम्मदेसनत्थाय निसिन्नं भगवन्तं एवमाह– “भो समण, त्वं धम्मं देसेसि, तुय्हं पटिच्च उप्पन्नदारकगब्भिनिया मय्हं लसुणमरिचादीनि न विचारेसी”ति? “तथाभावं, भगिनि, त्वञ्चेव पजानासि, अहञ्चा”ति. सा “एवमेव मेथुनसंसग्गसमयं द्वेयेव जानन्ति, न अञ्ञे”ति आह.
तस्मिं खणे सक्कस्स पण्डुकम्बलसिलासनं उण्हाकारं दस्सेसि. सक्को आवज्जेन्तो तं कारणं ञत्वा द्वे देवपुत्ते आणापेसि– “तुम्हेसु एको मूसिकवण्णं मापेत्वा तस्सा दारुमण्डलस्स बन्धनं छिन्दतु, एको वातमण्डलं समुट्ठापेत्वा पारुतपटं उद्धं खिपतू”ति. ते गन्त्वा तथा अकंसु. दारुमण्डलं पतमानं तस्सा पादपिट्ठिं भिन्दि. धम्मसभायं सन्निपतिता पुथुज्जना सब्बे “अरे, दुट्ठचोरि, त्वं एवरूपस्स लोकत्तयसामिनो एवरूपं अब्भक्खानं अकासी”ति उट्ठहित्वा एकेकमुट्ठिपहारं दत्वा सभाय नीहरिंसु, दस्सनातिक्कन्ताय पथवी विवरमदासि. तस्मिं खणे अवीचितो जाला उट्ठहित्वा कुलदत्तिकेन रत्तकम्बलेनेव तं अच्छादेत्वा अवीचिम्हि पक्खिपि, भगवतो लाभसक्कारो अतिरेकतरो अहोसि. तेन वुत्तं–
“सब्बाभिभुस्स बुद्धस्स, नन्दो नामासि सावको;
तं अब्भक्खाय निरये, चिरं संसरितं मया.
“दसवस्ससहस्सानि, निरये संसरिं चिरं;
मनुस्सभावं लद्धाहं, अब्भक्खानं बहुं लभिं.
“तेन कम्मावसेसेन, चिञ्चमाणविका ममं;
अब्भाचिक्खि अभूतेन, जनकायस्स अग्गतो”ति. (अप. थेर 1.39.70-72).
ततियपञ्हे– अब्भक्खानन्ति अभि अक्खानं अक्कोसनं. अतीते किर बोधिसत्तो अपाकटजातियं उप्पन्नो मुनाळि नाम धुत्तो हुत्वा दुज्जनसंसग्गबलेन सुरभिं नाम पच्चेकबुद्धं “दुस्सीलो पापधम्मो अयं भिक्खू”ति अक्कोसि. सो तेन अकुसलेन वचीकम्मेन बहूनि वस्ससहस्सानि निरये पच्चित्वा इमस्मिं पच्छिमत्तभावे दसपारमितासंसिद्धिबलेन बुद्धो जातो लाभग्गयसग्गप्पत्तो अहोसि. पुन तित्थिया उस्साहजाता– “कथं नु खो समणस्स गोतमस्स अयसं उप्पादेस्सामा”ति दुक्खी दुम्मना निसीदिंसु. तदा सुन्दरी नामेका परिब्बाजिका ते उपसङ्कमित्वा वन्दित्वा ठिता तुण्हीभूते किञ्चि अवदन्ते दिस्वा “किं मय्हं दोसो”ति पुच्छि. “समणेन गोतमेन अम्हे विहेठियमाने त्वं अप्पोस्सुक्का विहरिस्ससि, इदं तव दोसो”ति. “एवमहं तत्थ किं करिस्सामी”ति? “त्वं समणस्स गोतमस्स अवण्णं उप्पादेतुं सक्खिस्ससी”ति? “सक्खिस्सामि, अय्या”ति वत्वा ततो पट्ठाय वुत्तनयेन दिट्ठदिट्ठानं “समणेन गोतमेन एकगन्धकुटियं सयित्वा निक्खन्ता”ति वत्वा अक्कोसति परिभासति. तित्थियापि “पस्सथ, भो, समणस्स गोतमस्स कम्मन्”ति अक्कोसन्ति परिभासन्ति. वुत्तञ्हेतं–
“मुनाळि नामहं धुत्तो, पुब्बे अञ्ञासु जातिसु;
पच्चेकबुद्धं सुरभिं, अब्भाचिक्खिं अदूसकं.
“तेन कम्मविपाकेन, निरये संसरिं चिरं;
बहू वस्ससहस्सानि, दुक्खं वेदेसि वेदनं.
“तेन कम्मावसेसेन, इध पच्छिमके भवे;
अब्भक्खानं मया लद्धं, सुन्दरिकाय कारणा”ति. (अप. थेर 1.39.67-69).
चतुत्थपञ्हे– अब्भक्खानं अभि विसेसेन अक्कोसनं परिभासनं. अतीते किर बोधिसत्तो ब्राह्मणकुले उप्पन्नो बहुस्सुतो बहूहि सक्कतो पूजितो तापसपब्बज्जं पब्बजित्वा हिमवन्ते वनमूलफलाहारो बहुमाणवे मन्ते वाचेन्तो वासं कप्पेसि. एको पञ्चाभिञ्ञा-अट्ठसमापत्तिलाभी तापसो तस्स सन्तिकं अगमासि. सो तं दिस्वाव इस्सापकतो तं अदूसकं इसिं “कामभोगी कुहको अयं इसी”ति अब्भाचिक्खि, अत्तनो सिस्से च आह– “अयं इसि एवरूपो अनाचारको”ति. तेपि तथेव अक्कोसिंसु परिभासिंसु. सो तेन अकुसलकम्मविपाकेन वस्ससहस्सानि निरये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धो हुत्वा लाभग्गयसग्गप्पत्तो आकासे पुण्णचन्दो विय पाकटो जातो. तथेव तित्थिया अब्भक्खानेनपि असन्तुट्ठा पुनपि सुन्दरिया अब्भक्खानं कारेत्वा सुराधुत्ते पक्कोसापेत्वा लञ्जं दत्वा “तुम्हे सुन्दरिं मारेत्वा जेतवनद्वारसमीपे मालाकचवरेन छादेथा”ति आणापेसुं. ते तथा करिंसु. ततो तित्थिया “सुन्दरिं न पस्सामा”ति रञ्ञो आरोचेसुं. राजा “परियेसथा”ति आह. ते अत्तना पातितट्ठानतो गहेत्वा मञ्चकं आरोपेत्वा रञ्ञो दस्सेत्वा “पस्सथ, भो, समणस्स गोतमस्स सावकानं कम्मन्”ति भगवतो भिक्खुसङ्घस्स च सकलनगरे अवण्णं उग्घोसेन्ता विचरिंसु. सुन्दरिं आमकसुसाने अट्टके ठपेसुं. राजा “सुन्दरिमारके परियेसथा”ति आणापेसि. तदा धुत्ता सुरं पिवित्वा “त्वं सुन्दरिं मारेसि, त्वं मारेसी”ति कलहं करिंसु. राजपुरिसा ते धुत्ते गहेत्वा रञ्ञो दस्सेसुं. राजा “किं, भणे, तुम्हेहि सुन्दरी मारिता”ति? “आम, देवा”ति. “केहि आणत्ता”ति? “तित्थियेहि, देवा”ति. राजा तित्थिये आहरापेत्वा बन्धापेत्वा “गच्छथ, भणे, ‘बुद्धस्स अवण्णत्थाय अम्हेहि सयमेव सुन्दरी मारापिता, भगवा तस्स सावका च अकारका’ति उग्घोसथा”ति आह. ते तथा अकंसु सकलनगरवासिनो निक्कङ्खा अहेसुं. राजा तित्थिये च धुत्ते च मारापेत्वा छड्डापेति ततो भगवतो भिय्योसोमत्ताय लाभसक्कारो वड्ढि. तेन वुत्तं–
“ब्राह्मणो सुतवा आसिं, अहं सक्कतपूजितो;
महावने पञ्चसते, मन्ते वाचेमि माणवे.
“तत्थागतो इसि भीमो, पञ्चाभिञ्ञो महिद्धिको;
तञ्चाहं आगतं दिस्वा, अब्भाचिक्खिं अदूसकं.
“ततोहं अवचं सिस्से, कामभोगी अयं इसि;
मय्हम्पि भासमानस्स, अनुमोदिंसु माणवा.
“ततो माणवका सब्बे, भिक्खमानं कुले कुले;
महाजनस्स आहंसु, कामभोगी अयं इसि.
“तेन कम्मविपाकेन, पञ्चभिक्खुसता इमे;
अब्भक्खानं लभुं सब्बे, सुन्दरिकाय कारणा”ति. (अप. थेर 1.39.73-77).
पञ्चमे पञ्हे– सिलावेधोति आहतचित्तो सिलं पविज्झि. अतीते किर बोधिसत्तो च कनिट्ठभाता च एकपितुपुत्ता अहेसुं. ते पितु अच्चयेन दासे पटिच्च कलहं करोन्ता अञ्ञमञ्ञं विरुद्धा अहेसुं. बोधिसत्तो अत्तनो बलवभावेन कनिट्ठभातरं अज्झोत्थरित्वा तस्सुपरि पासाणं पविज्झेसि. सो तेन कम्मविपाकेन नरकादीसु अनेकवस्ससहस्सानि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धो जातो. देवदत्तो राहुलकुमारस्स मातुलो पुब्बे सेरिवाणिजकाले बोधिसत्तेन सद्धिं वाणिजो अहोसि, ते एकं पट्टनगामं पत्वा “त्वं एकवीथिं गण्हाहि, अहम्पि एकवीथिं गण्हामी”ति द्वेपि पविट्ठा. तेसु देवदत्तस्स पविट्ठवीथियं जिण्णसेट्ठिभरिया च नत्ता च द्वेयेव अहेसुं, तेसं महन्तं सुवण्णथालकं मलग्गहितं भाजनन्तरे ठपितं होति, तं सुवण्णथालकभावं अजानन्ती “इमं थालकं गहेत्वा पिळन्धनं देथा”ति आह. सो तं गहेत्वा सूचिया लेखं कड्ढित्वा सुवण्णथालकभावं ञत्वा “थोकं दत्वा गण्हिस्सामी”ति चिन्तेत्वा गतो. अथ बोधिसत्तं द्वारसमीपं आगतं दिस्वा “नत्ता, अय्ये मय्हं कच्छपुटं पिळन्धनं देथा”ति. सा तं पक्कोसापेत्वा निसीदापेत्वा तं थालकं दत्वा “इमं गहेत्वा मय्हं नत्ताय कच्छपुटं पिळन्धनं देथा”ति. बोधिसत्तो तं गहेत्वा सुवण्णथालकभावं ञत्वा “तेन वञ्चिता”ति ञत्वा अत्तनो पसिब्बकाय ठपित-अट्ठकहापणे अवसेसभण्डञ्च दत्वा कच्छपुटं पिळन्धनं कुमारिकाय हत्थे पिळन्धापेत्वा अगमासि. सो वाणिजो पुनागन्त्वा पुच्छि. “तात, त्वं न गण्हित्थ, मय्हं पुत्तो इदञ्चिदञ्च दत्वा तं गहेत्वा गतो”ति. सो तं सुत्वाव हदयेन फालितेन विय धावित्वा अनुबन्धि. बोधिसत्तो नावं आरुय्ह पक्खन्दि. सो “तिट्ठ, मा पलायि मा पलायी”ति वत्वा “निब्बत्तनिब्बत्तभवे तं नासेतुं समत्थो भवेय्यन्”ति पत्थनं अकासि.
सो पत्थनावसेन अनेकेसु जातिसतसहस्सेसु अञ्ञमञ्ञं विहेठेत्वा इमस्मिं अत्तभावे सक्यकुले निब्बत्तित्वा कमेन भगवति सब्बञ्ञुतं पत्वा राजगहे विहरन्ते अनुरुद्धादीहि सद्धिं भगवतो सन्तिकं गन्त्वा पब्बजित्वा झानलाभी हुत्वा पाकटो भगवन्तं वरं याचि– “भन्ते, सब्बो भिक्खुसङ्घो पिण्डपातिकादीनि तेरस धुतङ्गानि समादियतु, सकलो भिक्खुसङ्घो मम भारो होतू”ति. भगवा न अनुजानि. देवदत्तो वेरं बन्धित्वा परिहीनज्झानो भगवन्तं मारेतुकामो एकदिवसं वेभारपब्बतपादे ठितस्स भगवतो उपरि ठितो पब्बतकूटं पविद्धेसि. भगवतो आनुभावेन अपरो पब्बतकूटो तं पतमानं सम्पटिच्छि. तेसं घट्टनेन उट्ठिता पपटिका आगन्त्वा भगवतो पादपिट्ठियं पहरि. तेन वुत्तं–
“वेमातुभातरं पुब्बे, धनहेतु हनिं अहं;
पक्खिपिं गिरिदुग्गस्मिं, सिलाय च अपिंसयिं.
“तेन कम्मविपाकेन, देवदत्तो सिलं खिपि;
अङ्गुट्ठं पिंसयी पादे, मम पासाणसक्खरा”ति. (अप. थेर 1.39.78-79).
छट्ठपञ्हे– सकलिकावेधोति सकलिकाय घट्टनं. अतीते किर बोधिसत्तो एकस्मिं कुले निब्बत्तो दहरकाले महावीथियं कीळमानो वीथियं पिण्डाय चरमानं पच्चेकबुद्धं दिस्वा “अयं मुण्डको समणो कुहिं गच्छती”ति पासाणसकलिकं गहेत्वा तस्स पादपिट्ठियं खिपि पादपिट्ठिचम्मं छिन्दित्वा रुहिरं निक्खमि. सो तेन पापकम्मेन अनेकवस्ससहस्सानि निरये महादुक्खं अनुभवित्वा बुद्धभूतोपि कम्मपिलोतिकवसेन पादपिट्ठियं पासाणसकलिकघट्टनेन रुहिरुप्पादं लभि. तेन वुत्तं–
“पुरेहं दारको हुत्वा, कीळमानो महापथे;
पच्चेकबुद्धं दिस्वान, मग्गे सकलिकं खिपिं.
“तेन कम्मविपाकेन, इध पच्छिमके भवे;
वधत्थं मं देवदत्तो, अभिमारे पय्योजयी”ति. (अप. थेर 1.39.80-81).
सत्तमपञ्हे– नाळागिरीति धनपालको हत्थी मारणत्थाय पेसितो. अतीते किर बोधिसत्तो हत्थिगोपको हुत्वा निब्बत्तो हत्थिं आरुय्ह विचरमानो महापथे पच्चेकबुद्धं दिस्वा “कुतो आगच्छति अयं मुण्डको”ति आहतचित्तो खिलजातो हत्थिना आसादेसि. सो तेन कम्मेन अपायेसु अनेकवस्ससहस्सानि दुक्खं अनुभवित्वा पच्छिमत्तभावे बुद्धो जातो. देवदत्तो अजातसत्तुराजानं सहायं कत्वा “त्वं, महाराज, पितरं घातेत्वा राजा होहि, अहं बुद्धं मारेत्वा बुद्धो भविस्सामी”ति सञ्ञापेत्वा एकदिवसं रञ्ञो अनुञ्ञाताय हत्थिसालं गन्त्वा– “स्वे तुम्हे नाळागिरिं सोळससुराघटे पायेत्वा भगवतो पिण्डाय चरणवेलायं पेसेथा”ति हत्थिगोपके आणापेसि. सकलनगरं महाकोलाहलं अहोसि, “बुद्धनागेन हत्थिनागस्स युद्धं पस्सिस्सामा”ति उभतो राजवीथियं मञ्चातिमञ्चं बन्धित्वा पातोव सन्निपतिंसु. भगवापि कतसरीरपटिजग्गनो भिक्खुसङ्घपरिवुतो राजगहं पिण्डाय पाविसि. तस्मिं खणे वुत्तनियामेनेव नाळागिरिं विस्सज्जेसुं. सो वीथिचच्चरादयो विधमेन्तो आगच्छति. तदा एका इत्थी दारकं गहेत्वा वीथितो वीथिं गच्छति, हत्थी तं इत्थिं दिस्वा अनुबन्धि. भगवा “नाळागिरि, न तं हनत्थाय पेसितो, इधागच्छाही”ति आह. सो तं सद्दं सुत्वा भगवन्ताभिमुखो धावि. भगवा अपरिमाणेसु चक्कवाळेसु अनन्तसत्तेसु फरणारहं मेत्तं एकस्मिंयेव नाळागिरिम्हि फरि. सो भगवतो मेत्ताय फुटो निब्भयो हुत्वा भगवतो पादमूले निपति. भगवा तस्स मत्थके हत्थं ठपेसि. तदा देवब्रह्मादयो अच्छरियब्भुतजातचित्ता पुप्फपरागादीहि पूजेसुं. सकलनगरे जण्णुकमत्ता धनरासयो अहेसुं. राजा “पच्छिमद्वारे धनानि नगरवासीनं होन्तु, पुरत्थिमद्वारे धनानि राजभण्डागारे होन्तू”ति भेरिं चरापेसि. सब्बे तथा करिंसु. तदा नाळागिरि धनपालो नाम अहोसि. भगवा वेळुवनारामं अगमासि. तेन वुत्तं–
“हत्थारोहो पुरे आसिं, पच्चेकमुनिमुत्तमं;
पिण्डाय विचरन्तं तं, आसादेसिं गजेनहं.
“तेन कम्मविपाकेन, भन्तो नाळागिरी गजो;
गिरिब्बजे पुरवरे, दारुणो समुपागमी”ति. (अप. थेर 1.39.82-83).
अट्ठमपञ्हे– सत्थच्छेदोति सत्थेन गण्डफालनं कुठाराय सत्थेन छेदो. अतीते किर बोधिसत्तो पच्चन्तदेसे राजा अहोसि. सो दुज्जनसंसग्गवसेन पच्चन्तदेसे वासवसेन च धुत्तो साहसिको एकदिवसं खग्गहत्थो पत्तिकोव नगरे विचरन्तो निरापराधे जने खग्गेन फालेन्तो अगमासि. सो तेन पापकम्मविपाकेन बहूनि वस्ससहस्सानि निरये पच्चित्वा तिरच्छानादीसु दुक्खमनुभवित्वा पक्कावसेसेन पच्छिमत्तभावे बुद्धभूतोपि हेट्ठा वुत्तनयेन देवदत्तेन खित्तपासाणसक्खलिकपहारेन उट्ठितगण्डो अहोसि. जीवको मेत्तचित्तेन तं गण्डं फालेसि. वेरिचित्तस्स देवदत्तस्स रुहिरुप्पादकम्मं अनन्तरिकं अहोसि, मेत्तचित्तस्स जीवकस्स गण्डफालनं पुञ्ञमेव अहोसि. तेन वुत्तं–
“राजाहं पत्तिको आसिं, सत्तिया पुरिसे हनिं;
तेन कम्मविपाकेन, निरये पच्चिसं भुसं.
“कम्मुनो तस्स सेसेन, इदानि सकलं मम;
पादे छविं पकप्पेसि, न हि कम्मं विनस्सती”ति. (अप. थेर 1.39.84-85).
नवमे पञ्हे– “सीसदुक्खन्ति सीसाबाधो सीसवेदना. अतीते किर बोधिसत्तो केवट्टगामे केवट्टो हुत्वा निब्बत्ति. सो एकदिवसं केवट्टपुरिसेहि सद्धिं मच्छमारणट्ठानं गन्त्वा मच्छे मारेन्ते दिस्वा तत्थ सोमनस्सं उप्पादेसि, सहगतापि तथेव सोमनस्सं उप्पादयिंसु. सो तेन अकुसलकम्मेन चतुरापाये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे तेहि पुरिसेहि सद्धिं सक्यराजकुले निब्बत्तित्वा कमेन बुद्धत्तं पत्तोपि सयं सीसाबाधं पच्चनुभोसि. ते च सक्यराजानो धम्मपदट्ठकथायं (ध. प. अट्ठ. 1.विडडूभवत्थु) वुत्तनयेन विडडूभसङ्गामे सब्बे विनासं पापुणिंसु. तेन वुत्तं–
“अहं केवट्टगामस्मिं, अहुं केवट्टदारको;
मच्छके घातिते दिस्वा, जनयिं सोमनस्सकं.
“तेन कम्मविपाकेन, सीसदुक्खं अहू मम;
सब्बे सक्का च हञ्ञिंसु, यदा हनि विटटूभो”ति. (अप. थेर 1.39.86-87).
दसमपञ्हे– यवखादनन्ति वेरञ्जायं यवतण्डुलखादनं. अतीते किर बोधिसत्तो अञ्ञतरस्मिं कुले निब्बत्तो जातिवसेन च अन्धबालभावेन च फुस्सस्स भगवतो सावके मधुरन्नपाने सालिभोजनादयो च भुञ्जमाने दिस्वा “अरे मुण्डकसमणा, यवं खादथ, मा सालिभोजनं भुञ्जथा”ति अक्कोसि. सो तेन अकुसलकम्मविपाकेन अनेकवस्ससहस्सानि चतुरापाये दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे कमेन बुद्धत्तं पत्वा लोकसङ्गहं करोन्तो गामनिगमराजधानीसु चरित्वा एकस्मिं समये वेरञ्जब्राह्मणगामसमीपे साखाविटपसम्पन्नं पुचिमन्दरुक्खमूलं पापुणि. वेरञ्जब्राह्मणो भगवन्तं उपसङ्कमित्वा अनेकपरियायेन भगवन्तं जिनितुं असक्कोन्तो सोतापन्नो हुत्वा “भन्ते, इधेव वस्सं उपगन्तुं वट्टती”ति आरोचेसि. भगवा तुण्हीभावेन अधिवासेसि. अथ पुनदिवसतो पट्ठाय मारो पापिमा सकलवेरञ्जब्राह्मणगामवासीनं मारावट्टनं अकासि. पिण्डाय पविट्ठस्स भगवतो मारावट्टनवसेन एकोपि कटच्छुभिक्खामत्तं दाता नाहोसि. भगवा तुच्छपत्तोव भिक्खुसङ्घपरिवुतो पुनागञ्छि. तस्मिं एवं आगते तत्थेव निवुट्ठा अस्सवाणिजा तं दिवसं दानं दत्वा ततो पट्ठाय भगवन्तं पञ्चसतभिक्खुपरिवारं निमन्तेत्वा पञ्चन्नं अस्ससतानं भत्ततो विभागं कत्वा यवं कोट्टेत्वा भिक्खूनं पत्तेसु पक्खिपिंसु सकलस्स सहस्सचक्कवाळदेवता सुजाताय पायासपचनदिवसे विय दिब्बोजं पक्खिपिंसु. भगवा परिभुञ्जि एवं तेमासं यवं परिभुञ्जि. तेमासच्चयेन मारावट्टने विगते पवारणादिवसे वेरञ्जो ब्राह्मणो सरित्वा महासंवेगप्पत्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा वन्दित्वा खमापेसि. तेन वुत्तं–
“फुस्सस्साहं पावचने, सावके परिभासयिं;
यवं खादथ भुञ्जथ, मा च भुञ्जथ सालयो.
“तेन कम्मविपाकेन, तेमासं खादितं यवं;
निमन्तितो ब्राह्मणेन, वेरञ्जायं वसिं तदा”ति. (अप. थेर 1.39.88-89).
एकादसमपञ्हे पिट्ठिदुक्खन्ति पिट्ठि-आबाधो. अतीते किर बोधिसत्तो गहपतिकुले निब्बत्तो थामसम्पन्नो किञ्चि रस्सधातुको अहोसि. तेन समयेन एको मल्लयुद्धयोधो सकलजम्बुदीपे गामनिगमराजधानीसु मल्लयुद्धे वत्तमाने पुरिसे पातेत्वा जयप्पत्तो कमेन बोधिसत्तस्स वसननगरं पत्वा तस्मिम्पि जने पातेत्वा गन्तुमारद्धो. तदा बोधिसत्तो “मय्हं वसनट्ठाने एस जयं पत्वा गच्छती”ति तत्थ नगरमण्डलमागम्म अप्पोटेत्वा आगच्छ मया सद्धिं युज्झित्वा गच्छाति. सो हसित्वा “अहं महन्ते पुरिसे पातेसिं, अयं रस्सधातुको वामनको मम एकहत्थस्सापि नप्पहोती”ति अप्पोटेत्वा नदित्वा आगच्छि. ते उभोपि अञ्ञमञ्ञं हत्थं परामसिंसु, बोधिसत्तो तं उक्खिपित्वा आकासे भमित्वा भूमियं पातेन्तो खन्धट्ठिं भिन्दित्वा पातेसि. सकलनगरवासिनो उक्कुट्ठिं करोन्ता अप्पोटेत्वा वत्थाभरणादीहि बोधिसत्तं पूजेसुं. बोधिसत्तो तं मल्लयोधं उजुं सयापेत्वा खन्धट्ठिं उजुकं कत्वा “गच्छ इतो पट्ठाय एवरूपं मा करोसी”ति वत्वा उय्योजेसि. सो तेन कम्मविपाकेन निब्बत्तनिब्बत्तभवे सरीरसीसादि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे बुद्धभूतोपि पिट्ठिरुजादिदुक्खमनुभोसि. तस्मा कदाचि पिट्ठिदुक्खे उप्पन्ने सारिपुत्तमोग्गल्लाने “इतो पट्ठाय धम्मं देसेथा”ति वत्वा सयं सुगतचीवरं पञ्ञापेत्वा सयति, कम्मपिलोतिकं नाम बुद्धमपि न मुञ्चति. वुत्तञ्हेतं–
“निब्बुद्धे वत्तमानम्हि, मल्लपुत्तं निहेठयिं;
तेन कम्मविपाकेन, पिट्ठिदुक्खं अहू ममा”ति. (अप. थेर 1.39.90).
द्वादसमपञ्हे अतिसारोति लोहितपक्खन्दिकाविरेचनं. अतीते किर बोधिसत्तो गहपतिकुले निब्बत्तो वेज्जकम्मेन जीविकं कप्पेसि. सो एकं सेट्ठिपुत्तं रोगेन विच्छितं तिकिच्छन्तो भेसज्जं कत्वा तिकिच्छित्वा तस्स देय्यधम्मदाने पमादमागम्म अपरं ओसधं दत्वा वमनविरेचनं अकासि. सेट्ठि बहुधनं अदासि. सो तेन कम्मविपाकेन निब्बत्तनिब्बत्तभवे लोहितपक्खन्दिकाबाधेन विच्छितो अहोसि. इमस्मिम्पि पच्छिमत्तभावे परिनिब्बानसमये चुन्देन कम्मारपुत्तेन पचितसूकरमद्दवस्स सकलचक्कवाळदेवताहि पक्खित्तदिब्बोजेन आहारेन सह भुत्तक्खणे लोहितपक्खन्दिकाविरेचनं अहोसि. कोटिसतसहस्सानं हत्थीनं बलं खयमगमासि. भगवा विसाखपुण्णमायं कुसिनारायं परिनिब्बानत्थाय गच्छन्तो अनेकेसु ठानेसु निसीदन्तो पिपासितो पानीयं पिवित्वा महादुक्खेन कुसिनारं पत्वा पच्चूससमये परिनिब्बायि. कम्मपिलोतिकं एवरूपं लोकत्तयसामिम्पि न विजहति. तेन वुत्तं–
“तिकिच्छको अहं आसिं, सेट्ठिपुत्तं विरेचयिं;
तेन कम्मविपाकेन, होति पक्खन्दिका ममाति.
“एवं जिनो वियाकासि, भिक्खुसङ्घस्स अग्गतो;
सब्बाभिञ्ञाबलप्पत्तो, अनोतत्ते महासरे”ति. (अप. थेर 1.39.91, 96).
एवं पटिञ्ञातपञ्हानं, मातिकाठपनवसेन अकुसलापदानं समत्तं नाम होतीति वुत्तं इत्थं सुदन्ति इत्थं इमिना पकारेन हेट्ठा वुत्तनयेन. सुदन्ति निपातो पदपूरणत्थे आगतो. भगवा भाग्यसम्पन्नो पूरितपारमिमहासत्तो–
“भाग्यवा भग्गवा युत्तो, भगेहि च विभत्तवा;
भत्तवा वन्तगमनो, भवेसु भगवा ततो”ति.–

एवमादिगुणयुत्तो देवातिदेवो सक्कातिसक्को ब्रह्मातिब्रह्मा बुद्धातिबुद्धो सो महाकारुणिको भगवा अत्तनो बुद्धचरियं बुद्धकारणं सम्भावयमानो पाकटं कुरुमानो बुद्धापदानियं नाम बुद्धकारणपकासकं नाम धम्मपरियायं धम्मदेसनं सुत्तं अभासित्थ कथेसीति.

इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय

बुद्ध-अपदानसंवण्णना समत्ता.