73. धम्ममेघेन वस्सन्ते धम्मदेसनामयेन नादेन तब्बोहारपरमत्थगम्भीरमधुरसुखुमत्थवस्से वस्सन्ते वस्समाने सम्मासम्बुद्धानुभावेन सब्बे भिक्खुभिक्खुनी-आदयो अनासवा निक्किलेसा होन्तु भवन्तु. येत्थ पच्छिमका सत्ताति एत्थ एतेसु रासिभूतेसु चतूसु परिससत्तेसु ये सत्ता पच्छिमका गुणवसेन हेट्ठिमका, ते सब्बे सोतापन्ना भवन्तूति अधिप्पायो.
74. तदा तिलोकविजयचक्कवत्तिराजकाले दातब्बकं दातब्बयुत्तकं, दानं कत्वा, असेसतो निस्सेसेन, सीलं सीलपारमिं, पूरेत्वा नेक्खम्मे नेक्खम्मपारमिताय, पारमिं कोटिं पत्वा, उत्तमं सम्बोधिं चतुमग्गञाणं, पत्तो भवामि भवेय्यं.
75. पण्डिते पञ्ञवन्ते मेधाविनो परिपुच्छित्वा “किं, भन्ते, कत्तब्बं? किं न कत्तब्बं? किं कुसलं? किं अकुसलं? किं कत्वा सग्गमोक्खद्वयस्स भागी होती”ति पुच्छित्वा, एवं पञ्ञापारमिं पूरेत्वाति अत्थो. कत्वा वीरियमुत्तमन्ति उत्तमं सेट्ठं ठाननिसज्जादीसु अविच्छिन्नं वीरियं कत्वा, वीरियपारमिं पूरेत्वाति अत्थो. सकलविरुद्धजनेहि कत-अनादराधिवासनाखन्तिया पारमिं कोटिं गन्त्वा खन्तिपारमिं पूरेत्वा उत्तमं सम्बोधिं उत्तमं सम्बुद्धत्तं पत्तो भवामि भवेय्यं.
76. कत्वा दळ्हमधिट्ठानन्ति “मम सरीरजीवितेसु विनस्सन्तेसुपि पुञ्ञकम्मतो न विरमिस्सामी”ति अचलवसेन दळ्हं अधिट्ठानपारमिं कत्वा “सीसे छिज्जमानेपि मुसावादं न कथेस्सामी”ति सच्चपारमिताय कोटिं पूरिय पूरेत्वा “सब्बे सत्ता सुखी अवेरा”ति-आदिना मेत्तापारमिताय कोटिं पत्वा उत्तमं सम्बोधिं पत्तोति अत्थो.
77. सजीवकाजीवकवत्थूनं लाभे च तेसं अलाभे च कायिकचेतसिकसुखे चेव तथा दुक्खे च सादरजनेहि कते, सम्माने चेव ओमाने, च सब्बत्थ समको समानमानसो उपेक्खापारमिं पूरेत्वा उत्तमं सम्बोधिं पत्तो पापुणेय्यन्ति अत्थो.
78. कोसज्जं कुसीतभावं, भयतो भयवसेन “अपायदुक्खभागी”ति दिस्वा ञत्वा अकोसज्जं अकुसीतभावं अलीनवुत्तिं, वीरियं खेमतो खेमवसेन “निब्बानगामी”ति दिस्वा ञत्वा आरद्धवीरिया होथ भवथ. एसा बुद्धानुसासनी एसा बुद्धानं अनुसिट्ठि.
79. विवादं भयतो दिस्वाति विवादं कलहं भयतो दिस्वा “अपायभागी”ति दिस्वा ञत्वा अविवादं विवादतो विरमणं “निब्बानप्पत्ती”ति, खेमतो दिस्वा ञत्वा समग्गा एकग्गचित्ता सखिला सिलिट्ठा मेत्ताय धुरगताय सोभमाना होथाति अत्थो. एसा कथा मन्तना उदीरणा बुद्धानं अनुसासनी ओवाददानं.
80. पमादं ठाननिसज्जादीसु सतिविप्पवासेन विहरणं भयतो “निब्बत्तनिब्बत्तट्ठानेसु दुक्खितदुरूप-अप्पन्नपानतादिसंवत्तनकं अपायादिगमनञ्चा”ति दिस्वा ञत्वा, अप्पमादं सब्बकिरियासु सतिया विहरणं, खेमतो वड्ढितो “निब्बानसम्पापुणनन्”ति दिस्वा पच्चक्खतो ञत्वा अट्ठङ्गिकं मग्गं सम्मादिट्ठि सम्मासङ्कप्पो सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो सम्मावायामो सम्मासति सम्मासमाधीति अट्ठ-अवयवं सम्मासम्बोधिया मग्गं अधिगमूपायं भावेथ वड्ढेथ मनसि करोथ, एसा कथा भासना उदीरणा बुद्धानुसासनी बुद्धानं अनुसिट्ठीति अत्थो.
81. समागता बहू बुद्धाति अनेकसतसहस्ससङ्ख्या पच्चेकबुद्धा समागता रासिभूता, सब्बसो सब्बप्पकारेन अरहन्ता च खीणासवा अनेकसतसहस्सा समागता रासिभूता. तस्मा ते बुद्धे च अरहन्ते च वन्दमाने वन्दनारहे नमस्सथ अङ्गपच्चङ्गनमक्कारेन नमस्सथ वन्दथ.
82. एवं इमिना मया वुत्तप्पकारेन अचिन्तिया चिन्तेतुं असक्कुणेय्या, बुद्धा, बुद्धधम्माति बुद्धेहि देसिता चत्तारो सतिपट्ठाना…पे… अट्ठङ्गिको मग्गो, पञ्चक्खन्धा, हेतुपच्चयो आरम्मणपच्चयोति-आदयो धम्मा, बुद्धानं वा सभावा अचिन्तिया चिन्तेतुं असक्कुणेय्या, अचिन्तिये चिन्ताविसयातिक्कन्ते पसन्नानं देवमनुस्सानं विपाको देवमनुस्ससम्पत्तिनिब्बानसम्पत्तिसङ्खातो चिन्तेतुं असक्कुणेय्यो सङ्ख्यातिक्कन्तो होति भवति.
इति एत्तावता च यथा अद्धानगामिनो “मग्गं नो आचिक्खा”ति पुट्ठेन “वामं मुञ्चित्वा दक्खिणं गण्हथा”ति वुत्ते तेन मग्गेन गामनिगमराजधानीसु कत्तब्बकिच्चं निट्ठापेत्वा पुन मुञ्चितेन अपरेन वाममग्गेन गतापि गामनिगमादीसु कत्तब्बकिच्चं निट्ठापेन्ति, एवमेव बुद्धापदानं कुसलापदानवसेन निट्ठापेत्वा तदेव अकुसलापदानवसेन वित्थारेतुं इदं पञ्हकम्मं–
“दुक्करञ्च अब्भक्खानं, अब्भक्खानं पुनापरं;
अब्भक्खानं सिलावेधो, सकलिकापि च वेदना.
“नाळागिरि सत्तच्छेदो, सीसदुक्खं यवखादनं;
पिट्ठिदुक्खमतीसारो, इमे अकुसलकारणा”ति.
अत्थ पठमपञ्हे– दुक्करन्ति छब्बस्सानि दुक्करकारिका. अतीते कस्सपसम्मासम्बुद्धकाले बोधिसत्तो जोतिपालो नाम ब्राह्मणमाणवो हुत्वा निब्बत्तो ब्राह्मणजातिवसेन सासने अप्पसन्नो तस्स भगवतो पिलोतिककम्मनिस्सन्देन “कस्सपो भगवा”ति सुत्वा “कुतो मुण्डकस्स समणस्स बोधि, बोधि परमदुल्लभा”ति आह. सो तेन कम्मनिस्सन्देन अनेकजातिसतेसु नरकादिदुक्खमनुभवित्वा तस्सेव भगवतो अनन्तरं तेनेव लद्धब्याकरणेन कम्मेन जातिसंसारं खेपेत्वा परियोसाने वेस्सन्तरत्तभावं पत्वा ततो चुतो तुसितभवने निब्बत्तो. देवतायाचनेन ततो चवित्वा सक्यकुले निब्बत्तो ञाणस्स परिपाकत्ता सकलजम्बुदीपरज्जं पहाय अनोमानदीतीरे सुनिसितेनासिना समकुटकेसकलापं छिन्दित्वा ब्रह्मुना आनीते इद्धिमये कप्पस्स सण्ठानकाले पदुमगब्भे निब्बत्ते अट्ठ परिक्खारे पटिग्गहेत्वा पब्बजित्वा बोधिञाणदस्सनस्स ताव अपरिपक्कत्ता बुद्धभावाय मग्गामग्गं अजानित्वा छब्बस्सानि उरुवेलजनपदे एकाहार-एकालोप-एकपुग्गल-एकमग्ग-एकासनभोजनवसेन अट्ठिचम्मनहारुसेसं निम्मंसरुधिरपेतरूपसदिससरीरो पधानसुत्ते (सु. नि. 427 आदयो) वुत्तनयेनेव पधानं महावीरियं दुक्करकारिकं अकासि. सो इमं दुक्करकारिकं “सम्बोधिया मग्गं न होती”ति चिन्तेत्वा गामनिगमराजधानीसु पणीताहारं परिभुञ्जित्वा पीणिन्द्रियो परिपुण्णद्वत्तिंसमहापुरिसलक्खणो कमेन बोधिमण्डमुपगन्त्वा पञ्च मारे जिनित्वा बुद्धो जातोति.
“अवचाहं जोतिपालो, सुगतं कस्सपं तदा;
कुतो नु बोधि मुण्डस्स, बोधि परमदुल्लभा.
“तेन कम्मविपाकेन, अचरिं दुक्करं बहुं;
छब्बस्सानुरुवेलायं, ततो बोधिमपापुणिं.
“नाहं एतेन मग्गेन, पापुणिं बोधिमुत्तमं;
कुम्मग्गेन गवेसिस्सं, पुब्बकम्मेन वारितो.
“पुञ्ञपापपरिक्खीणो, सब्बसन्तापवज्जितो;
असोको अनुपायासो, निब्बायिस्समनासवो”ति. (अप. थेर 1.39.92-95).
दुतियपञ्हे– अब्भक्खानन्ति अभि अक्खानं परिभासनं. अतीते किर बोधिसत्तो सुद्दकुले जातो अपाकटो अप्पसिद्धो मुनाळि नाम धुत्तो हुत्वा पटिवसति. तदा महिद्धिको महानुभावो सुरभि नाम पच्चेकबुद्धो केनचि करणीयेन तस्स समीपट्ठानं पापुणि. सो तं दिस्वाव “दुस्सीलो पापधम्मो अयं समणो”ति-आदिना अब्भाचिक्खि. सो तेन अकुसलनिस्सन्देन नरकादीसु अनेकवस्ससहस्सानि दुक्खमनुभवित्वा इमस्मिं पच्छिमत्तभावे यदा तित्थिया पठमतरं भगवतो तुसितभवने वसनसमये च पाकटा हुत्वा सकलजनं वञ्चेत्वा द्वासट्ठिदिट्ठियो दीपेत्वा विचरन्ति, तदा तुसितपुरा चवित्वा सक्यराजकुले निब्बत्तित्वा कमेन बुद्धो जातो. तित्थिया सूरियुग्गमने खज्जोपनका विय विहतलाभसक्कारा भगवति आघातं बन्धित्वा विचरन्ति. तस्मिं समये राजगहसेट्ठि गङ्गाय जालं बन्धित्वा कीळन्तो रत्तचन्दनघटिकं दिस्वा अम्हाकं गेहे चन्दनानि बहूनि, इमं भमं आरोपेत्वा तेन भमकारेहि पत्तं लिखापेत्वा वेळुपरम्पराय लग्गेत्वा “ये इमं पत्तं इद्धिया आगन्त्वा गण्हन्ति, तेसं भत्तिको भविस्सामी”ति भेरिं चरापेसि.
तदा तित्थिया “नट्ठम्हा दानि नट्ठम्हा दानी”ति मन्तेत्वा निगण्ठो नाटपुत्तो सकपरिसं एवमाह– “अहं वेळुसमीपं गन्त्वा आकासे उल्लङ्गनाकारं करोमि, ‘तुम्हे छवदारुमयं पत्तं पटिच्च मा इद्धिं करोथा’ति मं खन्धे गहेत्वा वारेथा”ति, ते तथा गन्त्वा तथा अकंसु.
तदा पिण्डोलभारद्वाजो च मोग्गल्लानो च तिगावुते सेलपब्बतमत्थके ठत्वा पिण्डपातगण्हनत्थाय चीवरं पारुपन्ता तं कोलाहलं सुणिंसु. तेसु मोग्गल्लानो पिण्डोलभारद्वाजं “त्वं आकासेन गन्त्वा तं पत्तं गण्हाही”ति आह. सो “भन्ते, तुम्हेयेव भगवता इद्धिमन्तानं अग्गट्ठाने ठपिता, तुम्हेव गण्हथा”ति आह. तथापि “मया आणत्तो त्वमेव गण्हाही”ति आणत्तो अत्तना ठितं तिगावुतं सेलपब्बतं पादतले लग्गेत्वा उक्खलिया पिधानं विय सकलराजगहनगरं छादेसि, तदा नगरवासिनो फळिकपब्बते आवुतं रत्तसुत्तमिव तं थेरं पस्सित्वा “भन्ते भारद्वाज, अम्हे रक्खथा”ति उग्घोसयिंसु, भीता सुप्पादीनि सीसे अकंसु. तदा थेरो तं पब्बतं ठितट्ठाने विस्सज्जेत्वा इद्धिया गन्त्वा तं पत्तं अग्गहेसि, तदा नगरवासिनो महाकोलाहलमकंसु.
भगवा वेळुवनारामे निसिन्नो तं सद्दं सुत्वा “किं एसो सद्दो”ति आनन्दं पुच्छि. “भारद्वाजेन, भन्ते, पत्तस्स गहितत्ता सन्तुट्ठा नगरवासिनो उक्कुट्ठिसद्दमकंसू”ति आह. तदा भगवा आयतिं परूपवादमोचनत्थं तं पत्तं आहरापेत्वा भेदापेत्वा अञ्जनुपपिसनं कत्वा भिक्खूनं दापेसि, दापेत्वा च पन “न, भिक्खवे, इद्धिविकुब्बना कातब्बा, यो करेय्य, आपत्ति दुक्कटस्सा”ति (चूळव. 252 थोकं विसदिसं) सिक्खापदं पञ्ञापेसि.
ततो तित्थिया “समणेन किर गोतमेन सावकानं सिक्खापदं पञ्ञत्तं, ते जीवितहेतुपि तं नातिक्कमन्ति, मयं इद्धिपाटिहारियं करिस्सामा”ति तत्थ तत्थ रासिभूता कोलाहलमकंसु. अथ राजा बिम्बिसारो तं सुत्वा भगवतो सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो भगवन्तमेवमाह “तित्थिया, भन्ते, ‘इद्धिपाटिहारियं करिस्सामा’ति उग्घोसेन्ती”ति. “अहम्पि, महाराज, करिस्सामी”ति. “ननु, भन्ते, भगवता सावकानं सिक्खापदं पञ्ञत्तन्”ति. “तमेव, महाराज, पुच्छिस्सामि, तवुय्याने अम्बफलादीनि खादन्तानं ‘एत्तको दण्डो’ति दण्डं ठपेन्तो तवापि एकतो कत्वा ठपेसी”ति. “न मय्हं, भन्ते, दण्डो”ति. “एवं, महाराज, न मय्हं सिक्खापदं पञ्ञत्तं अत्थी”ति. “कत्थ, भन्ते, पाटिहारियं भविस्सती”ति? “सावत्थिया समीपे कण्डम्बरुक्खमूले, महाराजा”ति. “साधु, भन्ते, तं पस्सिस्सामा”ति. ततो तित्थिया “कण्डम्बरुक्खमूले किर पाटिहारियं भविस्सती”ति सुत्वा नगरस्स सामन्ता अम्बरुक्खे छेदापेसुं, नागरा महा-अङ्गणट्ठाने मञ्चातिमञ्चं अट्टादयो बन्धिंसु, सकलजम्बुदीपवासिनो रासिभूता पुरत्थिमदिसायमेव द्वादसयोजनानि फरित्वा अट्ठंसु. सेसदिसासुपि तदनुरूपेनाकारेन सन्निपतिंसु.
भगवापि काले सम्पत्ते आसाळ्हिपुण्णमासियं पातोव कत्तब्बकिच्चं निट्ठापेत्वा तं ठानं गन्त्वा निसीदि. तस्मिं खणे कण्डो नाम उय्यानपालो किपिल्लिकपुटे सुपक्कं अम्बफलं दिस्वा “सचाहं इमं रञ्ञो ददेय्यं, कहापणादिसारं लभेय्यं, भगवतो उपनामिते पन इधलोकपरलोकेसु सम्पत्ति भविस्सती”ति भगवतो उपनामेसि. भगवा तं पटिग्गहेत्वा आनन्दत्थेरं आणापेसि– “इमं फलं मद्दित्वा पानं देही”ति. थेरो तथा अकासि. भगवा अम्बरसं पिवित्वा अम्बट्ठिं उय्यानपालस्स दत्वा “इमं रोपेही”ति आह. सो वालुकं वियूहित्वा तं रोपेसि, आनन्दत्थेरो कुण्डिकाय उदकं आसिञ्चि. तस्मिं खणे अम्बङ्कुरो उट्ठहित्वा महाजनस्स पस्सन्तस्सेव साखाविटपपुप्फफलपल्लवभरितो पञ्ञायित्थ. पतितं अम्बफलं खादन्ता सकलजम्बुदीपवासिनो खयं पापेतुं नासक्खिंसु.