30. ते एवं सीहसेय्यं कप्पेत्वा सम्पजाना सतिसम्पजञ्ञसम्पन्ना. समुट्ठाय सं सुट्ठु उट्ठहित्वा सयने पल्लङ्कमाभुजुं ऊरुबद्धासनं करिंसूति अत्थो. 31. गोचरं सब्बबुद्धानन्ति सब्बेसं अतीतानागतानं बुद्धानं गोचरं आरम्मणभूतं झानरतिसमप्पिता झानरतिया सं सुट्ठु अप्पिता समङ्गीभूता अहेसुन्ति अत्थो, अञ्ञे धम्मानि देसेन्तीति तेसु पच्चेकबुद्धेसु अञ्ञे एकच्चे धम्मे देसेन्ति, अञ्ञे एकच्चे इद्धिया पठमादिज्झानकीळाय कीळन्ति रमन्ति. 32. अञ्ञे एकच्चे अभिञ्ञा पञ्च अभिञ्ञायो वसिभाविता वसीकरिंसु, पञ्चसु अभिञ्ञासु आवज्जनसमापज्जनवुट्ठान-अधिट्ठानपच्चवेक्खणसङ्खाताहि पञ्चवसिताहि वसीभावं इता गता पत्ता अभिञ्ञायो अप्पेन्ति समापज्जन्ति. अञ्ञे एकच्चे अनेकसहस्सियो विकुब्बनानि एकोपि हुत्वा बहुधा होति, बहुधापि हुत्वा एको होतीति एवमादीनि इद्धिविकुब्बनानि विकुब्बन्ति करोन्तीति अत्थो. 33. बुद्धापि बुद्धेति एवं सन्निपतितेसु पच्चेकबुद्धेसु सब्बञ्ञुतञ्ञाणस्स विसयं आरम्मणभूतं पञ्हं बुद्धा बुद्धे पुच्छन्तीति अत्थो. ते बुद्धा अत्थगम्भीरताय गम्भीरं निपुणं सुखुमं, ठानं कारणं, पञ्ञाय विनिबुज्झरे विसेसेन निरवसेसतो बुज्झन्ति. 34. तदा मम पासादे सन्निपतिता सावकापि बुद्धे पञ्हं पुच्छन्ति, बुद्धा सावके सिस्से पञ्हं पुच्छन्ति, ते बुद्धा च सावका च अञ्ञमञ्ञं पञ्हं पुच्छित्वा अञ्ञमञ्ञं ब्याकरोन्ति विस्सज्जेन्ति. 35. पुन ते सब्बे एकतो दस्सेन्तो “बुद्धा पच्चेकबुद्धा चा”ति-आदिमाह. तत्थ बुद्धा सम्मासम्बुद्धा, पच्चेकबुद्धा च सावका च सिस्सा परिचारका निस्सितका एते सब्बे, सकाय सकाय रतिया रममाना सल्लीना मम पासादे अभिरमन्तीति अत्थो. 36. एवं तस्मिं वेजयन्तपासादे पच्चेकबुद्धानं आचारसम्पत्तिं दस्सेत्वा इदानि अत्तनो आनुभावं दस्सेन्तो सो तिलोकविजयो चक्कवत्तिराजा “छत्ता तिट्ठन्तु रतना”ति-आदिमाह. तत्थ रतना सत्तरतनमया, छत्ता कञ्चनावेळपन्तिका सुवण्णजालेहि ओलम्बिता तिट्ठन्तु. मुत्ताजालपरिक्खित्ता मुत्ताजालेहि परिवारिता, सब्बे छत्ता मम मत्थके मुद्धनि, धारेन्तूति चिन्तितमत्तेयेव छत्ता पातुभूता होन्तीति अत्थो. 37. सोण्णतारकचित्तिता सुवण्णतारकाहि दद्दल्लमाना चेलविताना भवन्तु निब्बत्तन्तु विचित्ता अनेकवण्णा, मल्यवितता पुप्फपत्थटा, सब्बे अनेकविताना, मत्थके निसीदनट्ठानस्स उपरिभागे धारेन्तूति अत्थो. 38-40. मल्यदामेहि अनेकसुगन्धपुप्फदामेहि वितता परिकिण्णा, गन्धदामेहि चन्दनकुङ्कुमतगरादिसुगन्धदामेहि, सोभिता पोक्खरणीति सम्बन्धो दुस्सदामेहि पत्तुण्णचीनादि-अनग्घदुस्सदामेहि, परिकिण्णा सत्तरतनदामेहि भूसिता अलङ्कता पोक्खरणी, पुप्फाभिकिण्णा चम्पकसळलसोगन्धिकादिसुगन्धपुप्फेहि अभिकिण्णा सुट्ठु विचित्ता सोभिता. पुनरपि किं भूता पोक्खरणी? सुरभिगन्धसुगन्धेहि भूसिता वासिता. समन्ततो गन्धपञ्चङ्गुललङ्कता पञ्चहि अङ्गुलेहि लिम्पितगन्धेहि अलङ्कता, हेमच्छदनछादिता सुवण्णछदनेहि सुवण्णवितानेहि छादिता, पासादस्स चातुद्दिसा पोक्खरणियो पदुमेहि च उप्पलेहि च सुट्ठु सन्थता पत्थटा सुवण्णरूपे सुवण्णवण्णा, खायन्तु, पद्मरेणुरजुग्गता पदुमरेणूहि धूलीहि च आकिण्णा पोक्खरणियो सोभन्तूति अत्थो. 41. मम वेजयन्तपासादस्स समन्ततो पादपा चम्पकादयो रुक्खा सब्बे पुप्फन्तु एते पुप्फरुक्खा. सयमेव पुप्फा मुञ्चित्वा विगळित्वा गन्त्वा भवनं ओकिरुं, ओकिण्णा पासादस्स उपरि करोन्तूति अत्थो. 42. तत्थ तस्मिं मम वेजयन्तपासादे सिखिनो मयूरा नच्चन्तू, दिब्बहंसा देवताहंसा, पकूजरे सद्दं करोन्तु, करवीका च मधुरसद्दा कोकिला गायन्तु गीतवाक्यं करोन्तु, अपरे अनुत्ता च दिजसङ्घा पक्खिनो समूहा पासादस्स समन्ततो मधुररवं रवन्तूति अत्थो. 43. पासादस्स समन्तको सब्बा आततविततादयो भेरियो वज्जन्तु हञ्ञन्तु, सब्बा ता अनेकतन्तियो वीणा रसन्तु सद्दं करोन्तु, सब्बा अनेकप्पकारा सङ्गीतियो पासादस्स समन्ततो वत्तन्तु पवत्तन्तु गायन्तूति अत्थो. 44-5. यावता यत्तके ठाने बुद्धखेत्तम्हि दससहस्सिचक्कवाळे ततो परे चक्कवाळे, जोतिसम्पन्ना पभासम्पन्ना अच्छिन्ना महन्ता समन्ततो रतनामया सत्तहि रतनेहि कता खचिता सोण्णपल्लङ्का सुवण्णपल्लङ्का तिट्ठन्तु, पासादस्स समन्ततो दीपरुक्खा पदीपधारणा तेलरुक्खा जलन्तु पदीपेहि पज्जलन्तु, दससहस्सिपरम्परा दससहस्सीनं परम्परा दससहस्सियो एकपज्जोता एकपदीपा विय भवन्तु उज्जोतन्तूति अत्थो. 46. नच्चगीतेसु छेका गणिका नच्चित्थियो च लासिका मुखेन सद्दकारिका च पासादस्स समन्ततो नच्चन्तु, अच्छरागणा देवित्थिसमूहा नच्चन्तु, नानारङ्गा अनेकवण्णा नानारङ्गमण्डला पासादस्स समन्ततो नच्चन्तु, पदिस्सन्तु पाकटा होन्तूति अत्थो. 47. तदा अहं तिलोकविजयो नाम चक्कवत्तिराजा हुत्वा सकलचक्कवाळे दुमग्गे रुक्खग्गे पब्बतग्गे हिमवन्तचक्कवाळपब्बतादीनं अग्गे सिनेरूपब्बतमुद्धनि च सब्बट्ठानेसु विचित्तं अनेकवण्णविचित्तं पञ्चवण्णिकं नीलपीतादिपञ्चवण्णं सब्बं धजं उस्सापेमीति अत्थो. 48. नरा लोकन्तरा नरा च नागलोकतो नागा च देवलोकतो गन्धब्बा च देवा च सब्बे उपेन्तु उपगच्छन्तु, ते नरादयो नमस्सन्ता मम नमक्कारं करोन्ता पञ्जलिका कतहत्थपुटा मम वेजयन्तं पासादं परिवारयुन्ति अत्थो. 49. एवं सो तिलोकविजयो चक्कवत्तिराजा पासादस्स च अत्तनो च आनुभावं वण्णेत्वा इदानि अत्तना सम्पत्तिकतपुञ्ञफलं समादपेन्तो “यं किञ्चि कुसलं कम्मन्”ति-आदिमाह. यं किञ्चि कुसलकम्मसङ्खातं किरियं कत्तब्बं अत्थि, तं सब्बं मम मया कायेन वा वाचाय वा मनसा वा तीहि द्वारेहि कतं तिदसे सुकतं सुट्ठु कतं, तावतिंसभवने उप्पज्जनारहं कतन्ति अत्थो. 50. पुन समादपेन्तो “ये सत्ता सञ्ञिनो”ति-आदिमाह. तत्थ ये सत्ता मनुस्सा वा देवा वा ब्रह्मानो वा सञ्ञिनो सञ्ञासहिता अत्थि, ये च सत्ता असञ्ञिनो सञ्ञारहिता असञ्ञा सत्ता सन्ति, ते सब्बे सत्ता मय्हं मया कतं पुञ्ञफलं, भागी भवन्तु पुञ्ञवन्ता होन्तूति अत्थो. 51. पुनपि समादपेन्तो बोधिसत्तो “येसं कतन्”ति-आदिमाह. मया कतं पुञ्ञं येहि नरनागगन्धब्बदेवेहि सुविदितं ञातं, तेसं मया दिन्नं पुञ्ञफलं, तस्मिं मया कते पुञ्ञे दिन्नभावं ये नरादयो न जानन्ति, देवा गन्त्वा तेसं तं निवेदयुं आरोचयुन्ति अत्थो. 52. सब्बलोकम्हि ये सत्ता आहारनिस्सिता जीवन्ति, ते सब्बे सत्ता मनुञ्ञं भोजनं सब्बं मम चेतसा मम चित्तेन लभन्तु, मम पुञ्ञिद्धिया लभन्तूति अत्थो. 53. मनसा पसन्नेन चित्तेन यं दानं मया दिन्नं तस्मिं दाने चित्तेन पसादं आवहिं उप्पादेसिं. सब्बसम्बुद्धा च पच्चेका पटि-एक्का जिनसावका च मया चक्कवत्तिरञ्ञा पूजिता. 54. सुकतेन तेन कम्मेन सद्दहित्वा कतेन कुसलकम्मेन, चेतनापणिधीहि च चित्तेन कतपत्थनाहि च, मानुसं देहं मनुस्ससरीरं, जहित्वा छड्डेत्वा, अहं तावतिंसं देवलोकं अगच्छिं अगमासिं, सुत्तप्पबुद्धो विय तत्थ उप्पज्जिन्ति अत्थो. 55. ततो तिलोकविजयो चक्कवत्तिराजा कालङ्कतो, ततो पट्ठाय आगते दुवे भवे द्वे जातियो पजानामि देवत्ते देवत्तभावे मानुसे मनुस्सत्तभावे च, ततो जातिद्वयतो अञ्ञं गतिं अञ्ञं उपपत्तिं न जानामि न पस्सामि, मनसा चित्तेन पत्थनाफलं पत्थितपत्थनाफलन्ति अत्थो. 56. देवानं अधिको होमीति यदि देवेसु जातो, आयुवण्णबलतेजेहि देवानं अधिको जेट्ठो सेट्ठो अहोसिन्ति अत्थो. यदि मनुस्सेसु जातो, मनुजाधिपो मनुस्सानं अधिपति इस्सरो भवामि, तथा राजभूतो अभिरूपेन रूपसम्पत्तिया च लक्खणेन आरोहपरिणाहादिलक्खणेन च सम्पन्नो सम्पुण्णो उप्पन्नुप्पन्नभवे पञ्ञाय परमत्थजाननपञ्ञाय असमो समरहितो, मया सदिसो कोचि नत्थीति अत्थो. 57. मया कतपुञ्ञसम्भारेन पुञ्ञफलेन उप्पन्नुप्पन्नभवे सेट्ठं पसट्ठं मधुरं विविधं अनेकप्पकारं भोजनञ्च अनप्पकं बहुसत्तरतनञ्च विविधानि, अनेकप्पकारानि पत्तुण्णकोसेय्यादिवत्थानि च नभा आकासतो मं मम सन्तिकं खिप्पं सीघं उपेन्ति उपगच्छन्ति. 58-66. पथब्या पथविया पब्बते च आकासे च उदके च वने च यं यं यत्थ यत्थ हत्थं पसारेमि निक्खिपामि, ततो ततो दिब्बा भक्खा दिब्बा आहारा मं मम सन्तिकं उपेन्ति उपगच्छन्ति, पातुभवन्तीति अत्थो. तथा यथाक्कमं सब्बे रतना. सब्बे चन्दनादयो गन्धा सब्बे याना वाहना. सब्बे चम्पकनागपुन्नागादयो माला पुप्फा. सब्बे अलङ्कारा आभरणा. सब्बा दिब्बकञ्ञा. सब्बे मधुसक्खरा. सब्बे पूपादयो खज्जा खादितब्बा मं मम सन्तिकं उपेन्ति उपगच्छन्ति. 67-68. सम्बोधिवरपत्तियाति उत्तमचतुमग्गञाणपत्तिया पापुणनत्थाय. मया यं उत्तमदानं कतं पूरितं, तेन उत्तमदानेन सेलसङ्खातं पब्बतं सकलं एकनिन्नादं करोन्तो बहलं गिरं पुथुलं घोसं गज्जेन्तो, सदेवकं लोकं सकलं मनुस्सदेवलोकं हासयन्तो सोमनस्सप्पत्तं करोन्तो लोके सकललोकत्तये विवट्टच्छदो बुद्धो अहं भवामीति अत्थो. 69. दिसा दसविधा लोकेति चक्कवाळलोके दसविधा दसकोट्ठासा दिसा होन्ति, तत्थ कोट्ठासे यायतो यायन्तस्स गच्छन्तस्स अन्तकं नत्थीति अत्थो, चक्कवत्तिकाले तस्मिं मया गतगतट्ठाने दिसाभागे वा बुद्धखेत्ता बुद्धविसया असङ्खिया सङ्खारहिता. 70. पभा पकित्तिताति तदा चक्कवत्तिराजकाले मय्हं पभा चक्करतनमणिरतनादीनं पभा आलोका यमका युगळयुगळा हुत्वा रंसिवाहना रंसिं मुञ्चमाना पकित्तिता पाकटा, एत्थन्तरे दससहस्सिचक्कवाळन्तरे रंसिजालं रंसिसमूहं, आलोको विपुलो बहुतरो भवे अहोसीति अत्थो. 71. एत्तके लोकधातुम्हीति दससहस्सिचक्कवाळेसु सब्बे जना मं पस्सन्तु दक्खन्तूति अत्थो. सब्बे देवा याव ब्रह्मनिवेसना याव ब्रह्मलोका मं अनुवत्तन्तु अनुकूला भवन्तु. 72. विसिट्ठमधुनादेनाति विसट्ठेन मधुरेन नादेन, अमतभेरिमाहनिन्ति अमतभेरिं देवदुन्दुभिं पहरिं, एत्थन्तरे एतस्मिं दससहस्सिचक्कवाळब्भन्तरे सब्बे जना मन मधुरं गिरं सद्दं सुणन्तु मनसि करोन्तु.