1. बुद्ध-अपदानवण्णना

इदानि अब्भन्तरनिदानानन्तरं अपदानट्ठकथं कथेतुकामो–
“सपदानं अपदानं, विचित्रनयदेसनं;
यं खुद्दकनिकायस्मिं, सङ्गायिंसु महेसयो;
तस्स दानि अनुप्पत्तो, अत्थसंवण्णनाक्कमो”ति.
तत्थ यं अपदानं ताव “सकलं बुद्धवचनं एकविमुत्तिरसन्”ति वुत्तत्ता एकरसे सङ्गहं गच्छति, धम्मविनयवसेन द्विधासङ्गहे धम्मे सङ्गहं गच्छति, पठममज्झिमपच्छिमबुद्धवचनेसु मज्झिमबुद्धवचने सङ्गहं गच्छति, विनयाभिधम्मसुत्तन्तपिटकेसु सुत्तन्तपिटके सङ्गहं गच्छति, दीघनिकायमज्झिमसंयुत्त-अङ्गुत्तरखुद्दकनिकायेसु पञ्चसु खुद्दकनिकाये सङ्गहं गच्छति, सुत्तं गेय्यं वेय्याकरणं गाथा उदानं इतिवुत्तकं जातकं अब्भुतधम्मं वेदल्लन्ति नवसु सासनङ्गेसु गाथाय सङ्गहितं.
“द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;
चतुरासीतिसहस्सानि, येमे धम्मा पवत्तिनो”ति.–

एवं वुत्तचतुरासीतिसहस्सधम्मक्खन्धेसु कतिपयधम्मक्खन्धसङ्गहितं होतीति.

इदानि तं अपदानं दस्सेन्तो “तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया”ति आह. तत्थ दसपारमिताव पच्छिममज्झिमुक्कट्ठवसेन दसपारमीदस-उपपारमीदसपरमत्थपारमीनं वसेन समत्तिंसपारमी. ताहि संसुट्ठु पुण्णा सम्पुण्णा समन्नागता समङ्गीभूता अज्झापन्ना संयुत्ताति तिंसपारमिसम्पुण्णा. सकललोकत्तयवासिने सत्तनिकाये मेत्ताकरुणामुदिता-उपेक्खासङ्खाताहि चतूहि ब्रह्मविहारसमापत्तीहि वा फलसमापत्तिविहारेन वा एकचित्तभावेन अत्तनो च काये रञ्जेन्ति अल्लीयापेन्तीति राजानो, धम्मेन राजानो धम्मराजा, इत्थम्भूता बुद्धा. दससतं सहस्सं दससहस्सं सतसहस्सं दससतसहस्सं कोटि पकोटि कोटिप्पकोटि नहुतं निन्नहुतं अक्खोभिणि बिन्दु अब्बुदं निरब्बुदं अहहं अबबं अटटं सोगन्धिकं उप्पलं कुमुदं पुण्डरिकं पदुमं कथानं महाकथानं असङ्ख्येय्यानं वसेन असङ्खिया सङ्खारहिता धम्मराजानो अतीता विगता निरुद्धा अब्भत्थं गताति अधिप्पायो.
6. तेसु अतीतबुद्धेसु कताधिकारञ्च अत्तना बोधिसत्तभूतेन चक्कवत्तिरञ्ञा हुत्वा कतसम्भारञ्च आनन्दत्थेरेन पुट्ठो भगवा “सम्बोधिं बुद्धसेट्ठानन्”ति-आदिमाह. भो आनन्द, मम अपदानं सुणोहीति अधिप्पायो. आनन्द, अहं पुब्बे बोधिसम्भारपूरणकाले चक्कवत्तिराजा हुत्वा सेट्ठानं पसट्ठानं पटिविद्धचतुसच्चानं बुद्धानं सम्बोधिं चतुसच्चमग्गञाणं सब्बञ्ञुतञ्ञाणं वा सिरसा अभिवादयेति सम्बन्धो ससङ्घे सावकसङ्घसहिते लोकनायके लोकजेट्ठे बुद्धे दसहि अङ्गुलीहि उभोहि हत्थपुटेहि नमस्सित्वा वन्दित्वा सिरसा सीसेन अभिवादये आदरेन थोमनं कत्वा पणामं करोमीति अत्थो.
7. यावता बुद्धखेत्तेसूति दससहस्सचक्कवाळेसु बुद्धखेत्तेसु, आकासट्ठा आकासगता, भूमट्ठा भूमितलगता, वेळुरियादयो सत्त रतना असङ्खिया सङ्खारहिता, यावता यत्तका, विज्जन्ति. तानि सब्बानि मनसा चित्तेन समाहरे, सं सुट्ठु चित्तेन अधिट्ठहित्वा आहरिस्सामीति अत्थो, मम पासादस्स सामन्ता रासिं करोमीति अत्थो.
8. तत्थ रूपियभूमियन्ति तस्मिं अनेकभूमिम्हि पासादे रूपियमयं रजतमयं भूमिं निम्मितन्ति अत्थो. अहं रतनमयं सत्तहि रतनेहि निम्मितं अनेकसतभूमिकं पासादं उब्बिद्धं उग्गतं नभमुग्गतं आकासे जोतमानं मापयिन्ति अत्थो.
9. तमेव पासादं वण्णेन्तो “विचित्तथम्भन्”त्यादिमाह. विचित्तेहि अनेकेहि मसारगल्लादिवण्णेहि थम्भेहि उस्सापितं सुकतं सुट्ठु कतं लक्खणयुत्तं आरोहपरिणाहवसेन सुट्ठु विभत्तं अनेककोटिसतग्घनतोरणनिम्मितत्ता महारहं. पुनपि किं विसिट्ठं? कनकमयसङ्घाटं सुवण्णेहि कततुलासङ्घाटवलयेहि युत्तं, तत्थ उस्सापितकोन्तेहि च छत्तेहि च मण्डितं सोभितं पासादन्ति सम्बन्धो.
10. पुनपि पासादस्सेव सोभं वण्णेन्तो “पठमा वेळुरिया भूमी”त्यादिमाह. तस्स अनेकसतभूमिपासादस्स सुभा इट्ठा कन्ता मनापा अब्भसमा वलाहकपटलसदिसा विमला निम्मला वेळुरियमणिमया नीलवण्णा पठमा भूमि अहोसीति अत्थो. जलजनळिनपदुमेहि आकिण्णा समङ्गीभूता वराय उत्तमाय कञ्चनभूमिया सुवण्णभूमियाव सोभतीति अत्थो.
11. तस्सेव पासादस्स काचि भूमि पवाळंसा पवाळकोट्ठासा पवाळवण्णा, काचि भूमि लोहितका लोहितवण्णा, काचि भूमि सुभा मनोहरा इन्दगोपकवण्णाभा रस्मियो निच्छरमाना, काचि भूमि दस दिसा ओभासतीति अत्थो.
12. तस्मिंयेव पासादे निय्यूहा निग्गतपमुखसाला च सुविभत्ता सुट्ठु विभत्ता कोट्ठासतो विसुं विसुं कता सीहपञ्जरा सीहद्वारा च. चतुरो वेदिकाति चतूहि वेदिकावलयेहि जालकवाटेहि च मनोरमा मन-अल्लीयनका गन्धावेळा गन्धदामा च ओलम्बन्तीति अत्थो.
13. तस्मिंयेव पासादे सत्तरतनभूसिता सत्तरतनेहि सोभिता कूटागारा. किं भूता? नीला नीलवण्णा, पीता पीतवण्णा सुवण्णवण्णा, लोहितका लोहितकवण्णा रत्तवण्णा, ओदाता ओदातवण्णा सेतवण्णा, सुद्धकाळका अमिस्सकाळवण्णा, कूटागारवरूपेता कूटागारवरेहि कण्णिककूटागारवरेहि उपेतो समन्नागतो सो पासादोति अत्थो.
14. तस्मिंयेव पासादे ओलोकमया उद्धम्मुखा पदुमा सुपुप्फिता पदुमा सोभन्ति, सीहब्यग्घादीहि वाळमिगगणेहि च हंसकोञ्चमयूरादिपक्खिसमूहेहि च सोभितो सो पासादोति अत्थो. अति-उच्चो हुत्वा नभमुग्गतत्ता नक्खत्ततारकाहि आकिण्णो चन्दसूरेहि चन्दसूरियरूपेहि च मण्डितो सो पासादोति अत्थो.
15. सो एव चक्कवत्तिस्स पासादो हेमजालेन सुवण्णजालेन सञ्छन्ना, सोण्णकिङ्कणिकायुतो सुवण्णकिङ्कणिकजालेहि युतो समन्नागतोति अत्थो. मनोरमा मनल्लीयनका सोण्णमाला सुवण्णपुप्फपन्तियो वातवेगेन वातप्पहारेन कूजन्ति सद्दं करोन्तीति अत्थो.
16. मञ्जेट्ठकं मञ्जिट्ठवण्णं, लोहितकं लोहितवण्णं, पीतकं पीतवण्णं, हरिपिञ्जरं जम्बोनदसुवण्णवण्णं पञ्जरवण्णञ्च धजं नानारङ्गेहि अनेकेहि वण्णेहि, सम्पीतं रञ्जितं धजं, उस्सितं तस्मिं पासादे उस्सापितं. धजमालिनीति लिङ्गविपल्लासवसेन वुत्तं, धजमालायुत्तो सो पासादोति अत्थो.
17. तस्मिं पासादे अत्थरणादयो वण्णेन्तो “न नं बहू”त्यादिमाह. तत्थ नं पासादं बहूहि अविज्जमानं नाम नत्थीति अत्थो, नानासयनविचित्ता अनेकेहि अत्थरणेहि विचित्ता सोभिता मञ्चपीठादिसयना अनेकसता अनेकसतसङ्ख्या, किं भूता? फलिका फलिकमणिमया फलिकाहि कता, रजतामया रजतेहि कता, मणिमया नीलमणीहि कता, लोहितङ्गा रत्तजातिमणीहि कता, मसारगल्लमया कबरवण्णमणीहि कता, सण्हकासिकसन्थता सण्हेहि सुखुमेहि कासिकवत्थेहि अत्थता.
18. पावुराति पावुरणा. कीदिसा? कम्बला लोमसुत्तेहि कता, दुकूला दुकूलपटेहि कता, चीना चीनपटेहि कता, पत्तुण्णा पत्तुण्णदेसे जातपटेहि कता, पण्डु पण्डुवण्णा, विचित्तत्थरणं अनेकेहि अत्थरणेहि पावुरणेहि च विचित्तं, सब्बं सयनं, मनसा चित्तेन, अहं पञ्ञपेसिन्ति अत्थो.
19. तदेव पासादं वण्णेन्तो “तासु तास्वेव भूमीसू”ति-आदिमाह. तत्थ रतनकूटलङ्कतन्ति रतनमयकूटेहि रतनकण्णिकाहि अलङ्कतं सोभितन्ति अत्थो. मणिवेरोचना उक्काति वेरोचनमणीहि रत्तमणीहि कता, उक्का दण्डपदीपा. धारयन्ता सुतिट्ठरेति आकासे सुट्ठु धारयन्ता गण्हन्ता अनेकसतजना सुट्ठु तिट्ठन्तीति अत्थो.
20. पुन तदेव पासादं वण्णेन्तो “सोभन्ति एसिकाथम्भा”ति-आदिमाह. तत्थ एसिकाथम्भा नाम नगरद्वारे सोभनत्थाय निखाता थम्भा, सुभा इट्ठा, कञ्चनतोरणा सुवण्णमया, जम्बोनदा जम्बोनदसुवण्णमया च, सारमया खदिररुक्खसारमया च रजतमया च तोरणा सोभन्ति, एसिका च तोरणा च तं पासादं सोभयन्तीति अत्थो.
21. तस्मिं पासादे सुविभत्ता अनेका सन्धी कवाटेहि च अग्गळेहि च चित्तिता सोभिता सन्धिपरिक्खेपा सोभयन्तीति अत्थो, उभतोति तस्स पासादस्स उभोसु पस्सेसु, पुण्णघटा अनेकेहि पदुमेहि अनेकेहि च उप्पलेहि, संयुता पुण्णा तं पासादं सोभयन्तीति अत्थो.
22-23. एवं पासादस्स सोभं वण्णेत्वा रतनमयं पासादञ्च सक्कारसम्मानञ्च पकासेन्तो “अतीते सब्बबुद्धे चा”ति-आदिमाह. तत्थ अतीतेति अतिक्कन्ते विगते काले जाते भूते, ससङ्घे सावकसमूहसहिते, सब्बे लोकनायके बुद्धे सभावेन पकतिवण्णेन रूपेन सण्ठानेन च, ससावके सावकसहिते, बुद्धे निम्मिनित्वा येन द्वारेन पासादो पविसितब्बो होति तेन द्वारेन पविसित्वा ससावका सब्बे बुद्धा सब्बसोण्णमये सकलसुवण्णमये, पीठे निसिन्ना अरियमण्डला अरियसमूहा अहेसुन्ति अत्थो.
24-25. एतरहि वत्तमाने काले अनुत्तरा उत्तरविरहिता ये च बुद्धा अत्थि संविज्जन्ति, ते च पच्चेकबुद्धे अनेकसते सयम्भू सयमेव भूते अञ्ञाचरियरहिते, अपराजिते खन्धकिलेसाभिसङ्खारमच्चुदेवपुत्तमारेहि अपराजिते, जयमापन्ने सन्तप्पेसिन्ति अत्थो. भवनं मय्हं पासादं अतीतकाले च वत्तमानकाले च, सब्बे बुद्धा समारुहुं सं सुट्ठु आरुहिंसूति अत्थो.
26. ये दिब्बा दिवि भवा दिब्बा देवलोके जाता, ये च बहू कप्परुक्खा अत्थि. ये च मानुसा मनुस्से जाता ये च बहू कप्परुक्खा अत्थि, ततो सब्बं दुस्सं समाहन्त्वा सं सुट्ठु आहरित्वा तेचीवरानि कारेत्वा ते पच्चेकबुद्धे तिचीवरेहि अच्छादेमीति सम्बन्धो.
27. एवं तिचीवरेहि अच्छादेत्वा पारुपापेत्वा तेसं निसिन्नानं पच्चेकबुद्धानं सम्पन्नं मधुरं खज्जं खादितब्बं पूवादि किञ्चि, मधुरं भोज्जं भुञ्जितब्बं आहारञ्च, मधुरं सायनीयं लेहनीयञ्च, सम्पन्नं मधुरं पिवितब्बं अट्ठपानञ्च, भोजनं भुञ्जितब्बं आहारञ्च, सुभे सुन्दरे मणिमये सेलमये पत्ते सं सुट्ठु पूरेत्वा अदासिं पटिग्गहापेसिन्ति अत्थो.
28. सब्बे ते अरियमण्डला सब्बे ते अरियसमूहा, दिब्बचक्खु समा हुत्वा मट्ठाति दिब्बचक्खुसमङ्गिनो हुत्वा मट्ठा किलेसेहि रहितत्ता सिलिट्ठा सोभमाना चीवरसंयुता तिचीवरेहि समङ्गीभूता मधुरसक्खराहि च तेलेन च मधुफाणितेहि च परमन्नेन उत्तमेन अन्नेन च मया तप्पिता अप्पिता परिपूरिता अहेसुन्ति अत्थो.
29. ते एवं सन्तप्पिता अरियमण्डला रतनगब्भं सत्तहि रतनेहि निम्मितगब्भं गेहं, पविसित्वा गुहासया गुहायं सयमाना, केसरीव केसरसीहा इव, महारहम्हि सयने अनग्घे मञ्चे, सीहसेय्यमकप्पयुं यथा सीहो मिगराजा दक्खिणपस्सेन सयन्तो पादे पादं अच्चाधाय दक्खिणहत्थं सीसूपधानं कत्वा वामहत्थं उजुकं ठपेत्वा वालधिं अन्तरसत्थियं कत्वा निच्चलो सयति, एवं सेय्यं कप्पयुं करिंसूति अत्थो.