1. Buddhavaggo

अब्भन्तरनिदानवण्णना

5. “अथ बुद्धापदानानि, सुणाथ सुद्धमानसा;
तिंसपारमिसम्पुण्णा, धम्मराजा असङ्खिया”ति.–

एत्थ अथाति अधिकारन्तरूपदस्सनत्थे निपातपदं, विभत्तियुत्तायुत्तनिपातद्वयेसु विभत्तियुत्तनिपातपदं. अथ वा–

“अधिकारे मङ्गले चेव, निप्फन्नत्थेवधारणे;
anantarepagamane, atha-saddo pavattati”.
तथा हि–
“अधिकिच्चं अधिट्ठानं, अधि-अत्थं विभासति;
सेट्ठजेट्ठकभावेन, अधिकारो विधीयते”ति.–

वुत्तत्ता बुद्धानं समत्तिंसपारमिधम्मानं अधिकिच्चतो, सेट्ठजेट्ठतो अधिकारट्ठेन अथ-सद्देन युत्तमपदानानीति. तिविधबोधिसत्तानं पूजामङ्गलसभावतो “पूजा च पूजनेय्यानं, एतं मङ्गलमुत्तमन्”ति वचनतो (खु. पा. 5.3; सु. नि. 262) मङ्गलट्ठेन अथ-सद्देन युत्तमपदानानीति बुद्धादीनं भगवन्तानं सम्पत्तिकिच्चस्स अरहत्तमग्गेन निप्फन्नतो निप्फन्नट्ठेन अथ-सद्देन युत्तमपदानानीति बुद्धादीनं अरहत्तमग्गादिकुसलतो अञ्ञकुसलानं अभावतो अवधारणट्ठेन निवारणट्ठेन अथ-सद्देन युत्तमपदानानीति. खुद्दकपाठसङ्गहानन्तरं सङ्गहितन्ति अनन्तरट्ठेन अथ-सद्देन युत्तमपदानानीति. इतो खुद्दकपाठतो पट्ठायाति अपगमनट्ठेन अथ-सद्देन युत्तमपदानानीति.

बुद्धोति एत्थ बुज्झिता सच्चानीति बुद्धो, बोधेता पजायाति बुद्धो, सब्बञ्ञुताय बुद्धो, सब्बदस्साविताय बुद्धो, अनञ्ञनेय्यताय बुद्धो, विसविताय बुद्धो, खीणासवसङ्खातेन बुद्धो, निरुपक्किलेससङ्खातेन बुद्धो, पब्बज्जासङ्खातेन बुद्धो, अदुतियट्ठेन बुद्धो, तण्हापहानट्ठेन बुद्धो, एकायनमग्गं गतोति बुद्धो, एको अनुत्तरं सम्मासम्बोधिं अभिसम्बुद्धोति बुद्धो, अबुद्धिविहतत्ता बुद्धिपटिलाभा बुद्धो, बुद्धि बुद्धं बोधोति अनत्थन्तरमेतं. यथा नीलादिवण्णयोगतो पटो “नीलो पटो, रत्तो पटो”ति वुच्चति, एवं बुद्धगुणयोगतो बुद्धो. अथ वा “बोधि”वुच्चति चतूसु मग्गेसु ञाणं, तेन ञाणेन सकलदियड्ढसहस्सकिलेसारिगणे खेपेत्वा निब्बानाधिगमनतो ञाणं “बोधी”ति वुच्चति. तेन सम्पयुत्तो समङ्गीपुग्गलो बुद्धो. तेनेव ञाणेन पच्चेकबुद्धोपि सब्बकिलेसे खेपेत्वा निब्बानमधिगच्छति. बुद्धानं पन चतूसु असङ्ख्येय्येसु कप्पसतसहस्सेसु च पारमियो पूरेत्वा बोधिञाणस्साधिगतत्ता च इन्द्रियपरोपरियत्तञाणमहाकरुणासमापत्तिञाणयमकपाटिहीरञाणसब्बञ्ञुतञ्ञाण- अनावरण-आसयानुसयादि-असाधारणञाणानं समधिगतत्ता च एकायपि धम्मदेसनाय असङ्ख्येय्यासत्तनिकाये धम्मामतं पायेत्वा निब्बानस्स पापनतो च तदेव ञाणं बुद्धानमेवाधिकभावतो तेसमेव सम्बुद्धानं अपदानं कारणं बुद्धापदानं. तञ्हि दुविधं कुसलाकुसलवसेन. पच्चेकबुद्धा पन न तथा कातुं समत्था, अन्नादिपच्चयदायकानं सङ्गहं करोन्तापि–
“इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
पूरेन्तु चित्तसङ्कप्पा, चन्दो पन्नरसो यथा.
“इच्छितं पत्थितं तुय्हं, खिप्पमेव समिज्झतु;
पूरेन्तु चित्तसङ्कप्पा, मणि जोतिरसो यथा”ति. (दी. नि. अट्ठ. 2.95 पुब्बूपनिस्सयसम्पत्तिकथा; a. नि. अट्ठ. 1.1.192; ध. प. अट्ठ. 1.सामावतीवत्थु)–

इमाहि द्वीहियेव गाथाहि धम्मं देसेन्ति. देसेन्तापि असङ्ख्येय्यसत्तनिकाये बोधेतुं न सक्कुणन्ति, तस्मा न सब्बञ्ञुबुद्धसदिसा हुत्वा पाटि-एक्कं विसुं बुद्धाति पच्चेकबुद्धा. तेसं अपदानं कारणं पच्चेकबुद्धापदानं.

चिरं ठिताति थेरा. अथ वा थिरतरसीलाचारमद्दवादिगुणेहि युत्ताति थेरा. अथ वा थिरवरसीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनगुणेहि युत्ताति थेरा. अथ वा थिरतरसङ्खातपणीतानुत्तरसन्तिनिब्बानमधिगताति थेरा, थेरानं अपदानानि थेरापदानानि. तथा तादिगुणेहि युत्ताति थेरी, थेरीनं अपदानानि थेरीपदानानि. तेसु बुद्धापदाने पञ्चेव अपदानानि, पञ्चेव सुत्तन्ता. तेनाहु पोराणा–
“पञ्चेव अपदानानि, पञ्च सुत्तानि यस्स च;
इदं बुद्धापदानन्ति, पठमं अनुलोमतो”ति.
पच्चेकबुद्धापदानेपि पञ्चेव अपदानानि, पञ्चेव सुत्तन्ता. तेनाहु पोराणा–
“पञ्चेव अपदानानि, पञ्च सुत्तानि यस्स च;
इदं पच्चेकबुद्धापदानन्ति, दुतियं अनुलोमतो”ति.
थेरापदानेसु दसाधिकपञ्चसतापदानानि, वग्गतो एकपञ्ञास वग्गा. तेनाहु पोराणा–
“पञ्चसतदसपदानानि, एकपञ्ञास वग्गतो;
इदं थेरापदानन्ति, ततियं अनुलोमतो”ति.
थेरी-अपदानेसु चत्तालीसं अपदानानि, वग्गतो चतुरो वग्गा. तेनाहु पोराणा–
“चत्तालीसंपदानानि, चतुवग्गानि यस्स च;
इदं थेरीपदानन्ति, चतुत्थं अनुलोमतो”ति.
अपदानन्ति एत्थ अपदान-सद्दो कारणगहण-अपगमनपटिपाटि-अक्कोसनादीसु दिस्सति. तथा हि एस “खत्तियानं अपदानं, ब्राह्मणानं अपदानन्”ति-आदीसु कारणे दिस्सति, खत्तियानं कारणं ब्राह्मणानं कारणन्ति अत्थो. “उपासकानं अपदानन्”ति-आदीसु गहणे दिस्सति, संसुट्ठु गहणन्ति अत्थो. “वाणिजानं अपदानं, सुद्दानं अपदानन्”ति-आदीसु अपगमने दिस्सति, ततो ततो तेसं अपगमनन्ति अत्थो. “पिण्डपातिको भिक्खु सपदानचारवसेन पिण्डाय चरती”ति-आदीसु पटिपाटिया दिस्सति, घरपटिपाटिया चरतीति अत्थो. “अपगता इमे सामञ्ञा, अपगता इमे ब्रह्मञ्ञाति अपदानेती”ति-आदीसु अक्कोसने दिस्सति, अक्कोसति परिभासतीति अत्थो. इध पन कारणे दिस्सति. तस्मा बुद्धानं अपदानानि बुद्धापदानि, बुद्धकारणानीति अत्थो. गङ्गावालुकूपमानं अनेकेसं बुद्धानं दानपारमितादिसमत्तिंसपारमिता कारणन्ति दट्ठब्बं. अथ अधिकारादीसु युत्त-अपदानानि सुद्धमानसा सुणाथाति सम्बन्धो.
तत्थ सुद्धमानसाति अरहत्तमग्गञाणेन दियड्ढकिलेससहस्सं खेपेत्वा ठितत्ता सुद्धमानसा परिसुद्धचित्ता सुद्धहदया पञ्चसता खीणासवा इमस्मिं धम्मसभाये सन्निसिन्ना सुणाथ, ओहितसोता मनसि करोथाति अत्थो.
एत्थ पन “अपदानानी”ति अवत्वा पच्चेकबुद्धापदानथेरापदानथेरी-अपदानेसु विज्जमानेसुपि “अथ बुद्धापदानानी”ति वचनं खन्धयमक-आयतनधातुसच्चसङ्खार-अनुसययमकेसु विज्जमानेसुपि पधानवसेन आदिवसेन च “मूलयमकन्”ति वचनं विय, तेरससङ्घादिसेसद्वे-अनियततिंसनिस्सग्गियेसु विज्जमानेसुपि पधानवसेन आदिवसेन च “पाराजिककण्डो”ति वचनं विय च इधापि पधानवसेन आदिवसेन च वुत्तन्ति दट्ठब्बं.
“सम्मासम्बुद्धापदानानी”ति वत्तब्बे “वण्णागमो…पे… पञ्चविधं निरुत्तन्”ति निरुत्तिनयेन वा “तेसु वुद्धिलोपागमविकारविपरीतादेसा चा”ति सुत्तेन वा ततियत्थवाचकस्स सम्मातिनिपातपदस्स, सयंसद्दत्थवाचकस्स स-न्ति-उपसग्गपदस्स च लोपं कत्वा कितन्तवाचीबुद्धसद्दमेव गहेत्वा गाथाबन्धसुखत्थं “बुद्धापदानानी”ति वुत्तं. तस्मा सम्मासम्बुद्धापदानानीति अत्थो.

इति विसुद्धजनविलासिनिया अपदान-अट्ठकथाय

अब्भन्तरनिदानवण्णना निट्ठिता.