3. सन्तिकेनिदानकथा

“सन्तिकेनिदानं पन ‘एकं समयं भगवा सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे’. ‘वेसालियं विहरति महावने कूटागारसालायन्’ति च एवं तस्मिं तस्मिं ठानेयेव लब्भती”ति वुत्तं. किञ्चापि एवं वुत्तं, अथ खो पन तम्पि आदितो पट्ठाय एवं वेदितब्बं– उदानञ्हि उदानेत्वा जयपल्लङ्के निसिन्नस्स भगवतो एतदहोसि– “अहं कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि इमस्स पल्लङ्कस्स कारणा सन्धाविं, एत्तकं मे कालं इमस्सेव पल्लङ्कस्स कारणा अलङ्कतसीसं गीवाय छिन्दित्वा दिन्नं, सु-अञ्जितानि अक्खीनि हदयमंसञ्च उप्पाटेवा दिन्नं, जालीकुमारसदिसा पुत्ता, कण्हाजिनकुमारिसदिसा धीतरो, मद्दीदेविसदिसा भरियायो च परेसं दासत्थाय दिन्ना. अयं मे पल्लङ्को जयपल्लङ्को थिरपल्लङ्को, एत्थ मे निसिन्नस्स सङ्कप्पा परिपुण्णा, न ताव इतो वुट्ठहिस्सामी”ति अनेककोटिसतसहस्ससमापत्तियो समापज्जन्तो सत्ताहं तत्थेव निसीदि. यं सन्धाय वुत्तं– “अथ खो भगवा सत्ताहं एकपल्लङ्केन निसीदि विमुत्तिसुखपटिसंवेदी”ति (महाव. 1; उदा. 1).
अथ एकच्चानं देवतानं “अज्जापि नून सिद्धत्थस्स कत्तब्बकिच्चं अत्थि, पल्लङ्कस्मिञ्हि आलयं न विजहती”ति परिवितक्को उदपादि. सत्था देवतानं परिवितक्कं ञत्वा तासं वितक्कवूपसमत्थं वेहासं अब्भुग्गन्त्वा यमकपाटिहारियं दस्सेसि. महाबोधिमण्डे हि कतपाटिहारियञ्च ञातिसमागमे कतपाटिहारियञ्च पाथिकपुत्तसमागमे कतपाटिहारियञ्च सब्बं कण्डम्बरुक्खमूले कतयमकपाटिहारियसदिसं अहोसि.
एवं सत्था इमिना पाटिहारियेन देवतानं वितक्कं वूपसमेत्वा पल्लङ्कतो ईसकं पाचीननिस्सिते उत्तरदिसाभागे ठत्वा “इमस्मिं वत मे पल्लङ्के सब्बञ्ञुतं पटिविद्धन्”ति चत्तारि असङ्ख्येय्यानि कप्पसतसहस्सञ्च पूरितानं पारमीनं बलाधिगमट्ठानं पल्लङ्कं बोधिरुक्खञ्च अनिमिसेहि अक्खीहि ओलोकयमानो सत्ताहं वीतिनामेसि, तं ठानं अनिमिसचेतियं नाम जातं. अथ सत्था पल्लङ्कस्स च ठितट्ठानस्स च अन्तरा चङ्कमं मापेत्वा पुरत्थिमपच्छिमतो आयते रतनचङ्कमे चङ्कमन्तो सत्ताहं वीतिनामेसि. तं ठानं रतनचङ्कमचेतियं नाम जातं.
चतुत्थे पन सत्ताहे बोधितो पच्छिमुत्तरदिसाभागे देवता रतनघरं मापयिंसु. तत्थ भगवा पल्लङ्केन निसीदित्वा अभिधम्मपिटकं विसेसतो चेत्थ अनन्तनयसमन्तपट्ठानं विचिनन्तो सत्ताहं वीतिनामेसि. आभिधम्मिका पनाहु– “रतनघरं नाम न सत्तरतनमयं गेहं, सत्तन्नं पन पकरणानं सम्मसितट्ठानं ‘रतनघरन्’ति वुच्चती”ति. यस्मा पनेत्थ उभोपेते परियायेन युज्जन्ति, तस्मा उभयम्पेतं गहेतब्बमेव. ततो पट्ठाय पन तं ठानं रतनघरचेतियं नाम जातं. एवं सत्था बोधिसमीपेयेव चत्तारि सत्ताहानि वीतिनामेत्वा पञ्चमे सत्ताहे बोधिरुक्खमूला येन अजपालनिग्रोधो तेनुपसङ्कमि. तत्रापि धम्मं विचिनन्तो विमुत्तिसुखञ्च पटिसंवेदेन्तो निसीदि.
तस्मिं समये मारो पापिमा “एत्तकं कालं अनुबन्धन्तो ओतारापेक्खोपि इमस्स न किञ्चि खलितं अद्दसं, अतिक्कन्तोदानि एस मम वसन्”ति दोमनस्सप्पत्तो महामग्गे निसीदित्वा सोळस कारणानि चिन्तेन्तो भूमियं सोळस लेखा आकड्ढि– “अहं एसो विय दानपारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो”ति एकं लेखं आकड्ढि. तथा “अहं एसो विय सीलपारमिं…पे… नेक्खम्मपारमिं, पञ्ञापारमिं, वीरियपारमिं, खन्तिपारमिं, सच्चपारमिं, अधिट्ठानपारमिं, मेत्तापारमिं, उपेक्खापारमिं न पूरेसिं, तेनम्हि इमिना सदिसो न जातो”ति दसमं लेखं आकड्ढि. तथा “अहं एसो विय असाधारणस्स इन्द्रियपरोपरियत्तञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो”ति एकादसमं लेखं आकड्ढि. तथा “अहं एसो विय असाधारणस्स आसयानुसयञाणस्स…पे… महाकरुणासमापत्तिञाणस्स, यमकपाटिहारियञाणस्स, अनावरणञाणस्स, सब्बञ्ञुतञ्ञाणस्स पटिवेधाय उपनिस्सयभूता दस पारमियो न पूरेसिं, तेनम्हि इमिना सदिसो न जातो”ति सोळसमं लेखं आकड्ढि. एवं मारो इमेहि कारणेहि महामग्गे सोळस लेखा आकड्ढित्वा निसीदि.
तस्मिञ्च समये तण्हा, अरति, रगा चाति तिस्सो मारधीतरो (सं. नि. 1.161) “पिता नो न पञ्ञायति, कहं नु खो एतरही”ति ओलोकयमाना तं दोमनस्सप्पत्तं भूमिं लेखमानं निसिन्नं दिस्वा पितु सन्तिकं गन्त्वा “कस्मा, तात, त्वं दुक्खी दुम्मनो”ति पुच्छिंसु. “अम्मा, अयं महासमणो मय्हं वसं अतिक्कन्तो, एत्तकं कालं ओलोकेन्तो ओतारमस्स दट्ठुं नासक्खिं, तेनम्हि दुक्खी दुम्मनो”ति. “यदि एवं मा चिन्तयित्थ, मयमेतं अत्तनो वसे कत्वा आदाय आगमिस्सामा”ति आहंसु. “न सक्का, अम्मा, एस केनचि वसे कातुं, अचलाय सद्धाय पतिट्ठितो एस पुरिसो”ति. “तात, मयं इत्थियो नाम, इदानेव नं रागपासादीहि बन्धित्वा आनेस्साम, तुम्हे मा चिन्तयित्था”ति वत्वा भगवन्तं उपसङ्कमित्वा “पादे ते, समण परिचारेमा”ति आहंसु. भगवा नेव तासं वचनं मनसि अकासि, न अक्खीनि उम्मीलेत्वा ओलोकेसि, अनुत्तरे उपधिसङ्खये विमुत्तिया विवेकसुखञ्ञेव अनुभवन्तो निसीदि.
पुन मारधीतरो “उच्चावचा खो पुरिसानं अधिप्पाया, केसञ्चि कुमारिकासु पेमं होति, केसञ्चि पठमवये ठितासु, केसञ्चि मज्झिमवये ठितासु, केसञ्चि पच्छिमवये ठितासु, यंनून मयं नानप्पकारेहि रूपेहि पलोभेत्वा गण्हेय्यामा”ति एकमेका कुमारिकवण्णादिवसेन सकं सकं अत्तभावं अभिनिम्मिनित्वा कुमारिका, अविजाता, सकिंविजाता, दुविजाता, मज्झिमित्थियो, महित्थियो च हुत्वा छक्खत्तुं भगवन्तं उपसङ्कमित्वा “पादे ते, समण, परिचारेमा”ति आहंसु. तम्पि भगवा न मनसाकासि, यथा तं अनुत्तरे उपधिसङ्खये विमुत्तो. केचि पनाचरिया वदन्ति– “ता महित्थिभावेन उपगता दिस्वा भगवा– ‘एता खण्डदन्ता पलितकेसा होन्तू’ति अधिट्ठासी”ति. तं न गहेतब्बं. न हि भगवा एवरूपं अधिट्ठानं अकासि. भगवा पन “अपेथ तुम्हे, किं दिस्वा एवं वायमथ, एवरूपं नाम अवीतरागादीनं पुरतो कातुं वट्टति. तथागतस्स पन रागो पहीनो, दोसो पहीनो, मोहो पहीनो”ति अत्तनो किलेसप्पहानं आरब्भ–
“यस्स जितं नावजीयति, जितमस्स नोयाति कोचि लोके;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथ.
“यस्स जालिनी विसत्तिका, तण्हा नत्थि कुहिञ्चि नेतवे;
तं बुद्धमनन्तगोचरं, अपदं केन पदेन नेस्सथा”ति. (ध. प. 179-180)–

इमा धम्मपदे बुद्धवग्गे द्वे गाथा वदन्तो धम्मं देसेसि. ता “सच्चं किर नो पिता अवोच, ‘अरहं सुगतो लोके, न रागेन सुवानयो”’ति-आदीनि (सं. नि. 1.161) वत्वा पितु सन्तिकं आगमिंसु.

भगवापि तत्थेव सत्ताहं वीतिनामेत्वा ततो मुचलिन्दमूलं अगमासि. तत्थ सत्ताहवद्दलिकाय उप्पन्नाय सीतादिपटिबाहनत्थं मुचलिन्देन नाम नागराजेन सत्तक्खत्तुं भोगेहि परिक्खित्तो असम्बाधाय गन्धकुटियं विहरन्तो विय विमुत्तिसुखं पटिसंवेदियमानो सत्ताहं वीतिनामेत्वा राजायतनं उपसङ्कमित्वा तत्थपि विमुत्तिसुखं पटिसंवेदियमानोयेव सत्ताहं वीतिनामेसि. एत्तावता सत्त सत्ताहानि परिपुण्णानि. एत्थन्तरे नेव मुखधोवनं, न सरीरपटिजग्गनं न आहारकिच्चं अहोसि, झानसुखफलसुखेनेव च वीतिनामेसि.
अथस्स तस्मिं सत्तसत्ताहमत्थके एकूनपञ्ञासतिमे दिवसे तत्थ निसिन्नस्स “मुखं धोविस्सामी”ति चित्तं उदपादि. सक्को देवानमिन्दो अगदहरीतकं आहरित्वा अदासि, सत्था तं परिभुञ्जि, तेनस्स सरीरवळञ्जो अहोसि. अथस्स सक्कोयेव नागलतादन्तकट्ठञ्चेव मुखधोवनोदकञ्च अदासि. सत्था तं दन्तकट्ठं खादित्वाव अनोतत्तदहोदकेन मुखं धोवित्वा तत्थेव राजायतनमूले निसीदि.
तस्मिं समये तपुस्स भल्लिका नाम द्वे वाणिजा पञ्चहि सकटसतेहि उक्कला जनपदा मज्झिमदेसं गच्छन्ता पुब्बे अत्तनो ञातिसालोहिताय देवताय सकटानि सन्निरुम्भित्वा सत्थु आहारसम्पादने उस्साहिता मन्थञ्च मधुपिण्डिकञ्च आदाय– “पटिग्गण्हातु नो, भन्ते, भगवा इमं आहारं अनुकम्पं उपादाया”ति सत्थारं उपनामेत्वा अट्ठंसु. भगवा पायासपटिग्गहणदिवसेयेव पत्तस्स अन्तरहितत्ता “न खो तथागता हत्थेसु पटिग्गण्हन्ति, किम्हि नु खो अहं पटिग्गण्हेय्यन्”ति चिन्तेसि. अथस्स चित्तं ञत्वा चतूहि दिसाहि चत्तारो महाराजानो इन्दनीलमणिमये पत्ते उपनामेसुं, भगवा ते पटिक्खिपि. पुन मुग्गवण्णसेलमये चत्तारो पत्ते उपनामेसुं. भगवा चतुन्नम्पि महाराजानं सद्धानुरक्खणत्थाय चत्तारोपि पत्ते पटिग्गहेत्वा उपरूपरि ठपेत्वा “एको होतू”ति अधिट्ठासि. चत्तारोपि मुखवट्टियं पञ्ञायमानलेखा हुत्वा मज्झिमप्पमाणेन एकत्तं उपगमिंसु. भगवा तस्मिं पच्चग्घे सेलमये पत्ते आहारं पटिग्गहेत्वा परिभुञ्जित्वा अनुमोदनं अकासि. ते द्वे भातरो वाणिजा बुद्धञ्च धम्मञ्च सरणं गन्त्वा द्वेवाचिका उपासका अहेसुं. अथ नेसं “एकं नो, भन्ते, परिचरितब्बट्ठानं देथा”ति वदन्तानं दक्खिणहत्थेन अत्तनो सीसं परामसित्वा केसधातुयो अदासि. ते अत्तनो नगरे ता धातुयो सुवण्णसमुग्गस्स अन्तो पक्खिपित्वा चेतियं पतिट्ठापेसुं.
सम्मासम्बुद्धो पन ततो वुट्ठाय पुन अजपालनिग्रोधमेव गन्त्वा निग्रोधमूले निसीदि. अथस्स तत्थ निसिन्नमत्तस्सेव अत्तना अधिगतधम्मस्स गम्भीरतं पच्चवेक्खन्तस्स सब्बबुद्धानं आचिण्णो– “किच्छेन अधिगतो खो म्यायं धम्मो”ति परेसं अदेसेतुकामताकारप्पत्तो वितक्को उदपादि. अथ खो ब्रह्मा सहम्पति “नस्सति वत भो लोको, विनस्सति वत भो लोको”ति दसहि चक्कवाळसहस्सेहि सक्कसुयामसन्तुसितनिम्मानरतिवसवत्तिमहाब्रह्मानो आदाय सत्थु सन्तिकं आगन्त्वा “देसेतु, भन्ते, भगवा धम्मन्”ति-आदिना नयेन धम्मदेसनं आयाचि.
सत्था तस्स पटिञ्ञं दत्वा “कस्स नु खो अहं पठमं धम्मं देसेय्यन्”ति चिन्तेन्तो “आळारो पण्डितो, सो इमं धम्मं खिप्पं आजानिस्सती”ति चित्तं उप्पादेत्वा पुन ओलोकेन्तो तस्स सत्ताहकालङ्कतभावं ञत्वा उदकं आवज्जेसि. तस्सापि अभिदोसकालङ्कतभावं ञत्वा “बहूपकारा खो मे पञ्चवग्गिया भिक्खू”ति पञ्चवग्गिये आरब्भ मनसि कत्वा “कहं नु खो ते एतरहि विहरन्ती”ति आवज्जेन्तो “बाराणसियं इसिपतने मिगदाये”ति ञत्वा कतिपाहं बोधिमण्डसामन्तायेव पिण्डाय चरन्तो विहरित्वा “आसाळ्हिपुण्णमायं बाराणसिं गन्त्वा धम्मचक्कं पवत्तेस्सामी”ति पक्खस्स चातुद्दसियं पच्चूससमये पच्चुट्ठाय पभाताय रत्तिया कालस्सेव पत्तचीवरमादाय अट्ठारसयोजनमग्गं पटिपन्नो अन्तरामग्गे उपकं नाम आजीवकं दिस्वा तस्स अत्तनो बुद्धभावं आचिक्खित्वा तं दिवसमेव सायन्हसमये इसिपतनं सम्पापुणि.
पञ्चवग्गिया तथागतं दूरतोव आगच्छन्तं दिस्वा “अयं आवुसो, समणो गोतमो पच्चयबाहुल्लाय आवत्तित्वा परिपुण्णकायो पीणिन्द्रियो सुवण्णवण्णो हुत्वा आगच्छति. इमस्स वन्दनादीनि न करिस्साम, महाकुलप्पसुतो खो पनेस आसनाभिहारं अरहति, तेनस्स आसनमत्तं पञ्ञापेस्सामा”ति कतिकं अकंसु. भगवा सदेवकस्स लोकस्स चित्ताचारजाननसमत्थेन ञाणेन “किं नु खो इमे चिन्तयिंसू”ति आवज्जेत्वा चित्तं अञ्ञासि. अथ तेसु सब्बदेवमनुस्सेसु अनोदिस्सकवसेन फरणसमत्थं मेत्तचित्तं सङ्खिपित्वा ओदिस्सकवसेन मेत्तचित्तेन फरि. ते भगवता मेत्तचित्तेन संफुट्ठा तथागते उपसङ्कमन्ते सकाय कतिकाय सण्ठातुं असक्कोन्ता पच्चुग्गन्त्वा अभिवादनादीनि सब्बकिच्चानि अकंसु. सम्मासम्बुद्धभावं पनस्स अजानन्ता केवलं नामेन च आवुसोवादेन च समुदाचरिंसु.