दससहस्सचक्कवाळदेवता पन महासत्तस्स थुतियो वदमाना अट्ठंसु. सक्को देवराजा विजयुत्तरसङ्खं धममानो अट्ठासि. सो किर सङ्खो वीसहत्थसतिको होति, सकिं वातं गाहापेत्वा धमियमानो चत्तारो मासे सद्दं करित्वा निस्सद्दो होति. महाकाळनागराजा अतिरेकपदसतेन वण्णं वण्णेन्तोव अट्ठासि, महाब्रह्मा सेतच्छत्तं धारयमानो अट्ठासि. मारबले पन बोधिमण्डं उपसङ्कमन्ते तेसं एकोपि ठातुं नासक्खि, सम्मुखसम्मुखट्ठानेनेव पलायिंसु. काळो नाम नागराजापि पथवियं निमुज्जित्वा पञ्चयोजनसतिकं मञ्जेरिकनागभवनं गन्त्वा उभोहि हत्थेहि मुखं पिदहित्वा निपन्नो. सक्को देवराजापि विजयुत्तरसङ्खं पिट्ठियं कत्वा चक्कवाळमुखवट्टियं अट्ठासि, महाब्रह्मा सेतच्छत्तं कोटियं गहेत्वा ब्रह्मलोकमेव अगमासि. एकदेवतापि ठातुं समत्था नाम नाहोसि. महापुरिसो पन एककोव निसीदि.
मारोपि अत्तनो परिसं आह– “ताता, सुद्धोदनपुत्तेन सिद्धत्थेन सदिसो अञ्ञो पुरिसो नाम नत्थि, मयं सम्मुखा युद्धं दातुं न सक्खिस्साम, पच्छाभागेन दस्सामा”ति. महापुरिसोपि तीणि पस्सानि ओलोकेत्वा सब्बदेवतानं पलातत्ता सुञ्ञानि अद्दस. पुन उत्तरपस्सेन मारबलं अज्झोत्थरमानं दिस्वा “अयं एत्तको जनो मं एककं सन्धाय महन्तं वायामं करोति, इमस्मिं ठाने मय्हं माता वा पिता वा भाता वा अञ्ञो वा कोचि ञातको नत्थि, इमा पन दस पारमियोव मय्हं दीघरत्तं पुट्ठपरिजनसदिसा. तस्मा मया पारमियोव बलग्गं कत्वा पारमिसत्थेनेव पहरित्वा इमं बलकायं विद्धंसेतुं वट्टती”ति दस पारमियो आवज्जमानो निसीदि.
अथ खो मारो देवपुत्तो– “वातेनेव सिद्धत्थं पलापेस्सामी”ति वातमण्डलं समुट्ठापेसि. तङ्खणञ्ञेव पुरत्थिमादिभेदावाता समुट्ठहित्वा अद्धयोजनयोजनद्वियोजनतियोजनप्पमाणानि पब्बतकूटानि पदालेत्वा वनगच्छरुक्खादीनि उद्धंमूलानि कत्वा समन्ता गामनिगमे चुण्णविचुण्णे कातुं समत्थापि महापुरिसस्स पुञ्ञतेजेन विहतानुभावा बोधिसत्तं पत्वा बोधिसत्तस्स चीवरकण्णमत्तम्पि चालेतुं नासक्खिंसु. ततो– “उदकेन नं अज्झोत्थरित्वा मारेस्सामी”ति महावस्सं समुट्ठापेसि. तस्सानुभावेन उपरूपरि सतपटलसहस्सपटलादिभेदा वलाहका उट्ठहित्वा वस्सिंसु. वुट्ठिधारावेगेन पथवी छिद्दावछिद्दा अहोसि वनरुक्खादीनं उपरिभागेन महामेघो आगन्त्वा महासत्तस्स चीवरे उस्सावबिन्दुगहणमत्तम्पि तेमेतुं नासक्खि. ततो पासाणवस्सं समुट्ठापेसि. महन्तानि महन्तानि पब्बतकूटानि धूमायन्तानि पज्जलन्तानि आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बमालागुळभावं आपज्जिंसु. ततो पहरणवस्सं समुट्ठापेसि. एकतोधारा उभतोधारा असिसत्तिखुरप्पादयो धूमायन्ता पज्जलन्ता आकासेनागन्त्वा बोधिसत्तं पत्वा दिब्बपुप्फानि अहेसुं. ततो अङ्गारवस्सं समुट्ठापेसि. किंसुकवण्णा अङ्गारा आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बपुप्फानि हुत्वा विकिरिंसु. ततो कुक्कुळवस्सं समुट्ठापेसि. अच्चुण्हो अग्गिवण्णो कुक्कुळो आकासेनागन्त्वा बोधिसत्तस्स पादमूले चन्दनचुण्णं हुत्वा निपतति. ततो वालुकावस्सं समुट्ठापेसि. अतिसुखुमा वालुका धूमायन्ता पज्जलन्ता आकासेनागन्त्वा महासत्तस्स पादमूले दिब्बपुप्फानि हुत्वा निपतिंसु. ततो कललवस्सं समुट्ठापेसि, तं कललं धूमायन्तं पज्जलन्तं आकासेनागन्त्वा बोधिसत्तस्स पादमूले दिब्बविलेपनं हुत्वा निपतति. ततो “इमिना भिंसेत्वा सिद्धत्थं पलापेस्सामी”ति अन्धकारं समुट्ठापेसि. तं चतुरङ्गसमन्नागतं अन्धकारं विय महातमं हुत्वा बोधिसत्तं पत्वा सूरियप्पभाविहतं विय अन्धकारं अन्तरधायि.
एवं सो मारो इमाहि नवहि वातवस्सपासाणपहरण-अङ्गारकुक्कुळवालुकाकललन्धकारवुट्ठीहि बोधिसत्तं पलापेतुं असक्कोन्तो– “किं, भणे, तिट्ठथ, इमं सिद्धत्थकुमारं गण्हथ हनथ पलापेथा”ति अत्तनो परिसं आणापेत्वा सयम्पि गिरिमेखलस्स हत्थिनो खन्धे निसिन्नो चक्कावुधं आदाय बोधिसत्तं उपसङ्कमित्वा “सिद्धत्थ, उट्ठेहि एतस्मा पल्लङ्का, नायं तुय्हं पापुणाति, मय्हं एस पापुणाती”ति आह. महासत्तो तस्स वचनं सुत्वा अवोच– “मार, नेव तया दस पारमियो पूरिता, न उपपारमियो, न परमत्थपारमियो, नापि पञ्च महापरिच्चागा परिच्चत्ता, न ञातत्थचरिया, न लोकत्थचरिया, न बुद्धत्थचरिया पूरिता, सब्बा ता मयायेव पूरिता, तस्मा नायं पल्लङ्को तुय्हं पापुणाति, मय्हेवेसो पापुणाती”ति.
मारो कुद्धो कोधवेगं असहन्तो महापुरिसस्स चक्कावुधं विस्सज्जेसि. तं तस्स दस पारमियो आवज्जेन्तस्सेव उपरिभागे मालावितानं हुत्वा अट्ठासि. तं किर खुरधारं चक्कावुधं अञ्ञदा कुद्धेन विस्सट्ठं एकग्घनपासाणत्थम्भे वंसकळीरे विय छिन्दन्तं गच्छति. इदानि पन तस्मिं मालावितानं हुत्वा ठिते अवसेसा मारपरिसा “इदानि सिद्धत्थो पल्लङ्कतो वुट्ठाय पलायिस्सती”ति महन्तमहन्तानि सेलकूटानि विस्सज्जेसुं, तानिपि महापुरिसस्स दस पारमियो आवज्जेन्तस्स मालागुळभावं आपज्जित्वा भूमियं पतिंसु. देवता चक्कवाळमुखवट्टियं ठिता गीवं पसारेत्वा सीसं उक्खिपित्वा “नट्ठो वत, भो, सिद्धत्थकुमारस्स रूपग्गप्पत्तो अत्तभावो, किं नु खो सो करिस्सती”ति ओलोकेन्ति.
ततो बोधिसत्तो “पूरितपारमीनं बोधिसत्तानं सम्बुज्झनदिवसे पत्तपल्लङ्को मय्हं पापुणाती”ति वत्वा ठितं मारं आह– “मार, तुय्हं दानस्स दिन्नभावे को सक्खी”ति. मारो “इमे एत्तकाव जना सक्खिनो”ति मारबलाभिमुखं हत्थं पसारेसि. तस्मिं खणे मारपरिसाय “अहं सक्खि, अहं सक्खी”ति पवत्तसद्दो पथवि-उन्द्रियनसद्दसदिसो अहोसि. अथ मारो महापुरिसं आह– “सिद्धत्थ, तुय्हं दानस्स दिन्नभावे को सक्खी”ति. महापुरिसो “तुय्हं ताव दानस्स दिन्नभावे सचेतना सक्खिनो, मय्हं पन इमस्मिं ठाने सचेतनो कोचि सक्खि नाम नत्थि, तिट्ठतु ताव मे अवसेस-अत्तभावेसु दिन्नदानं, वेस्सन्तरत्तभावे पन ठत्वा मय्हं सत्तसतकमहादानस्स ताव दिन्नभावे अचेतनापि अयं घनमहापथवी सक्खी”ति चीवरगब्भन्तरतो दक्खिणहत्थं अभिनीहरित्वा “वेस्सन्तरत्तभावे ठत्वा मय्हं सत्तसतकमहादानस्स दिन्नभावे त्वं सक्खि, न सक्खी”ति महापथवियाभिमुखं हत्थं पसारेसि. महापथवी “अहं ते तदा सक्खी”ति विरवसतेन विरवसहस्सेन विरवसतसहस्सेन मारबलं अवत्थरमाना विय उन्नदि.
ततो महापुरिसे “दिन्नं ते, सिद्धत्थ, महादानं उत्तमदानन्”ति वेस्सन्तरदानं सम्मसन्ते दियड्ढयोजनसतिको गिरिमेखलहत्थी जण्णुकेहि पथवियं पतिट्ठासि, मारपरिसा दिसाविदिसा पलायिंसु, द्वे एकमग्गेन गता नाम नत्थि, सीसाभरणानि चेव निवत्थवसनानि च छड्डेत्वा सम्मुखसम्मुखदिसाहियेव पलायिंसु. ततो देवसङ्घा पलायमानं मारबलं दिस्वा “मारस्स पराजयो जातो, सिद्धत्थकुमारस्स जयो जातो, जयपूजं करिस्सामा”ति देवता देवतानं, नागा नागानं, सुपण्णा सुपण्णानं, ब्रह्मानो ब्रह्मानं घोसेत्वा गन्धमालादिहत्था महापुरिसस्स सन्तिकं बोधिपल्लङ्कं आगमंसु.
एवं गतेसु पन तेसु–
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा देवगणा महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा नागगणा महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा सुपण्णसङ्घापि महेसिनो.
“जयो हि बुद्धस्स सिरीमतो अयं, मारस्स च पापिमतो पराजयो;
उग्घोसयुं बोधिमण्डे पमोदिता, जयं तदा ब्रह्मगणा महेसिनो”ति.–

अवसेसा दससु चक्कवाळसहस्सेसु देवता मालागन्धविलेपनेहि पूजयमाना नानप्पकारा च थुतियो वदमाना अट्ठंसु. एवं धरमानेयेव सूरिये महापुरिसो मारबलं विधमित्वा चीवरूपरि पतमानेहि बोधिरुक्खङ्कुरेहि रत्तपवाळदलेहि विय पूजियमानो पठमयामे पुब्बेनिवासं अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुं विसोधेत्वा पच्छिमयामे पटिच्चसमुप्पादे ञाणं ओतारेसि. अथस्स द्वादसपदिकं पच्चयाकारं वट्टविवट्टवसेन अनुलोमपटिलोमतो सम्मसन्तस्स दससहस्सी लोकधातु उदकपरियन्तं कत्वा द्वादसक्खत्तुं सङ्कम्पि.

महापुरिसे पन दससहस्सिलोकधातुं उन्नादेत्वा अरुणुग्गमनवेलाय सब्बञ्ञुतञ्ञाणं पटिविज्झन्ते सकला दससहस्सी लोकधातु अलङ्कतपटियत्ता अहोसि. पाचीनचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका पच्छिमचक्कवाळमुखवट्टिं पहरन्ति, तथा पच्छिमचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका पाचीनचक्कवाळमुखवट्टिं पहरन्ति, दक्खिणचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका उत्तरचक्कवाळमुखवट्टिं पहरन्ति, उत्तरचक्कवाळमुखवट्टियं उस्सापितानं धजानं पटाका दक्खिणचक्कवाळमुखवट्टिं पहरन्ति, पथवितले उस्सापितानं धजानं पटाका ब्रह्मलोकं आहच्च अट्ठंसु, ब्रह्मलोके बद्धानं धजानं पटाका पथवितले पतिट्ठहिंसु, दससहस्सेसु चक्कवाळेसु पुप्फूपगा रुक्खा पुप्फं गण्हिंसु, फलूपगा रुक्खा फलपिण्डिभारसहिता अहेसुं. खन्धेसु खन्धपदुमानि पुप्फिंसु, साखासु साखापदुमानि, लतासु लतापदुमानि, आकासे ओलम्बकपदुमानि, घनसिलातलानि भिन्दित्वा उपरूपरि सतपत्तानि हुत्वा दण्डकपदुमानि उट्ठहिंसु. दससहस्सी लोकधातु वट्टेत्वा विस्सट्ठमालागुळा विय सुसन्थतपुप्फसन्थारो विय च पुप्फाभिकिण्णा अहोसि. चक्कवाळन्तरेसु अट्ठयोजनसहस्सा लोकन्तरिकनिरया सत्तसूरियप्पभाहिपि-अनोभासितपुब्बा तदा एकोभासा अहेसुं. चतुरासीतियोजनसहस्सगम्भीरो महासमुद्दो मधुरोदको अहोसि, नदियो न पवत्तिंसु, जच्चन्धा रूपानि पस्सिंसु, जातिबधिरा सद्दं सुणिंसु, जातिपीठसप्पिनो पदसा गच्छिंसु, अन्दुबन्धनादीनि छिज्जित्वा पतिंसु.
एवं अपरिमाणेन सिरिविभवेन पूजियमानो महापुरिसो अनेकप्पकारेसु अच्छरियधम्मेसु पातुभूतेसु सब्बञ्ञुतं पटिविज्झित्वा सब्बबुद्धेहि अविजहितं उदानं उदानेसि–
“अनेकजातिसंसारं, सन्धाविस्सं अनिब्बिसं;
गहकारं गवेसन्तो, दुक्खा जाति पुनप्पुनं.
“गहकारक दिट्ठोसि, पुन गेहं न काहसि;
सब्बा ते फासुका भग्गा, गहकूटं विसङ्खतं;
विसङ्खारगतं चित्तं, तण्हानं खयमज्झगा”ति. (ध. प. 153-154).
इति तुसितभवनतो पट्ठाय याव अयं बोधिमण्डे सब्बञ्ञुतप्पत्ति, एत्तकं ठानं अविदूरेनिदानं नामाति वेदितब्बं.

अविदूरेनिदानकथा निट्ठिता.