अथस्स ताय निराहारताय परमकसिरप्पत्तताय सुवण्णवण्णोपि कायो काळवण्णो अहोसि, द्वत्तिंसमहापुरिसलक्खणानि पटिच्छन्नानि अहेसुं. अप्पेकदा आनापानकज्झानं झायन्तो महावेदनाभितुन्नो विसञ्ञीभूतो चङ्कमनकोटियं पतति. अथ नं एकच्चा देवता “कालङ्कतो समणो गोतमो”ति वदन्ति. एकच्चा “विहारोत्वेवेसो अरहतन्”ति च आहंसु. तत्थ यासं “कालङ्कतो”ति सञ्ञा अहोसि, ता गन्त्वा सुद्धोदनमहाराजस्स आरोचेसुं– “तुम्हाकं पुत्तो कालङ्कतो”ति. “मम पुत्तो बुद्धो हुत्वा कालङ्कतो, अहुत्वा”ति? “बुद्धो भवितुं नासक्खि, पधानभूमियंयेव पतित्वा कालङ्कतो”ति. इदं सुत्वा राजा– “नाहं सद्दहामि, मम पुत्तस्स बोधिं अप्पत्वा कालकिरिया नाम नत्थी”ति पटिक्खिपि. “कस्मा पन राजा न सद्दहती”ति? कालदेवलतापसवन्दापनदिवसे जम्बुरुक्खमूले च पाटिहारियानं दिट्ठत्ता.
पुन बोधिसत्ते सञ्ञं पटिलभित्वा उट्ठिते ता देवता गन्त्वा “अरोगो ते, महाराज, पुत्तो”ति आरोचेसुं. राजा “जानामहं मम पुत्तस्स अमरणभावन्”ति वदति. महासत्तस्स छब्बस्सानि दुक्करकारिकं करोन्तस्सेव आकासे गण्ठिकरणकालो विय अहोसि. सो “अयं दुक्करकारिका नाम बोधाय मग्गो न होती”ति ओळारिकं आहारं आहारेतुं गामनिगमेसु पिण्डाय चरित्वा आहारं आहरि. अथस्स द्वत्तिंसमहापुरिसलक्खणानि पाकतिकानि अहेसुं, कायोपि सुवण्णवण्णो अहोसि. पञ्चवग्गिया भिक्खू “अयं छब्बस्सानि दुक्करकारिकं करोन्तोपि सब्बञ्ञुतं पटिविज्झितुं नासक्खि, इदानि गामनिगमादीसु पिण्डाय चरित्वा ओळारिकं आहारं आहरमानो किं सक्खिस्सति, बाहुलिको एस पधानविब्भन्तो, सीसं न्हायितुकामस्स उस्सावबिन्दुतक्कनं विय अम्हाकं एतस्स सन्तिका विसेसतक्कनं, किं नो इमिना”ति महापुरिसं पहाय अत्तनो अत्तनो पत्तचीवरं गहेत्वा अट्ठारसयोजनमग्गं गन्त्वा इसिपतनं पविसिंसु.
तेन खो पन समयेन उरुवेलायं सेनानिगमे सेनानिकुटुम्बिकस्स गेहे निब्बत्ता सुजाता नाम दारिका वयप्पत्ता एकस्मिं निग्रोधरुक्खे पत्थनं अकासि– “सचाहं समजातिकं कुलघरं गन्त्वा पठमगब्भे पुत्तं लभिस्सामि, अनुसंवच्छरं ते सतसहस्सपरिच्चागेन बलिकम्मं करिस्सामी”ति. तस्सा सा पत्थना समिज्झि. सा महासत्तस्स दुक्करकारिकं करोन्तस्स छट्ठे वस्से परिपुण्णे विसाखापुण्णमायं बलिकम्मं कातुकामा हुत्वा पुरेतरंयेव धेनुसहस्सं लट्ठिमधुकवने चरापेत्वा, तासं खीरं पञ्च धेनुसतानि पायेत्वा, तासं खीरं अड्ढतियानि च सतानीति एवं याव सोळसन्नं धेनूनं खीरं अट्ठ धेनुयो पिवन्ति, ताव खीरस्स बहलतञ्च मधुरतञ्च ओजवन्ततञ्च पत्थयमाना खीरपरिवत्तनं नाम अकासि. सा विसाखापुण्णमदिवसे “पातोव बलिकम्मं करिस्सामी”ति रत्तिया पच्चूससमयं पच्चुट्ठाय ता अट्ठ धेनुयो दुहापेसि. वच्छका धेनूनं थनमूलं न आगमंसु, थनमूले पन नवभाजनेसु उपनीतमत्तेसु अत्तनो धम्मताय खीरधारा पग्घरिंसु. तं अच्छरियं दिस्वा सुजाता सहत्थेनेव खीरं गहेत्वा नवभाजने पक्खिपित्वा सहत्थेनेव अग्गिं कत्वा पचितुं आरभि.
तस्मिं पायासे पच्चमाने महन्ता महन्ता पुब्बुळा उट्ठहित्वा दक्खिणावट्टा हुत्वा सञ्चरन्ति. एकफुसितम्पि बहि न उप्पतति, उद्धनतो अप्पमत्तकोपि धूमो न उट्ठहति. तस्मिं समये चत्तारो लोकपाला आगन्त्वा उद्धने आरक्खं गण्हिंसु, महाब्रह्मा छत्तं धारेसि, सक्को अलातानि समानेन्तो अग्गिं जालेसि. देवता द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु देवमनुस्सानं उपकप्पन-ओजं अत्तनो देवानुभावेन दण्डकबद्धं मधुपटलं पीळेत्वा मधुं गण्हमाना विय संहरित्वा तत्थ पक्खिपिंसु अञ्ञेसु हि कालेसु देवता कबळे कबळे ओजं पक्खिपिंसु, सम्बोधिप्पत्तदिवसे च परिनिब्बानदिवसे च उक्खलियंयेव पक्खिपिंसु सुजाता एकदिवसेयेव तत्थ अत्तनो पाकटानि अनेकानि अच्छरियानि दिस्वा पुण्णं नाम दासिं आमन्तेसि– “अम्म पुण्णे, अज्ज अम्हाकं देवता अतिविय पसन्ना, मया हि एत्तके काले एवरूपं अच्छरियं नाम न दिट्ठपुब्बं, वेगेन गन्त्वा देवट्ठानं पटिजग्गाही”ति. सा “साधु, अय्ये”ति तस्सा वचनं सम्पटिच्छित्वा तुरिततुरिता रुक्खमूलं अगमासि.
बोधिसत्तोपि खो तस्मिं रत्तिभागे पञ्च महासुपिने (a. नि. 5.196) दिस्वा परिग्गण्हन्तो “निस्संसयं अज्जाहं बुद्धो भविस्सामी”ति कतसन्निट्ठानो तस्सा रत्तिया अच्चयेन कतसरीरपटिजग्गनो भिक्खाचारकालं आगमयमानो पातोव आगन्त्वा तस्मिं रुक्खमूले निसीदि, अत्तनो पभाय सकलं रुक्खमूलं ओभासयमानो. अथ खो सा पुण्णा आगन्त्वा अद्दस बोधिसत्तं रुक्खमूले पाचीनलोकधातुं ओलोकयमानं निसिन्नं, सरीरतो चस्स निक्खन्ताहि पभाहि सकलरुक्खं सुवण्णवण्णं. दिस्वानस्सा एतदहोसि– “अज्ज अम्हाकं देवता रुक्खतो ओरुय्ह सहत्थेनेव बलिकम्मं सम्पटिच्छितुं निसिन्ना मञ्ञे”ति उब्बेगप्पत्ता हुत्वा वेगेन आगन्त्वा सुजाताय एतमत्थं आरोचेसि.
सुजाता तस्सा वचनं सुत्वा तुट्ठमानसा हुत्वा “अज्ज दानि पट्ठाय मम जेट्ठधीतुट्ठाने तिट्ठाही”ति धीतु अनुच्छविकं सब्बालङ्कारं अदासि. यस्मा पन बुद्धभावं पापुणनदिवसे सतसहस्सग्घनिका एका सुवण्णपाति लद्धुं वट्टति, तस्मा सा “सुवण्णपातियं पायासं पक्खिपिस्सामी”ति चित्तं उप्पादेत्वा सतसहस्सग्घनिकं सुवण्णपातिं नीहरापेत्वा तत्थ पायासं पक्खिपितुकामा पक्कभाजनं आवज्जेसि. सब्बो पायासो पदुमपत्ततो उदकं विय वत्तित्वा पातियं पतिट्ठासि, एकपातिपूरमत्तोव अहोसि. सा तं पातिं अञ्ञाय पातिया पटिकुज्जित्वा ओदातवत्थेन वेठेत्वा सयं सब्बालङ्कारेहि अत्तभावं अलङ्करित्वा तं पातिं अत्तनो सीसे ठपेत्वा महन्तेन आनुभावेन निग्रोधरुक्खमूलं गन्त्वा बोधिसत्तं दिस्वा बलवसोमनस्सजाता “रुक्खदेवता”ति सञ्ञाय दिट्ठट्ठानतो पट्ठाय ओनतोनता गन्त्वा सीसतो पातिं ओतारेत्वा विवरित्वा सुवण्णभिङ्गारेन गन्धपुप्फवासितं उदकं गहेत्वा बोधिसत्तं उपगन्त्वा अट्ठासि. घटिकारमहाब्रह्मुना दिन्नो मत्तिकापत्तो एत्तकं कालं बोधिसत्तं अविजहित्वा तस्मिं खणे अदस्सनं गतो, बोधिसत्तो पत्तं अपस्सन्तो दक्खिणहत्थं पसारेत्वा उदकं सम्पटिच्छि सुजाता सहेव पातिया पायासं महापुरिसस्स हत्थे ठपेसि, महापुरिसो सुजातं ओलोकेसि. सा आकारं सल्लक्खेत्वा “अय्य, मया तुम्हाकं परिच्चत्ता, तं गण्हित्वा यथारुचि करोथा”ति वन्दित्वा “यथा मय्हं मनोरथो निप्फन्नो, एवं तुम्हाकम्पि निप्फज्जतू”ति वत्वा सतसहस्सग्घनिकम्पि सुवण्णपातिं पुराणकपण्णं विय परिच्चजित्वा अनपेक्खाव पक्कामि.
बोधिसत्तोपि खो निसिन्नट्ठाना वुट्ठाय रुक्खं पदक्खिणं कत्वा पातिं आदाय नेरञ्जराय तीरं गन्त्वा अनेकेसं बोधिसत्तसतसहस्सानं अभिसम्बुज्झनदिवसे ओतरित्वा न्हानट्ठानं सुपतिट्ठितं नाम अत्थि, तस्सा तीरे पातिं ठपेत्वा सुपतिट्ठिततित्थे ओतरित्वा न्हत्वा अनेकबुद्धसतसहस्सानं निवासनं अरहद्धजं निवासेत्वा पुरत्थाभिमुखो निसीदित्वा एकट्ठितालपक्कप्पमाणे एकूनपण्णासपिण्डे कत्वा सब्बं अप्पोदकमधुपायासं परिभुञ्जि. सोयेवस्स बुद्धभूतस सत्तसत्ताहं बोधिमण्डे वसन्तस्स एकूनपण्णासदिवसानि आहारो अहोसि. एत्तकं कालं अञ्ञो आहारो नत्थि, न न्हानं, न मुखधोवनं, न सरीरवळञ्जो, झानसुखेन फलसमापत्तिसुखेन च वीतिनामेसि. तं पन पायासं भुञ्जित्वा सुवण्णपातिं गहेत्वा “सचाहं अज्ज बुद्धो भविस्सामि, अयं पाति पटिसोतं गच्छतु, नो चे भविस्सामि, अनुसोतं गच्छतू”ति वत्वा नदीसोते पक्खिपि. सा सोतं छिन्दमाना नदीमज्झं गन्त्वा मज्झट्ठानेनेव जवसम्पन्नो अस्सो विय असीतिहत्थमत्तट्ठानं पटिसोतं गन्त्वा एकस्मिं आवट्टे निमुज्जित्वा काळनागराजभवनं गन्त्वा तिण्णं बुद्धानं परिभोगपातियो “किलि किली”ति रवं कारयमाना पहरित्वा तासं सब्बहेट्ठिमा हुत्वा अट्ठासि. काळो नागराजा त सद्दं सुत्वा “हिय्यो एको बुद्धो निब्बत्ति, पुन अज्ज एको निब्बत्तो”ति वत्वा अनेकेहि पदसतेहि थुतियो वदमानो उट्ठासि. तस्स किर महापथविया एकयोजनतिगावुतप्पमाणं नभं पूरेत्वा आरोहनकालो अज्ज वा हिय्यो वा सदिसो अहोसि.
बोधिसत्तोपि नदीतीरम्हि सुपुप्फितसालवने दिवाविहारं कत्वा सायन्हसमयं पुप्फानं वण्टतो मुच्चनकाले देवताहि अलङ्कतेन अट्ठूसभवित्थारेन मग्गेन सीहो विय विजम्भमानो बोधिरुक्खाभिमुखो पायासि. नागयक्खसुपण्णादयो दिब्बेहि गन्धपुप्फादीहि पूजयिंसु, दिब्बसंगीतादीनि पवत्तयिंसु, दससहस्सी लोकधातु एकगन्धा एकमाला एकसाधुकारा अहोसि. तस्मिं समये सोत्थियो नाम तिणहारको तिणं आदाय पटिपथे आगच्छन्तो महापुरिसस्स आकारं ञत्वा अट्ठ तिणमुट्ठियो अदासि. बोधिसत्तो तिणं गहेत्वा बोधिमण्डं आरुय्ह दक्खिणदिसाभागे उत्तराभिमुखो अट्ठासि. तस्मिं खणे दक्खिणचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि. उत्तरचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो “इदं सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो पच्छिमदिसाभागं गन्त्वा पुरत्थिमाभिमुखो अट्ठासि, ततो पच्छिमचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, पुरत्थिमचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. Ýhitaµµhitaµµh±ne किरस्स नेमिवट्टिपरियन्ते अक्कन्तं नाभिया पतिट्ठितमहासकटचक्कं विय महापथवी ओनतुन्नता अहोसि. बोधिसत्तो “इदम्पि सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो उत्तरदिसाभागं गन्त्वा दक्खिणाभिमुखो अट्ठासि. ततो उत्तरचक्कवाळं ओसीदित्वा हेट्ठा अवीचिसम्पत्तं विय अहोसि, दक्खिणचक्कवाळं उल्लङ्घित्वा उपरि भवग्गप्पत्तं विय अहोसि. बोधिसत्तो “इदम्पि सम्बोधिपापुणनट्ठानं न भविस्सति मञ्ञे”ति पदक्खिणं करोन्तो पुरत्थिमदिसाभागं गन्त्वा पच्छिमाभिमुखो अट्ठासि. पुरत्थिमदिसाभागे पन सब्बबुद्धानं पल्लङ्कट्ठानं अहोसि, तं नेव छम्भति, न कम्पति. बोधिसत्तो “इदं सब्बबुद्धानं अविजहितं अचलट्ठानं किलेसपञ्जरविद्धंसनट्ठानन्”ति ञत्वा तानि तिणानि अग्गे गहेत्वा चालेसि, तावदेव चुद्दसहत्थो पल्लङ्को अहोसि. तानिपि खो तिणानि तथारूपेन सण्ठानेन सण्ठहिंसु, यथारूपं सुकुसलो चित्तकारो वा पोत्थकारो वा आलिखितुम्पि समत्थो नत्थि. बोधिसत्तो बोधिक्खन्धं पिट्ठितो कत्वा पुरत्थाभिमुखो दळ्हमानसो हुत्वा–
“कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहितं. (A. नि. 2.5; म. नि. 2.184)–

‘न त्वेवाहं सम्मासम्बोधिं अप्पत्वा इमं पल्लङ्कं भिन्दिस्सामी”’ति असनिसतसन्निपातेनपि अभेज्जरूपं अपराजितपल्लङ्कं आभुजित्वा निसीदि.

तस्मिं समये मारो पापिमा– “सिद्धत्थकुमारो मय्हं वसं अतिक्कमितुकामो, न दानिस्स अतिक्कमितुं दस्सामी”ति मारबलस्स सन्तिकं गन्त्वा एतमत्थं आरोचेत्वा मारघोसनं नाम घोसापेत्वा मारबलं आदाय निक्खमि. सा मारसेना मारस्स पुरतो द्वादसयोजना होति, दक्खिणतो च वामतो च द्वादसयोजना, पच्छतो चक्कवाळपरियन्तं कत्वा ठिता, उद्धं नवयोजनुब्बेधा होति, यस्सा उन्नदन्तिया उन्नादसद्दो योजनसहस्सतो पट्ठाय पथवि-उन्द्रियनसद्दोविय सूयति. अथ मारो देवपुत्तो दियड्ढयोजनसतिकं गिरिमेखलं नाम हत्थिं अभिरुहित्वा बाहुसहस्सं मापेत्वा नानावुधानि अग्गहेसि. अवसेसायपि मारपरिसाय द्वे जना एकसदिसा एकसदिसं आवुधं गण्हन्ता नाहेसुं. नानावण्णा नानप्पकारमुखा हुत्वा नानावुधानि गण्हन्ता बोधिसत्तं अज्झोत्थरमाना आगमंसु.