बोधिसत्तोपि खो छन्नं पेसेत्वाव “पुत्तं ताव पस्सिस्सामी”ति चिन्तेत्वा निसिन्नपल्लङ्कतो उट्ठाय राहुलमातुया वसनट्ठानं गन्त्वा गब्भद्वारं विवरि. तस्मिं खणे अन्तोगब्भे गन्धतेलप्पदीपो झायति, राहुलमाता सुमनमल्लिकादीनं पुप्फानं अम्बणमत्तेन अभिप्पकिण्णे सयने पुत्तस्स मत्थके हत्थं ठपेत्वा निद्दायति. बोधिसत्तो उम्मारे पादं ठपेत्वा ठितकोव ओलोकेत्वा “सचाहं देविया हत्थं अपनेत्वा मम पुत्तं गण्हिस्सामि, देवी पबुज्झिस्सति, एवं मे गमनन्तरायो भविस्सति, बुद्धो हुत्वाव आगन्त्वा पुत्तं पस्सिस्सामी”ति पासादतलतो ओतरि. यं पन जातकट्ठकथायं “तदा सत्ताहजातो राहुलकुमारो होती”ति वुत्तं, तं सेसट्ठकथासु नत्थि, तस्मा इदमेव गहेतब्बं. एवं बोधिसत्तो पासादतला ओतरित्वा अस्ससमीपं गन्त्वा एवमाह– “तात कण्डक, त्वं अज्ज एकरत्तिं मं तारय, अहं तं निस्साय बुद्धो हुत्वा सदेवकं लोकं तारयिस्सामी”ति. ततो उल्लङ्घित्वा कण्डकस्स पिट्ठिं अभिरुहि. कण्डको गीवतो पट्ठाय आयामेन अट्ठारसहत्थो होति, तदनुच्छविकेन उब्बेधेन समन्नागतो थामजवसम्पन्नो सब्बसेतो धोतसङ्खसदिसो. सो सचे हसेय्य वा पदसद्दं वा करेय्य, सद्दो सकलनगरं अवत्थरेय्य, तस्मा देवता अत्तनो आनुभावेन तस्स यथा न कोचि सुणाति, एवं हसितसद्दं सन्निरुम्भित्वा अक्कमन-अक्कमनपदवारे हत्थतलानि उपनामेसुं. बोधिसत्तो अस्सवरस्स पिट्ठिवेमज्झगतो छन्नं अस्सस्स वालधिं गाहापेत्वा अड्ढरत्तसमये महाद्वारसमीपं पत्तो. तदा पन राजा “एवं मम पुत्तो याय कायचि वेलाय नगरद्वारं विवरित्वा निक्खमितुं न सक्खिस्सती”ति द्वीसु द्वारकवाटेसु एकेकं पुरिससहस्सेन विवरितब्बं कारेसि. बोधिसत्तो पन थामबलसम्पन्नो हत्थिगणनाय कोटिसहस्सहत्थीनं बलं धारेसि, पुरिसगणनाय दसकोटिसहस्सपुरिसानं बलं धारेसि. सो चिन्तेसि– “सचे द्वारं न विवरिय्यति, अज्ज कण्डकस्स पिट्ठे निसिन्नोव वालधिं गहेत्वा ठितेन छन्नेन सद्धिंयेव कण्डकं ऊरुहि निप्पीळेत्वा अट्ठारसहत्थुब्बेधं पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. छन्नोपि चिन्तेसि– “सचे द्वारं न विवरिय्यति, अहं अत्तनो सामिकं अय्यपुत्तं खन्धे निसीदापेत्वा कण्डकं दक्खिणेन हत्थेन कुच्छियं परिक्खिपन्तो उपकच्छन्तरे कत्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. कण्डकोपि चिन्तेसि– “सचे द्वारं न विवरिय्यति, अहं अत्तनो सामिकं पिट्ठे यथानिसिन्नमेव छन्नेन वालधिं गहेत्वा ठितेन सद्धिंयेव उक्खिपित्वा पाकारं उप्पतित्वा अतिक्कमिस्सामी”ति. सचे द्वारं न विवरेय्य, यथाचिन्तितमेव तेसु तीसु जनेसु अञ्ञतरो सम्पादेय्य. द्वारे पन अधिवत्था देवता द्वारं विवरि. तस्मिंयेव खणे मारो पापिमा “बोधिसत्तं निवत्तेस्सामी”ति आगन्त्वा आकासे ठितो आह– “मारिस, मा निक्खमि, इतो ते सत्तमे दिवसे चक्करतनं पातुभविस्सति, द्विसहस्सपरित्तदीपपरिवारानं चतुन्नं महादीपानं रज्जं कारेस्ससि, निवत्त, मारिसा”ति. “कोसि त्वन्”ति? “अहं वसवत्ती”ति. “मार, जानामहं मय्हं चक्करतनस्स पातुभावं, अनत्थिकोहं रज्जेन, दससहस्सिलोकधातुं उन्नादेत्वा बुद्धो भविस्सामी”ति आह. मारो “इतो दानि ते पट्ठाय कामवितक्कं वा ब्यापादवितक्कं वा विहिंसावितक्कं वा चिन्तितकाले जानिस्सामी”ति ओतारापेक्खो छाया विय अनुगच्छन्तो अनुबन्धि. बोधिसत्तोपि हत्थगतं चक्कवत्तिरज्जं खेळपिण्डं विय अनपेक्खो छड्डेत्वा महन्तेन सक्कारेन नगरा निक्खमि. आसाळ्हिपुण्णमाय उत्तरासाळ्हनक्खत्ते वत्तमाने, निक्खमित्वा च पुन नगरं अपलोकेतुकामो जातो. एवञ्च पनस्स चित्ते उप्पन्नमत्तेयेव– “महापुरिस, न तया निवत्तेत्वा ओलोकनकम्मं कतन्”ति वदमाना विय महापथवी कुलालचक्कं विय छिज्जित्वा परिवत्ति. बोधिसत्तो नगराभिमुखो ठत्वा नगरं ओलोकेत्वा तस्मिं पथविप्पदेसे कण्डकनिवत्तनचेतियट्ठानं दस्सेत्वा गन्तब्बमग्गाभिमुखं कण्डकं कत्वा पायासि महन्तेन सक्कारेन उळारेन सिरिसोभग्गेन. तदा किरस्स देवता पुरतो सट्ठि उक्कासहस्सानि धारयिंसु, पच्छतो सट्ठि दक्खिणपस्सतो सट्ठि, वामपस्सतो सट्ठीति. अपरा देवता चक्कवाळमुखवट्टियं अपरिमाणा उक्का धारयिंसु. अपरा देवता च नागसुपण्णादयो च दिब्बेहि गन्धेहि मालाहि चुण्णेहि धूपेहि पूजयमाना गच्छन्ति, पारिच्छत्तकपुप्फेहि चेव मन्दारवपुप्फेहि च घनमेघवुट्ठिकाले धाराहि विय नभं निरन्तरं अहोसि, दिब्बानि संगीतानि पवत्तिंसु समन्ततो अट्ठ तूरियानि, सट्ठि तूरियानीति अट्ठसट्ठि तूरियसतसहस्सानि पवत्तयिंसु. तेसं सद्दो समुद्दकुच्छियं मेघधनितकालो विय, युगन्धरकुच्छियं सागरनिग्घोसकालो विय च वत्तति. इमिना सिरिसोभग्गेन गच्छन्तो बोधिसत्तो एकरत्तेनेव तीणि रज्जानि अतिक्कम्म तिंसयोजनमत्थके अनोमानदीतीरं पापुणि. किं पन अस्सो ततो परं गन्तुं न सक्कोतीति? नो न सक्कोति. सो हि एकं चक्कवाळगब्भं नाभिया ठितचक्कस्स नेमिवट्टिं मद्दन्तो विय अन्तन्तेन चरित्वा पुरेपातरासमेव आगन्त्वा अत्तनो सम्पादितं भत्तं भुञ्जितुं समत्थो. तदा पन देवनागसुपण्णादीहि आकासे ठत्वा ओस्सट्ठेहि गन्धमालादीहि याव ऊरुप्पदेसा सञ्छन्नसरीरं आकड्ढित्वा गन्धमालाजटं छिन्दन्तस्स अतिपपञ्चो अहोसि, तस्मा तिंसयोजनमत्तमेव अगमासि. अथ बोधिसत्तो नदीतीरे ठत्वा छन्नं पुच्छि– “का नाम अयं नदी”ति? “अनोमा नाम, देवा”ति. “अम्हाकम्पि पब्बज्जा अनोमा भविस्सती”ति पण्हिया घट्टेन्तो अस्सस्स सञ्ञं अदासि. अस्सो च उप्पतित्वा अट्ठुसभवित्थाराय नदिया पारिमतीरे अट्ठासि. बोधिसत्तो अस्सपिट्ठितो ओरुय्ह रजतपट्टसदिसे वाळुकापुलिने ठत्वा छन्नं आमन्तेसि– “सम्म छन्न, त्वं मय्हं आभरणानि चेव कण्डकञ्च आदाय गच्छ, अहं पब्बजिस्सामी”ति. “अहम्पि, देव, पब्बजिस्सामी”ति. बोधिसत्तो “न लब्भा तया पब्बजितुं, गच्छेव त्वन्”ति तिक्खत्तुं पटिबाहित्वा आभरणानि चेव कण्डकञ्च पटिच्छापेत्वा चिन्तेसि– “इमे मय्हं केसा समणसारुप्पा न होन्ति, अञ्ञो बोधिसत्तस्स केसे छिन्दितुं युत्तरूपो नत्थी”ति. ततो “सयमेव खग्गेन छिन्दिस्सामी”ति दक्खिणेन हत्थेन असिं गहेत्वा वामहत्थेन मोळिया सद्धिं चूळं गहेत्वा छिन्दि. केसा द्वङ्गुलमत्ता हुत्वा दक्खिणतो आवट्टमाना सीसं अल्लीयिंसु. तेसं यावजीवं तदेव पमाणं अहोसि, मस्सु च तदनुरूपं, पुन केसमस्सु-ओहारणकिच्चं नाम नाहोसि. बोधिसत्तो सह मोळिया चूळं गहेत्वा “सचाहं सम्बुद्धो भविस्सामि, आकासे तिट्ठतु. नो चे, भूमियं पततू”ति अन्तलिक्खे खिपि. सा चूळा योजनप्पमाणं ठानं अब्भुग्गन्त्वा आकासे अट्ठासि. सक्को देवराजा दिब्बचक्खुना ओलोकेत्वा योजनियरतनचङ्कोटकेन सम्पटिच्छित्वा तावतिंसभवने चूळामणिचेतियं नाम पतिट्ठापेसि.
“छेत्वान मोळिं वरगन्धवासितं, वेहायसं उक्खिपि सक्यपुङ्गवो;
सहस्सनेत्तो सिरसा पटिग्गहि, रतनचङ्कोटवरेन वासवो”ति. (म. नि. अट्ठ. 1.222).
पुन बोधिसत्तो चिन्तेसि– “इमानि कासिकवत्थानि मय्हं न समणसारुप्पानी”ति. अथस्स कस्सपबुद्धकाले पुराणसहायको घटिकारमहाब्रह्मा एकं बुद्धन्तरं जरं अप्पत्तेन मित्तभावेन चिन्तेसि– “अज्ज मे सहायको महाभिनिक्खमनं निक्खन्तो, समणपरिक्खारमस्स गहेत्वा गच्छिस्सामी”ति.
“तिचीवरञ्च पत्तो च, वासी सूचि च बन्धनं;
परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खूनो”ति.–
इमे अट्ठ परिक्खारे आहरित्वा अदासि. बोधिसतो अरहद्धजं निवासेत्वा उत्तमपब्बजितवेसं गण्हित्वा “छन्न, त्वं मम वचनेन मातापितूनं आरोग्यं वदेही”ति वत्वा उय्योजेसि. छन्नो बोधिसत्तं वन्दित्वा पदक्खिणं कत्वा पक्कामि. कण्डको पन छन्नेन सद्धिं मन्तयमानस्स बोधिसत्तस्स वचनं सुणन्तोव “नत्थि दानि मय्हं पुन सामिनो दस्सनन्”ति चिन्तेत्वा चक्खुपथं विजहन्तो सोकं अधिवासेतुं असक्कोन्तो हदयेन फलितेन कालं कत्वा तावतिंसभवने कण्डको नाम देवपुत्तो हुत्वा निब्बत्ति. छन्नस्स पठमं एकोव सोको अहोसि, कण्डकस्स पन कालकिरियाय दुतियेन सोकेन पीळितो रोदन्तो परिदेवन्तो नगरं अगमासि.
बोधिसत्तो पब्बजित्वा तस्मिंयेव पदेसे अनुपियं नाम अम्बवनं अत्थि, तत्थ सत्ताहं पब्बज्जासुखेन वीतिनामेत्वा एकदिवसेनेव तिंसयोजनमग्गं पदसा गन्त्वा राजगहं पाविसि. पविसित्वा च सपदानं पिण्डाय चरि. सकलनगरं बोधिसत्तस्स रूपदस्सनेनेव धनपालके पविट्ठे राजगहं विय च, असुरिन्दे पविट्ठे देवनगरं विय च सङ्खोभं अगमासि. राजपुरिसा गन्त्वा “देव, एवरूपो नाम सत्तो नगरे पिण्डाय चरति, ‘देवो वा मनुस्सो वा नागो वा सुपण्णो वा असुको नाम एसो’ति न जानामा”ति आरोचेसुं. राजा पासादतले ठत्वा महापुरिसं दिस्वा अच्छरियब्भुतचित्तो पुरिसे आणापेसि– “गच्छथ, भणे वीमंसथ, सचे अमनुस्सो भविस्सति, नगरा निक्खमित्वा अन्तरधायिस्सति, सचे देवता भविस्सति, आकासेन गच्छिस्सति, सचे नागो भविस्सति, पथवियं निमुज्जित्वा गमिस्सति, सचे मनुस्सो भविस्सति, यथालद्धं भिक्खं परिभुञ्जिस्सती”ति. महापुरिसोपि खो मिस्सकभत्तं संहरित्वा “अलं मे एत्तकं यापनाया”ति ञत्वा पविट्ठद्वारेनेव नगरा निक्खमित्वा पण्डवपब्बतच्छायायं पुरत्थिमाभिमुखो निसीदित्वा आहारं परिभुञ्जितुं आरद्धो. अथस्स अन्तानि परिवत्तित्वा मुखेन निक्खमनाकारप्पत्तानि अहेसुं. ततो सो तेन अत्तभावेन एवरूपस्स आहारस्स चक्खुनापि अदिट्ठपुब्बताय तेन पटिकूलाहारेन अट्टीयमानोपि एवं अत्तना एव अत्तानं ओवदि– “सिद्धत्थ, त्वं सुलभ-अन्नपाने कुले तिवस्सिकगन्धसालिभोजनं नानग्गरसेहि भुञ्जनट्ठाने निब्बत्तित्वापि एकं पंसुकूलिकं दिस्वा ‘कदा नु खो अहम्पि एवरूपो हुत्वा पिण्डाय चरित्वा भुञ्जिस्सामि, भविस्सति नु खो मे सो कालो’ति चिन्तेत्वा निक्खन्तो, इदानि किन्नामेतं करोसी”ति एवं अत्तानं ओवदित्वा निब्बिकारो हुत्वा आहारं परिभुञ्जि. राजपुरिसा तं पवत्तिं दिस्वा गन्त्वा रञ्ञो आरोचेसुं. राजा दूतवचनं सुत्वा वेगेन नगरा निक्खमित्वा बोधिसत्तस्स सन्तिकं गन्त्वा इरियापथस्मिंयेव पसीदित्वा बोधिसत्तस्स सब्बं इस्सरियं निय्यातेसि. बोधिसत्तो “मय्हं, महाराज, वत्थुकामेहि वा किलेसकामेहि वा अत्थो नत्थि, अहं परमाभिसम्बोधिं पत्थयन्तो निक्खन्तो”ति आह. राजा अनेकप्पकारं याचन्तोपि तस्स चित्तं अलभित्वा “अद्धा त्वं बुद्धो भविस्ससि बुद्धभूतेन पन तया पठमं मम विजितं आगन्तब्बन्”ति पटिञ्ञं गण्हि. अयमेत्थ सङ्खेपो, वित्थारो पन “पब्बज्जं कित्तयिस्सामि, यथा पब्बजि चक्खुमा”ति इमं पब्बज्जासुत्तं (सु. नि. 407) सद्धिं अट्ठकथाय ओलोकेत्वा वेदितब्बो. बोधिसत्तोपि खो रञ्ञो पटिञ्ञं दत्वा अनुपुब्बेन चारिकं चरमानो आळारञ्च कालामं उदकञ्च रामपुत्तं उपसङ्कमित्वा समापत्तियो निब्बत्तेत्वा “नायं मग्गो बोधाया”ति तम्पि समापत्तिभावनं अनलङ्करित्वा सदेवकस्स लोकस्स अत्तनो थामवीरियसन्दस्सनत्थं महापधानं पदहितुकामो उरुवेलं गन्त्वा “रमणीयो वतायं भूमिभागो”ति तत्थेव वासं उपगन्त्वा महापधानं पदहि. तेपि खो कोण्डञ्ञप्पमुखा पञ्चवग्गिया गामनिगमराजधानीसु भिक्खाय चरन्ता तत्थ बोधिसत्तं सम्पापुणिंसु. अथ नं छब्बस्सानि महापधानं पदहन्तं “इदानि बुद्धो भविस्सति, इदानि बुद्धो भविस्सती”ति परिवेणसम्मज्जनादिकाय वत्तपटिपत्तिया उपट्ठहमाना सन्तिकावचरा अहेसुं. बोधिसत्तोपि खो “कोटिप्पत्तं दुक्करकारिकं करिस्सामी”ति एकतिलतण्डुलादीहिपि वीतिनामेसि, सब्बसोपि आहारुपच्छेदनं अकासि. देवतापि लोमकूपेहि ओजं उपसंहरमाना पक्खिपिंसु.