अथेकदिवसं रञ्ञो वप्पमङ्गलं नाम अहोसि. तं दिवसं सकलनगरं देवनगरं विय अलङ्करोन्ति, सब्बे दासकम्मकरादयो अहतवत्थनिवत्था गन्धमालादिपटिमण्डिता राजकुले सन्निपतन्ति, रञ्ञो कम्मन्ते नङ्गलसहस्सं योजयन्ति, तस्मिं पन दिवसे एकेनून-अट्ठसतनङ्गलानि सद्धिं बलिबद्दरस्मियोत्तेहि रजतपरिक्खतानि होन्ति. रञ्ञो आलम्बननङ्गलं पन रत्तसुवण्णपरिक्खतं होति. बलिबद्दानं सिङ्गरस्मिपतोदापि सुवण्णपरिक्खताव होन्ति. राजा महापरिवारेन निक्खमन्तो पुत्तं गहेत्वाव अगमासि. कम्मन्तट्ठाने एको जम्बुरुक्खो बहलपलासो सन्दच्छायो अहोसि. तस्स हेट्ठा कुमारस्स सयनं पञ्ञापेत्वा उपरि सुवण्णतारकखचितवितानं बन्धापेत्वा साणिपाकारेन परिक्खिपापेत्वा आरक्खं ठपेत्वा राजा सब्बालङ्कारं अलङ्करित्वा अमच्चगणपरिवुतो नङ्गलकरणट्ठानं अगमासि. तत्थ राजा सुवण्णनङ्गलं गण्हाति, अमच्चा एकेनून-अट्ठसतरजतनङ्गलानि, कस्सका सेसनङ्गलानि. ते तानि गहेत्वा इतो चितो च कसन्ति. राजा पन ओरतो वा पारं गच्छति, पारतो वा ओरं आगच्छति. एतस्मिं ठाने महासम्पत्ति अहोसि. बोधिसत्तं परिवारेत्वा निसिन्ना धातियो “रञ्ञो सम्पत्तिं पस्सामा”ति अन्तोसाणितो बहि निक्खन्ता. बोधिसत्तो इतो चितो च ओलोकेन्तो कञ्चि अदिस्वाव वेगेन उट्ठाय पल्लङ्कं आभुजित्वा आनापाने परिग्गहेत्वा पठमज्झानं निब्बत्तेसि. धातियो खज्जभोज्जन्तरे विचरमाना थोकं चिरायिंसु. सेसरुक्खानं छाया वीतिवत्ता, तस्स पन जम्बुरुक्खस्स छाया परिमण्डला हुत्वा अट्ठासि. धातियो “अय्यपुत्तो एकको”ति वेगेन साणिं उक्खिपित्वा अन्तो पविसमाना बोधिसत्तं सयने पल्लङ्केन निसिन्नं तञ्च पाटिहारियं दिस्वा गन्त्वा रञ्ञो आरोचेसुं– “देव, कुमारो एवं निसिन्नो, अञ्ञेसं रुक्खानं छाया वीतिवत्ता, जम्बुरुक्खस्स पन छाया परिमण्डला ठिता”ति. राजा वेगेनागन्त्वा पाटिहारियं दिस्वा “अयं ते, तात, दुतियवन्दना”ति पुत्तं वन्दि. अथ अनुक्कमेन बोधिसत्तो सोळसवस्सुद्देसिको जातो. राजा बोधिसत्तस्स तिण्णं उतूनं अनुच्छविके तयो पासादे कारेसि– एकं नवभूमिकं, एकं सत्तभूमिकं, एकं पञ्चभूमिकं, चत्तालीससहस्सा च नाटकित्थियो उपट्ठापेसि. बोधिसत्तो देवो विय अच्छरासङ्घपरिवुतो अलङ्कतनाटकित्थीहि परिवुतो निप्पुरिसेहि तूरियेहि परिचारियमानो महासम्पत्तिं अनुभवन्तो उतुवारेन तीसु पासादेसु विहासि. राहुलमाता पनस्स देवी अग्गमहेसी अहोसि. तस्सेवं महासम्पत्तिं अनुभवन्तस्स एकदिवसं ञातिसङ्घस्स अब्भन्तरे अयं कथा उदपादि– “सिद्धत्थो कीळापसुतोव विचरति, न किञ्चि सिप्पं सिक्खति, सङ्गामे पच्चुपट्ठिते किं करिस्सती”ति? राजा बोधिसत्तं पक्कोसापेत्वा “तात, तव ञातका ‘सिद्धत्थो किञ्चि सिप्पं असिक्खित्वा कीळापसुतोव विचरती’ति वदन्ति, एत्थ किं सत्तु पत्तकाले मञ्ञसी”ति? “देव, मम सिप्पं सिक्खनकिच्चं नत्थि, नगरे मम सिप्पदस्सनत्थं भेरिं चरापेथ ‘इतो सत्तमे दिवसे ञातकानं सिप्पं दस्सेस्सामी”’ति. राजा तथा अकासि. बोधिसत्तो अक्खणवेधिवालवेधिधनुग्गहे सन्निपातापेत्वा महाजनस्स मज्झे अञ्ञेहि धनुग्गहेहि असाधारणं ञातकानं द्वादसविधं सिप्पं दस्सेसि. तं सरभङ्गजातके आगतनयेनेव वेदितब्बं. तदा तस्स ञातिसङ्घो निक्कङ्खो अहोसि. अथेकदिवसं बोधिसत्तो उय्यानभूमिं गन्तुकामो सारथिं आमन्तेत्वा “रथं योजेही”ति आह. सो “साधू”ति पटिस्सुणित्वा महारहं उत्तमरथं सब्बालङ्कारेन अलङ्करित्वा कुमुदपत्तवण्णे चत्तारो मङ्गलसिन्धवे योजेत्वा बोधिसत्तस्स पटिवेदेसि. बोधिसत्तो देवविमानसदिसं रथं अभिरुहित्वा उय्यानाभिमुखो अगमासि. देवता “सिद्धत्थकुमारस्स अभिसम्बुज्झनकालो आसन्नो, पुब्बनिमित्तं दस्सेस्सामा”ति एकं देवपुत्तं जराजिण्णं खण्डदन्तं पलितकेसं वङ्कं ओभग्गसरीरं दण्डहत्थं पवेधमानं कत्वा दस्सेसुं. तं बोधिसत्तो चेव सारथि च पस्सन्ति. ततो बोधिसत्तो, “सम्म, को नामेस पुरिसो, केसापिस्स न यथा अञ्ञेसन्”ति महापदाने (दी. नि. 2.45) आगतनयेन सारथिं पुच्छित्वा तस्स वचनं सुत्वा “धिरत्थु वत, भो, जाति यत्र हि नाम जातस्स जरा पञ्ञायिस्सती”ति संविग्गहदयो ततोव पटिनिवत्तित्वा पासादमेव अभिरुहि. राजा “किं कारणा मम पुत्तो खिप्पं पटिनिवत्ती”ति पुच्छि. “जिण्णपुरिसं दिस्वा, देवा”ति. “जिण्णकं दिस्वा पब्बजिस्सतीति आहंसु, कस्मा मं नासेथ, सीघं पुत्तस्स नाटकानि सज्जेथ, सम्पत्तिं अनुभवन्तो पब्बज्जाय सतिं न करिस्सती”ति वत्वा आरक्खं वड्ढेत्वा सब्बदिसासु अद्धयोजने अद्धयोजने आरक्खं ठपेसि. पुनेकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताभिनिम्मितं ब्याधितं पुरिसं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ता तिगावुतप्पमाणे पदेसे आरक्खं ठपेसि. अपरम्पि एकदिवसं बोधिसत्तो तथेव उय्यानं गच्छन्तो देवताभिनिम्मितं कालङ्कतं दिस्वा पुरिमनयेनेव पुच्छित्वा संविग्गहदयो पुन निवत्तित्वा पासादं अभिरुहि. राजापि पुच्छित्वा हेट्ठा वुत्तनयेनेव संविदहित्वा पुन वड्ढेत्वा समन्ततो योजनप्पमाणे पदेसे आरक्खं ठपेसि. अपरं पनेकदिवसं उय्यानं गच्छन्तो तथेव देवताभिनिम्मितं सुनिवत्थं सुपारुतं पब्बजितं दिस्वा “को नामेसो सम्मा”हि सारथिं पुच्छि. सारथि किञ्चापि बुद्धुप्पादस्स अभावा पब्बजितं वा पब्बजितगुणे वा न जानाति, देवतानुभावेन पन “पब्बजितो नामायं, देवा”ति वत्वा पब्बज्जाय गुणे वण्णेसि. बोधिसत्तो पब्बज्जाय रुचिं उप्पादेत्वा तं दिवसं उय्यानं अगमासि. दीघभाणका पनाहु– “चत्तारिपि निमित्तानि एकदिवसेनेव दिस्वा अगमासी”ति. सो तत्थ दिवसभागं कीळित्वा मङ्गलपोक्खरणियं न्हायित्वा अत्थङ्गते सूरिये मङ्गलसिलापट्टे निसीदि अत्तानं अलङ्कारापेतुकामो, अथस्स परिचारकपुरिसा नानावण्णानि दुस्सानि नानप्पकारा आभरणविकतियो मालागन्धविलेपनानि च आदाय समन्ता परिवारेत्वा अट्ठंसु. तस्मिं खणे सक्कस्स निसिन्नासनं उण्हं अहोसि. सो “को नु खो मं इमम्हा ठाना चावेतुकामोसी”ति उपधारेन्तो बोधिसत्तस्स अलङ्कारेतुकामतं ञत्वा विस्सकम्मं आमन्तेसि– “सम्म विस्सकम्म, सिद्धत्थकुमारो अज्ज अड्ढरत्तसमये महाभिनिक्खमनं निक्खमिस्सति, अयमस्स पच्छिमो अलङ्कारो, त्वं उय्यानं गन्त्वा महापुरिसं दिब्बालङ्कारेहि अलङ्करोही”ति. सो “साधू”ति पटिस्सुणित्वा देवानुभावेन तङ्खणञ्ञेव बोधिसत्तं उपसङ्कमित्वा तस्सेव कप्पकसदिसो हुत्वा दिब्बदुस्सेन बोधिसत्तस्स सीसं वेठेसि. बोधिसत्तो हत्थसम्फस्सेनेव “नामं मनुस्सो, देवपुत्तो अयन्”ति अञ्ञासि. वेठनेन वेठितमत्ते सीसे मोळियं मणिरतनाकारेन दुस्ससहस्सं अब्भुग्गञ्छि, पुन वेठेन्तस्स दुस्ससहस्सन्ति दसक्खत्तुं वेठेन्तस्स दस दुस्ससहस्सानि अब्भुग्गच्छिंसु. “सीसं खुद्दकं, दुस्सानि बहूनि कथं अब्भुग्गतानी”ति न चिन्तेतब्बं. तेसु हि सब्बमहन्तं आमलकपुप्फप्पमाणं, अवसेसानि कदम्बकपुप्फप्पमाणानि अहेसुं. बोधिसत्तस्स सीसं किञ्जक्खगवच्छितं विय कुय्यकपुप्फं अहोसि. अथस्स सब्बालङ्कारपटिमण्डितस्स सब्बतालावचरेसु सकानि सकानि पटिभानानि दस्सयन्तेसु, ब्राह्मणेसु “जयनन्दा”ति-आदिवचनेहि, सुतमङ्गलिकादीसु च नानप्पकारेहि मङ्गलवचनत्थुतिघोसेहि सम्भावेन्तेसु सब्बालङ्कारपटिमण्डितं तं रथवरं अभिरुहि. तस्मिं समये “राहुलमाता पुत्तं विजाता”ति सुत्वा सुद्धोदनमहाराजा “पुत्तस्स मे तुट्ठिं निवेदेथा”ति सासनं पहिणि. बोधिसत्तो तं सुत्वा “राहु जातो, बन्धनं जातन्”ति आह. राजा “किं मे पुत्तो अवचा”ति पुच्छित्वा तं वचनं सुत्वा “इतो पट्ठाय मे नत्ता ‘राहुलकुमारो’त्वेव नाम होतू”ति आह. बोधिसत्तोपि खो रथवरं आरुय्ह अतिमहन्तेन यसेन अतिमनोरमेन सिरिसोभग्गेन नगरं पाविसि. तस्मिं समये किसागोतमी नाम खत्तियकञ्ञा उपरिपासादवरतलगता नगरं पदक्खिणं कुरुमानस्स बोधिसत्तस्स रूपसिरिं दिस्वा पीतिसोमनस्सजाता इमं उदानं उदानेसि–
“निब्बुता नून सा माता, निब्बुतो नून सो पिता;
निब्बुता नून सा नारी, यस्सायं ईदिसो पती”ति. (ध. स. अट्ठ. निदानकथा).–
बोधिसत्तो तं सुत्वा चिन्तेसि– “अयं एवमाह– ‘एवरूपं अत्तभावं पस्सन्तिया मातु हदयं निब्बायति, पितु हदयं निब्बायति, पजापतिया हदयं निब्बायती’ति. किस्मिं नु खो निब्बुते हदयं निब्बुतं नाम होती”ति. अथस्स किलेसेसु विरत्तमनस्स एतदहोसि “रागग्गिम्हि निब्बुते निब्बुतं नाम होति, दोसग्गिम्हि निब्बुते निब्बुतं नाम होति, मोहग्गिम्हि निब्बुते निब्बुतं नाम होति, मानदिट्ठि-आदीसु सब्बकिलेसदरथेसु निब्बुतेसु निब्बुतं नाम होती”ति. “अयं मे सुस्सवनं सावेति, अहञ्हि निब्बानं गवेसन्तो विचरामि, अज्जेव मया घरावासं छड्डेत्वा निक्खम्म पब्बजित्वा निब्बानं गवेसितुं वट्टति, अयं इमिस्सा आचरियभागो होतू”ति कण्ठतो ओमुञ्चित्वा किसागोतमिया सतसहस्सग्घनकं मुत्ताहारं पेसेसि. सा “सिद्धत्थकुमारो मयि पटिबद्धचित्तो हुत्वा पण्णाकारं पेसेती”ति सोमनस्सजाता अहोसि. बोधिसत्तोपि महन्तेन सिरिसोभग्गेन अत्तनो पासादं अभिरुहित्वा सिरिसयने निपज्जि. तावदेव च नं सब्बालङ्कारपटिमण्डिता नच्चगीतादीसु सुसिक्खिता देवकञ्ञा विय रूपसोभग्गप्पत्ता नाटकित्थियो नानातूरियानि गहेत्वा सम्परिवारेत्वा अभिरमापेन्तियो नच्चगीतवादितानि पयोजयिंसु. बोधिसत्तो किलेसेसु विरत्तचित्तताय नच्चादीसु अनभिरतो मुहुत्तं निद्दं ओक्कमि. तापि इत्थियो “यस्सत्थाय मयं नच्चादीनि पयोजेम, सो निद्दं उपगतो, इदानि किमत्थं किलमिस्सामा”ति गहितगहितानि तूरियानि अज्झोत्थरित्वा निपज्जिंसु, गन्धतेलप्पदीपा झायन्ति. बोधिसत्तो पबुज्झित्वा सयनपिट्ठे पल्लङ्केन निसिन्नो अद्दस ता इत्थियो तूरियभण्डानि अवत्थरित्वा निद्दायन्तियो– एकच्चा पग्घरितखेळा, किलिन्नगत्ता, एकच्चा दन्ते खादन्तियो, एकच्चा काकच्छन्तियो, एकच्चा विप्पलपन्तियो, एकच्चा विवटमुखी, एकच्चा अपगतवत्था पाकटबीभच्छसम्बाधट्ठाना. सो तासं तं विप्पकारं दिस्वा भिय्योसोमत्ताय कामेसु विरत्तचित्तो अहोसि. तस्स अलङ्कतपटियत्तं सक्कभवनसदिसम्पि तं महातलं विविधनानाकुणपभरितं आमकसुसानं विय उपट्ठासि, तयो भवा आदित्तगेहसदिसा खादिंसु– “उपद्दुतं वत, भो, उपस्सट्ठं वत, भो”ति उदानं पवत्तेसि, अतिवियस्स पब्बज्जाय चित्तं नमि. सो “अज्जेव मया महाभिनिक्खमनं निक्खमितुं वट्टती”ति सयना वुट्ठाय द्वारसमीपं गन्त्वा “को एत्था”ति आह. उम्मारे सीसं कत्वा निपन्नो छन्नो– “अहं, अय्यपुत्त, छन्नो”ति आह. “अज्जाहं महाभिनिक्खमनं निक्खमितुकामो, एकं मे अस्सं कप्पेही”ति आह. सो “साधु, देवा”ति अस्सभण्डकं गहेत्वा अस्ससालं गन्त्वा गन्धतेलप्पदीपेसु जलन्तेसु सुमनपट्टवितानस्स हेट्ठा रमणीये भूमिभागे ठितं कण्डकं अस्सराजानं दिस्वा “अज्ज मया इममेव कप्पेतुं वट्टती”ति कण्डकं कप्पेसि. सो कप्पियमानोव अञ्ञासि “अयं कप्पना अतिविय गाळ्हा, अञ्ञेसु दिवसेसु उय्यानकीळादिगमनकाले कप्पना विय न होति मय्हं अय्यपुत्तो अज्ज महाभिनिक्खमनं निक्खमितुकामो भविस्सती”ति. ततो तुट्ठमानसो महाहसितं हसि, सो सद्दो सकलनगरं पत्थरित्वा गच्छेय्य. देवता पन नं सन्निरुम्भित्वा न कस्सचि सोतुं अदंसु.