यथा पन अञ्ञे सत्ता मातुकुच्छितो निक्खमन्ता पटिकूलेन असुचिना मक्खिता निक्खमन्ति, न एवं बोधिसत्तो. सो पन धम्मासनतो ओतरन्तो धम्मकथिको विय, निस्सेणितो ओतरन्तो पुरिसो विय च द्वे हत्थे द्वे च पादे पसारेत्वा ठितकोव मातुकुच्छिसम्भवेन केनचि असुचिना अमक्खितो सुद्धो विसदो कासिकवत्थे निक्खित्तमणिरतनं विय जोतेन्तो मातुकुच्छितो निक्खमि. एवं सन्तेपि बोधिसत्तस्स च बोधिसत्तमातुया च सक्कारत्थं आकासतो द्वे उदकधारा निक्खमित्वा बोधिसत्तस्स च बोधिसत्तमातुया च सरीरे उतुं गाहापेसुं. अथ नं सुवण्णजालेन पटिग्गहेत्वा ठितानं ब्रह्मानं हत्थतो चत्तारो महाराजानो मङ्गलसम्मताय सुखसम्फस्साय अजिनप्पवेणिया गण्हिंसु, तेसं हत्थतो मनुस्सा दुकूलचुम्बटकेन गण्हिंसु, मनुस्सानं हत्थतो मुच्चित्वा पथवियं पतिट्ठाय पुरत्थिमदिसं ओलोकेसि, अनेकानि चक्कवाळसहस्सानि एकङ्गणानि अहेसुं. तत्थ देवमनुस्सा गन्धमालादीहि पूजयमाना “महापुरिस, इध तुम्हेहि सदिसो अञ्ञो नत्थि, कुतेत्थ उत्तरितरो”ति आहंसु. एवं चतस्सो दिसा चतस्सो अनुदिसा च हेट्ठा, उपरीति दसपि दिसा अनुविलोकेत्वा अत्तना सदिसं कञ्चि अदिस्वा “अयं उत्तरादिसा”ति सत्तपदवीतिहारेन अगमासि महाब्रह्मुना सेतच्छत्तं धारयमानेन, सुयामेन वाळबीजनिं, अञ्ञाहि च देवताहि सेसराजककुधभण्डहत्थाहि अनुगम्ममानो. ततो सत्तमपदे ठितो “अग्गोहमस्मि लोकस्सा”ति-आदिकं आसभिं वाचं निच्छारेन्तो सीहनादं नदि. बोधिसत्तो हि तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि महोसधत्तभावे, वेस्सन्तरत्तभावे, इमस्मिं अत्तभावे चाति. महोसधत्तभावे किरस्स मातुकुच्छितो निक्खमन्तस्सेव सक्को देवराजा आगन्त्वा चन्दनसारं हत्थे ठपेत्वा गतो. सो तं मुट्ठियं कत्वाव निक्खन्तो. अथ नं माता “तात, किं गहेत्वा आगतोसी”ति पुच्छि. “ओसधं, अम्मा”ति. इति ओसधं गहेत्वा आगतत्ता “ओसधदारको”त्वेवस्स नामं अकंसु. तं ओसधं गहेत्वा चाटियं पक्खिपिंसु, आगतागतानं अन्धबधिरादीनं तदेव सब्बरोगवूपसमाय भेसज्जं अहोसि. ततो “महन्तं इदं ओसधं, महन्तं इदं ओसधन्”ति उप्पन्नवचनं उपादाय “महोसधो”त्वेवस्स नामं जातं. वेस्सन्तरत्तभावे पन मातुकुच्छितो निक्खमन्तो दक्खिणहत्थं पसारेत्वाव “अत्थि नु खो, अम्म, किञ्चि गेहस्मिं, दानं दस्सामी”ति वदन्तो निक्खमि. अथस्स माता “सधने कुले निब्बत्तोसि, ताता”ति पुत्तस्स हत्थं अत्तनो हत्थतले कत्वा सहस्सत्थविकं ठपापेसि. इमस्मिं पन अत्तभावे इमं सीहनादं नदीति एवं बोधिसत्तो तीसु अत्तभावेसु मातुकुच्छितो निक्खन्तमत्तोव वाचं निच्छारेसि. यथा च पटिसन्धिग्गहणक्खणे तथा जातिक्खणेपिस्स द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. यस्मिं पन समये अम्हाकं बोधिसत्तो लुम्बिनीवने जातो, तस्मिंयेव समये राहुलमातादेवी, आनन्दत्थेरो छन्नो अमच्चो, काळुदायी अमच्चो, कण्डको अस्सराजा, महाबोधिरुक्खो, चतस्सो निधिकुम्भियो च जाता. तत्थ एका निधिकुम्भी गावुतप्पमाणा, एका अड्ढयोजनप्पमाणा, एका तिगावुतप्पमाणा, एका योजनप्पमाणा. गम्भीरतो पथवीपरियन्ता एव अहोसीति. इमे सत्त सहजाता नाम. उभयनगरवासिनो बोधिसत्तं गहेत्वा कपिलवत्थुनगरमेव अगमंसु. तं दिवसंयेव च “कपिलवत्थुनगरे सुद्धोदनमहाराजस्स पुत्तो जातो, अयं कुमारो बोधिमूले निसीदित्वा बुद्धो भविस्सती”ति तावतिंसभवने हट्ठतुट्ठा देवसङ्घा चेलुक्खेपादीनि पवत्तेन्ता कीळिंसु. तस्मिं समये सुद्धोदनमहाराजस्स कुलूपको अट्ठसमापत्तिलाभी कालदेवलो नाम तापसो भत्तकिच्चं कत्वा दिवाविहारत्थाय तावतिंसभवनं गन्त्वा तत्थ दिवाविहारं निसिन्नो ता देवता तथा कीळमाना दिस्वा “किं कारणा तुम्हे एवं तुट्ठमानसा कीळथ, मय्हम्पेतं कारणं कथेथा”ति पुच्छि. देवता आहंसु– “मारिस, सुद्धोदनमहाराजस्स पुत्तो जातो, सो बोधिमण्डे निसीदित्वा बुद्धो हुत्वा धम्मचक्कं पवत्तेस्सति, ‘तस्स अनन्तं बुद्धलीळं दट्ठुं, धम्मञ्च सोतुं लच्छामा’ति इमिना कारणेन तुट्ठाम्हा”ति. तापसो तासं वचनं सुत्वा खिप्पं देवलोकतो ओरुय्ह राजनिवेसनं पविसित्वा पञ्ञत्तासने निसिन्नो “पुत्तो किर ते, महाराज, जातो, पस्सिस्सामि नन्”ति आह. राजा अलङ्कतपटियत्तं कुमारं आहरापेत्वा तापसं वन्दापेतुं अभिहरि. बोधिसत्तस्स पादा परिवत्तित्वा तापसस्स जटासु पतिट्ठहिंसु. बोधिसत्तस्स हि तेनत्तभावेन वन्दितब्बयुत्तको नाम अञ्ञो नत्थि. सचे हि अजानन्ता बोधिसत्तस्स सीसं तापसस्स पादमूले ठपेय्युं, सत्तधा तस्स मुद्धा फलेय्य. तापसो “न मे अत्तानं नासेतुं युत्तन्”ति उट्ठायासना बोधिसत्तस्स अञ्जलिं पग्गहेसि. राजा तं अच्छरियं दिस्वा अत्तनो पुत्तं वन्दि. तापसो अतीते चत्तालीस कप्पे, अनागते चत्तालीसाति असीति कप्पे अनुस्सरति. बोधिसत्तस्स लक्खणसम्पत्तिं दिस्वा “भविस्सति नु खो बुद्धो, उदाहु नो”ति आवज्जेत्वा उपधारेन्तो “निस्संसयेन बुद्धो भविस्सती”ति ञत्वा “अच्छरियपुरिसो अयन्”ति सितं अकासि. ततो “अहं इमं अच्छरियपुरिसं बुद्धभूतं दट्ठुं लभिस्सामि नु खो, नो”ति उपधारेन्तो “न लभिस्सामि, अन्तरायेव कालं कत्वा बुद्धसतेनपि बुद्धसहस्सेनपि गन्त्वा बोधेतुं असक्कुणेय्ये अरूपभवे निब्बत्तिस्सामी”ति दिस्वा “एवरूपं नाम अच्छरियपुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, महती वत मे जानि भविस्सती”ति परोदि. मनुस्सा दिस्वा “अम्हाकं अय्यो इदानेव हसित्वा पुन परोदित्वा पतिट्ठितो, किं नु खो, भन्ते, अम्हाकं अय्यपुत्तस्स कोचि अन्तरायो भविस्सती”ति तं पुच्छिंसु. “नत्थेतस्स अन्तरायो, निस्संसयेन बुद्धो भविस्सती”ति. “अथ कस्मा, भन्ते, परोदित्था”ति? “एवरूपं पुरिसं बुद्धभूतं दट्ठुं न लभिस्सामि, ‘महती वत मे जानि भविस्सती’ति अत्तानं अनुसोचन्तो रोदामी”ति आह. ततो सो “किं नु खो मे ञातकेसु कोचि एकं बुद्धभूतं दट्ठुं लभिस्सती”ति उपधारेन्तो अत्तनो भागिनेय्यं नालकदारकं अद्दस. सो भगिनिया गेहं गन्त्वा “कहं ते पुत्तो नालको”ति? “अत्थि गेहे, अय्या”ति. “पक्कोसाहि नन्”ति पक्कोसापेत्वा अत्तनो सन्तिकं आगतं कुमारं आह– “तात, सुद्धोदनमहाराजस्स कुले पुत्तो जातो, बुद्धङ्कुरो एसो, पञ्चतिंस वस्सानि अतिक्कमित्वा बुद्धो भविस्सति, त्वं एतं दट्ठुं लभिस्ससि, अज्जेव पब्बजाही”ति. सत्तासीतिकोटिधने कुले निब्बत्तदारकोपि “न मं मातुलो अनत्थे नियोजेस्सती”ति चिन्तेत्वा तावदेव अन्तरापणतो कासायानि चेव मत्तिकापत्तञ्च आहरापेत्वा केसमस्सुं ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा “यो लोके उत्तमपुग्गलो, तं उद्दिस्स मय्हं पब्बज्जा”ति बोधिसत्ताभिमुखं अञ्जलिं पग्गय्ह पञ्चपतिट्ठितेन वन्दित्वा पत्तं थविकाय पक्खिपित्वा अंसकूटे ओलग्गेत्वा हिमवन्तं पविसित्वा समणधम्मं अकासि. सो परमाभिसम्बोधिप्पत्तं तथागतं उपसङ्कमित्वा नालकपटिपदं कथापेत्वा पुन हिमवन्तं पविसित्वा अरहत्तं पत्वा उक्कट्ठपटिपदं पटिपन्नो सत्तेव मासे आयुं पालेत्वा एकं सुवण्णपब्बतं निस्साय ठितकोव अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. बोधिसत्तम्पि खो पञ्चमदिवसे सीसं न्हापेत्वा “नामग्गहणं गण्हिस्सामा”ति राजभवनं चतुज्जातियगन्धेहि विलिम्पेत्वा लाजपञ्चमकानि पुप्फानि विकिरित्वा असम्भिन्नपायासं सम्पादेत्वा तिण्णं वेदानं पारङ्गते अट्ठसतं ब्राह्मणे निमन्तेत्वा राजभवने निसीदापेत्वा सुभोजनं भोजापेत्वा महासक्कारं कत्वा “किं नु खो भविस्सती”ति लक्खणानि परिग्गहापेसुं. तेसु–
“रामो धजो लक्खणो चापि मन्ती, यञ्ञो सुभोजो सुयामो सुदत्तो;
एते तदा अट्ठ अहेसुं ब्राह्मणा, छळङ्गवा मन्तं वियाकरिंसू”ति. (म. नि. अट्ठ. 1.284)–
इमे अट्ठेव ब्राह्मणा लक्खणपरिग्गाहका अहेसुं. पटिसन्धिग्गहणदिवसे सुपिनोपि एतेहेव परिग्गहितो तेसु सत्त जना द्वे अङ्गुलियो उक्खिपित्वा द्विधा नं ब्याकरिंसु– “इमेहि लक्खणेहि समन्नागतो सचे अगारं अज्झावसिस्सति, राजा भविस्सति चक्कवत्ती, सचे पब्बजिस्सति, बुद्धो भविस्सती”ति सब्बं चक्कवत्तिरञ्ञो सिरिविभवं आचिक्खिंसु. तेसं पन सब्बदहरो गोत्ततो कोण्डञ्ञो नाम माणवो बोधिसत्तस्स वरलक्खणसम्पत्तिं ओलोकेत्वा “इमस्स अगारमज्झे ठानकारणं नत्थि, एकन्तेनेस विवटच्छदो बुद्धो भविस्सती”ति एकमेव अङ्गुलिं उक्खिपित्वा एकंसब्याकरणं ब्याकासि. अयञ्हि कताधिकारो पच्छिमभविकसत्तो पञ्ञाय इतरे सत्त जने अभिभवित्वा इमेहि लक्खणेहि समन्नागतस्स बोधिसत्तस्स एकन्तबुद्धभावसङ्खातं एकमेव गहिं अद्दस, तस्मा एकं अङ्गुलिं उक्खिपित्वा एवं ब्याकासि. अथस्स नामं गण्हन्ता सब्बलोकस्स अत्थसिद्धिकरत्ता “सिद्धत्थो”ति नामं अकंसु.
अथ खो ते ब्राह्मणा अत्तनो अत्तनो घरानि गन्त्वा पुत्ते आमन्तयिंसु– “ताता, अम्हे महल्लका, सुद्धोदनमहाराजस्स पुत्तं सब्बञ्ञुतं पत्तं मयं सम्भावेय्याम वा नो वा, तुम्हे तस्मिं कुमारे सब्बञ्ञुतं पत्ते तस्स सासने पब्बजेय्याथा”ति. ते सत्तपि जना यावतायुकं ठत्वा यथाकम्मं गता, कोण्डञ्ञमाणवोयेव पन अरोगो अहोसि. सो महासत्ते वुद्धिमन्वाय महाभिनिक्खमनं निक्खमित्वा पब्बजित्वा अनक्कमेन उरुवेलं गन्त्वा “रमणीयो वत अयं भूमिभागो, अलं वतिदं पधानत्थिकस्स कुलपुत्तस्स पधानाया”ति चित्तं उप्पादेत्वा तत्थ वासं उपगते “महापुरिसो पब्बजितो”ति सुत्वा तेसं ब्राह्मणानं पुत्ते उपसङ्कमित्वा एवमाह– “सिद्धत्थकुमारो किर पब्बजितो, सो निस्संसयेन बुद्धो भविस्सति. सचे तुम्हाकं पितरो अरोगा अस्सु, अज्ज निक्खमित्वा पब्बजेय्युं. सचे तुम्हेपि इच्छेय्याथ, एथ, मयं तं महापुरिसं अनुपब्बजिस्सामा”ति. ते सब्बे एकच्छन्दा भवितुं नासक्खिंसु, तेसु तयो जना न पब्बजिंसु, कोण्डञ्ञब्राह्मणं जेट्ठकं कत्वा इतरे चत्तारो पब्बजिंसु. ते पञ्चपि जना पञ्चवग्गियत्थेरा नाम जाता. तदा पन सुद्धोदनराजा– “किं दिस्वा मय्हं पुत्तो पब्बजिस्सती”ति पुच्छि. “चत्तारि पुब्बनिमित्तानी”ति. “कतरञ्च कतरञ्चा”ति? “जराजिण्णं, ब्याधितं, मतं, पब्बजितन्”ति. राजा “इतो पट्ठाय एवरूपानं मम पुत्तस्स सन्तिकं उपसङ्कमितुं मा अदत्थ, मय्हं पुत्तस्स बुद्धभावेन कम्मं नत्थि, अहं मम पुत्तं द्विसहस्सदीपपरिवारानं, चतुन्नं महादीपानं, इस्सरियाधिपच्चं चक्कवत्तिरज्जं करोन्तं छत्तिंसयोजनपरिमण्डलाय परिसाय परिवुतं गगनतले विचरमानं पस्सितुकामो”ति. एवञ्च पन वत्वा इमेसं चतुप्पकारानं निमित्तानं कुमारस्स चक्खुपथे आगमननिवारणत्थं चतूसु दिसासु गावुते गावुते आरक्खं ठपेसि. तं दिवसञ्च मङ्गलट्ठाने सन्निपतितेसु असीतिया ञातिकुलसहस्सेसु एकमेको एकमेकं पुत्तं पटिजानि– “अयं बुद्धो वा होतु राजा वा, मयं एकमेतं पुत्तं दस्साम. सचेपि बुद्धो भविस्सति, खत्तियसमणगणेहेव परिवारितो विचरिस्सति. सचेपि राजा भविस्सति, खत्तियकुमारेहेव पुरक्खतपरिवारितो विचरिस्सती”ति. राजापि बोधिसत्तस्स उत्तमरूपसम्पन्ना विगतसब्बदोसा धातियो पच्चुपट्ठापेसि. बोधिसत्तो महन्तेन परिवारेन महन्तेन सिरिसोभग्गेन वड्ढति.