Gotamo buddho
तत्थ अम्हाकं बोधिसत्तो दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके अधिकारं करोन्तो कप्पसतसहस्साधिकानि चत्तारि असङ्ख्येय्यानि आगतो. कस्सपस्स पन भगवतो ओरभागे ठपेत्वा इमं सम्मासम्बुद्धं अञ्ञो बुद्धो नाम नत्थि. इति दीपङ्करादीनं चतुवीसतिया बुद्धानं सन्तिके लद्धब्याकरणो पन बोधिसत्तो येनेन–
“मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोधाना, अभिनीहारो समिज्झती”ति. (बु. वं. 2.59)–
इमे अट्ठ धम्मे समोधानेत्वा दीपङ्करपादमूले कताभिनीहारेन “हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो”ति उस्साहं कत्वा “विचिनन्तो तदा दक्खिं, पठमं दानपारमिन्”ति दानपारमितादयो बुद्धकारकधम्मा दिट्ठा, पूरेन्तोयेव याव वेस्सन्तरत्तभावो आगमि. आगच्छन्तो च ये ते कताभिनीहारानं बोधिसत्तानं आनिसंसा संवण्णिता–
“एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा;
संसरं दीघमद्धानं, कप्पकोटिसतेहिपि.
“अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च;
निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्जिका.
“न होन्ति खुद्दका पाणा, उप्पज्जन्तापि दुग्गतिं;
जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते.
“सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका;
इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका.
“न भवन्ति परियापन्ना, बोधिया नियता नरा;
मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा.
“मिच्छादिट्ठिं न सेवन्ति, कम्मकिरियदस्सना;
वसमानापि सग्गेसु, असञ्ञं नुपपज्जरे.
“सुद्धावासेसु देवेसु, हेतु नाम न विज्जति;
नेक्खम्मनिन्ना सप्पुरिसा, विसंयुत्ता भवाभवे;
चरन्ति लोकत्थचरियायो, पूरेन्ति सब्बपारमी”ति.
ते आनिसंसे अधिगन्त्वाव आगतो. पारमियो पूरेन्तस्स चस्स अकित्तिब्राह्मणकाले, सङ्खब्राह्मणकाले, धनञ्चयराजकाले, महासुदस्सनराजकाले, महागोविन्दकाले, निमिमहाराजकाले, चन्दकुमारकाले, विसय्हसेट्ठिकाले, सिविराजकाले, वेस्सन्तरराजकालेति दानपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स ससपण्डितजातके–
“भिक्खाय उपगतं दिस्वा, सकत्तानं परिच्चजिं;
दानेन मे समो नत्थि, एसा मे दानपारमी”ति. (चरिया. 1.तस्सुद्दान)–
एवं अत्तपरिच्चागं करोन्तस्स दानपारमिता परमत्थपारमी नाम जाता. तथा सीलवनागराजकाले, चम्पेय्यनागराजकाले, भूरिदत्तनागराजकाले, छद्दन्तनागराजकाले, जयद्दिसराजपुत्तकाले, अलीनसत्तुकुमारकालेति सीलपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सङ्खपालजातके–
“सूलेहि विज्झयन्तोपि, कोट्टियन्तोपि सत्तिभि;
भोजपुत्ते न कुप्पामि, एसा मे सीलपारमी”ति. (चरिया. 2.91)–
एवं अत्तपरिच्चागं करोन्तस्स सीलपारमिता परमत्थपारमी नाम जाता. तथा सोमनस्सकुमारकाले, हत्थिपालकुमारकाले, अयोघरपण्डितकालेति महारज्जं पहाय नेक्खम्मपारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स चूळसुतसोमजातके–
“महारज्जं हत्थगतं, खेळपिण्डंव छड्डयिं;
चजतो न होति लग्गनं, एसा मे नेक्खम्मपारमी”ति.–
एवं निस्सङ्गताय रज्जं छड्डेत्वा निक्खमन्तस्स नेक्खम्मपारमिता परमत्थपारमी नाम जाता. तथा विधुरपण्डितकाले, महागोविन्दपण्डितकाले, कुद्दालपण्डितकाले, अरकपण्डितकाले, बोधिपरिब्बाजककाले, महोसधपण्डितकालेति पञ्ञापारमिताय पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स सत्तुभस्तजातके सेनकपण्डितकाले–
“पञ्ञाय विचिनन्तोहं, ब्राह्मणं मोचयिं दुखा;
पञ्ञाय मे समो नत्थि, एसा मे पञ्ञापारमी”ति.–
अन्तोभस्तगतं सप्पं दस्सेन्तस्स पञ्ञापारमिता परमत्थपारमी नाम जाता. तथा वीरियपारमितादीनम्पि पूरितत्तभावानं परिमाणं नाम नत्थि. एकन्तेन पनस्स महाजनकजातके–
“अतीरदस्सी जलमज्झे, हता सब्बेव मानुसा;
चित्तस्स अञ्ञथा नत्थि, एसा मे वीरियपारमी”ति.–
एवं महासमुद्दं तरन्तस्स वीरियपारमिता परमत्थपारमी नाम जाता. खन्तिवादिजातके–
“अचेतनंव कोट्टेन्ते, तिण्हेन फरसुना ममं;
कासिराजे न कुप्पामि, एसा मे खन्तिपारमी”ति.–
एवं अचेतनभावेन विय महादुक्खं अधिवासेन्तस्स खन्तिपारमिता परमत्थपारमी नाम जाता. महासुतसोमजातके–
“सच्चवाचं अनुरक्खन्तो, चजित्वा मम जीवितं;
मोचेसिं एकसतं खत्तिये, एसा मे सच्चपारमी”ति.–
एवं जीवितं चजित्वा सच्चमनुरक्खन्तस्स सच्चपारमिता परमत्थपारमी नाम जाता. मूगपक्खजातके–
“मातापिता न मे देस्सा, नपि देस्सं महायसं;
सब्बञ्ञुतं पियं मय्हं, तस्मा वतमधिट्ठहिन्”ति. (चरिया. 3.65)–
एवं जीवितम्पि चजित्वा वतं अधिट्ठहन्तस्स अधिट्ठानपारमिता परमत्थपारमी नाम जाता. सुवण्णसामजातके–
“न मं कोचि उत्तसति, नपिहं भायामि कस्सचि;
मेत्ताबलेनुपत्थद्धो, रमामि पवने तदा”ति. (चरिया. 3.113)–
एवं जीवितम्पि अनोलोकेत्वा मेत्तायन्तस्स मेत्तापारमिता परमत्थपारमी नाम जाता. लोमहंसजातके–
“सुसाने सेय्यं कप्पेमि, छवट्ठिकं उपनिधायहं;
गामण्डला उपागन्त्वा, रूपं दस्सेन्तिनप्पकन्”ति. (चरिया. 3.119)–
एवं गामदारकेसु निट्ठुभनादीहि चेव मालागन्धूपहारादीहि च सुखदुक्खं उप्पादेन्तेसुपि उपेक्खं अनतिवत्तेन्तस्स उपेक्खापारमिता परमत्थपारमी नाम जाता. अयमेत्थ सङ्खेपो. वित्थारतो पनेस अत्थो चरियापिटकतो गहेतब्बोति. एवं पारमियो पूरेत्वा वेस्सन्तरत्तभावे ठितो–
“अचेतनायं पथवी, अविञ्ञाय सुखं दुखं;
सापि दानबला मय्हं, सत्तक्खत्तुं पकम्पथा”ति. (चरिया. 1.124)–
एवं महापथविकम्पनादीनि महापुञ्ञानि करित्वा आयुपरियोसाने ततो चुतो तुसितभवने निब्बत्ति. इति दीपङ्करपादमूलतो पट्ठाय याव अयं तुसितपुरे निब्बत्ति, एत्तकं ठानं दूरेनिदानं नामाति वेदितब्बं.
दूरेनिदानकथा निट्ठिता.