16. वीसतिनिपातो
1. अधिमुत्तत्थेरगाथावण्णना
वीसतिनिपाते यञ्ञत्थं वाति-आदिका आयस्मतो अपरस्स अधिमुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो अत्थदस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो सत्थरि परिनिब्बुते भिक्खुसङ्घं उपट्ठहन्तो महादानानि पवत्तेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे आयस्मतो संकिच्चत्थेरस्स भगिनिया कुच्छिम्हि निब्बत्ति, अधिमुत्तोतिस्स नामं अहोसि. सो वयप्पत्तो मातुलत्थेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो सामणेरभूमियंयेव ठितो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर 1.4.84-88)–
“निब्बुते लोकनाथम्हि, अत्थदस्सीनरुत्तमे;
उपट्ठहिं भिक्खुसङ्घं, विप्पसन्नेन चेतसा.
“निमन्तेत्वा भिक्खुसङ्घं, उजुभूतं समाहितं;
उच्छुना मण्डपं कत्वा, भोजेसिं सङ्घमुत्तमं.
“यं यं योनुपपज्जामि, देवत्तं अथमानुसं;
सब्बे सत्ते अभिभोमि, पुञ्ञकम्मस्सिदं फलं.
“अट्ठारसे कप्पसते, यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, उच्छुदानस्सिदं फलं.
“पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनन्”ति;
अरहत्तं पन पत्वा समापत्तिसुखेन वीतिनामेन्तो उपसम्पज्जितुकामो “मातरं आपुच्छिस्सामी”ति मातु सन्तिकं गच्छन्तो अन्तरामग्गे देवताय बलिकम्मकरणत्थं मंसपरियेसनं चरन्तेहि पञ्चसतेहि चोरेहि समागच्छि; चोरा च तं अग्गहेसुं “देवताय बलि भविस्सती”ति; सो चोरेहि गहितोपि अभीतो अच्छम्भी विप्पसन्नमुखोव अट्ठासि; तं दिस्वा चोरगामणि-अच्छरियब्भुतचित्तजातो पसंसन्तो– 705. “यञ्ञत्थं वा धनत्थं वा, ये हनाम मयं पुरे;
अवसेसं भयं होति, वेधन्ति विलपन्ति च.
706. “तस्स ते नत्थि भीतत्तं, भिय्यो वण्णो पसीदति;
कस्मा न परिदेवेसि, एवरूपे महब्भये”ति.– द्वे गाथा अभासि.
तत्थ यञ्ञत्थन्ति यजनत्थं देवतानं बलिकम्मकरणत्थं वा. वा-सद्दो विकप्पनत्थो. धनत्थन्ति सापतेय्यहरणत्थं. ये हनाम मयं पुरेति ये सत्ते मयं पुब्बे हनिम्ह. अतीतत्थे हि इदं वत्तमानवचनं. अवसेति अवसे असेरिके कत्वा. तन्ति तेसं. “अवसेसन्ति”पि पठन्ति. अम्हेहि गहितेसु तं एकं ठपेत्वा अवसेसानं; अयमेव वा पाठो. भयं होतीति मरणभयं होति. येन ते वेधन्ति विलपन्ति,चित्तुत्रासेन वेधन्ति “सामि, तुम्हाकं इदञ्चिदञ्च दस्साम, दासा भविस्सामा”ति-आदिकं वदन्ता विलपन्ति. तस्स तेति यो त्वं अम्हेहि देवताय बलिकम्मत्थं जीविता वोरोपेतुकामेहि उक्खित्तासिकेहि सन्तज्जितो, तस्स ते. भीतत्तन्ति भीतभावो, भयन्ति अत्थो. भिय्यो वण्णो पसीदतीति पकतिवण्णतो उपरिपि ते मुखवण्णो विप्पसीदति. थेरस्स किर तदा “सचे इमे मारेस्सन्ति, इदानेवाहं अनुपादाय परिनिब्बायिस्सामि, दुक्खभारो विगच्छिस्सती”ति उळारं पीतिसोमनस्सं उप्पज्जि. एवरूपे महब्भयेति एदिसे महति मरणभये उपट्ठिते. हेतु-अत्थे वा एतं भुम्मवचनं. इदानि थेरो चोरगामणिस्स पटिवचनदानमुखेन धम्मं देसेन्तो– 707. “नत्थि चेतसिकं दुक्खं, अनपेक्खस्स गामणि;
अतिक्कन्ता भया सब्बे, खीणसंयोजनस्स वे.
708. “खीणाय भवनेत्तिया, दिट्ठे धम्मे यथातथे;
न भयं मरणे होति, भारनिक्खेपने यथा.
709. “सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
मरणे मे भयं नत्थि, रोगानमिव सङ्खये.
710. “सुचिण्णं ब्रह्मचरियं मे, मग्गो चापि सुभावितो;
निरस्सादा भवा दिट्ठा, विसं पित्वाव छड्डितं.
711. “पारगू अनुपादानो, कतकिच्चो अनासवो;
तुट्ठो आयुक्खया होति, मुत्तो आघातना यथा.
712. “उत्तमं धम्मतं पत्तो, सब्बलोके अनत्थिको;
आदित्ताव घरा मुत्तो, मरणस्मिं न सोचति.
713. “यदत्थि सङ्गतं किञ्चि, भवो वा यत्थ लब्भति;
सब्बं अनिस्सरं एतं, इति वुत्तं महेसिना.
714. “यो तं तथा पजानाति, यथा बुद्धेन देसितं;
न गण्हाति भवं किञ्चि, सुतत्तंव अयोगुळं.
715. “Na me hoti ‘ahosin’ti, ‘bhavissan’ti na hoti me;
सङ्खारा विगमिस्सन्ति, तत्थ का परिदेवना.
716. “सुद्धं धम्मसमुप्पादं, सुद्धं सङ्खारसन्ततिं;
पस्सन्तस्स यथाभूतं, न भयं होति गामणि.
717. “तिणकट्ठसमं लोकं, यदा पञ्ञाय पस्सति;
ममत्तं सो असंविन्दं, ‘नत्थि मे’ति न सोचति.
718. “उक्कण्ठामि सरीरेन, भवेनम्हि अनत्थिको;
सोयं भिज्जिस्सति कायो, अञ्ञो च न भविस्सति.
719. “यं वो किच्चं सरीरेन, तं करोथ यदिच्छथ;
न मे तप्पच्चया तत्थ, दोसो पेमञ्च हेहिती”ति.–
इमा गाथा अभासि.
720. “तस्स तं वचनं सुत्वा, अब्भुतं लोमहंसनं;
सत्थानि निक्खिपित्वान, माणवा एतदब्रवुन्”ति.–
अयं सङ्गीतिकारेहि वुत्तगाथा. इतो अपरा तिस्सो चोरानं, थेरस्स च वचनपटिवचनगाथा–
721. “किं भदन्ते करित्वान, को वा आचरियो तव;
कस्स सासनमागम्म, लब्भते तं असोकता.
722. “सब्बञ्ञू सब्बदस्सावी, जिनो आचरियो मम;
महाकारुणिको सत्था, सब्बलोकतिकिच्छको.
723. “तेनायं देसितो धम्मो, खयगामी अनुत्तरो;
तस्स सासनमागम्म, लब्भते तं असोकता.
724. “सुत्वान चोरा इसिनो सुभासितं, निक्खिप्प सत्थानि च आवुधानि च;
तम्हा च कम्मा विरमिंसु एके, एके च पब्बज्जमरोचयिंसु.
725. “ते पब्बजित्वा सुगतस्स सासने, भावेत्व बोज्झङ्गबलानि पण्डिता;
उदग्गचित्ता सुमना कतिन्द्रिया, फुसिंसु निब्बानपदं असङ्खतन्”ति.–
इमापि सङ्गीतिकारेहि वुत्तगाथा.
तत्थ नत्थि चेतसिकं दुक्खं, अनपेक्खस्स, गामणीति गामणि, अपेक्खाय, तण्हाय, अभावेन अनपेक्खस्स मादिसस्स, लोहितसभावो पुब्बो विय, चेतसिकं दुक्खं दोमनस्सं नत्थि, दोमनस्साभावापदेसेन भयाभावं वदति. तेनाह “अतिक्कन्ता भया सब्बे”ति. अतिक्कन्ता भया सब्बेति खीणसंयोजनस्स अरहतो पञ्चवीसति महाभया, अञ्ञे च सब्बेपि भया एकंसेन अतिक्कन्ता अतीता, अपगताति अत्थो. दिट्ठे धम्मे यथातथेति चतुसच्चधम्मे परिञ्ञापहानसच्छिकिरियभावनावसेन मग्गपञ्ञाय यथाभूतं दिट्ठे. मरणेति मरणहेतु. भारनिक्खेपने यथाति यथा कोचि पुरिसो सीसे ठितेन महता गरुभारेन संसीदन्तो तस्स निक्खेपने, अपनयने न भायति, एवं सम्पदमिदन्ति अत्थो. वुत्तञ्हेतं भगवता–
“भारा हवे पञ्चक्खन्धा, भारहारो च पुग्गलो;
भारादानं दुखं लोके, भारनिक्खेपनं सुखन्”ति. (सं. नि. 3.22).
सुचिण्णन्ति सुट्ठु चरितं. ब्रह्मचरियन्ति, सिक्खत्तयसङ्गहं सासनब्रह्मचरियं. ततो एव मग्गो चापि सुभावितो अट्ठङ्गिको अरियमग्गोपि सम्मदेव भावितो. रोगानमिव सङ्खयेति यथा बहूहि रोगेहि अभिभूतस्स आतुरस्स रोगानं सङ्खये पीतिसोमनस्समेव होति, एवं खन्धरोगसङ्खये मरणे मादिसस्स भयं नत्थि. निरस्सादा भवा दिट्ठाति तीहि दुक्खताहि अभिभूता, एकादसहि अग्गीहि आदित्ता, तयो भवा निरस्सादा, अस्सादरहिता, मया दिट्ठा. विसं पित्वाव छड्डितन्ति पमादवसेन विसं पिवित्वा तादिसेन पयोगेन छड्डितं विय मरणे मे भयं नत्थीति अत्थो. मुत्तो आघातना यथाति यथा चोरेहि मारणत्थं आघातनं नीतो केनचि उपायेन ततो मुत्तो हट्ठतुट्ठो होति, एवं संसारपारं, निब्बानं, गतत्ता पारगू, चतूहिपि उपादानेहि अनुपादानो, परिञ्ञादीनं सोळसन्नं किच्चानं कतत्ता कतकिच्चो कामासवादीहि अनासवो, आयुक्खया आयुक्खयहेतु तुट्ठो सोमनस्सिको होति. उत्तमन्ति सेट्ठं. धम्मतन्ति, धम्मसभावं. अरहत्ते सिद्धे सिज्झनहेतु इट्ठादीसु तादिभावं. सब्बलोकेति सब्बलोकस्मिम्पि, दीघायुकसुखबहुलतादिवसेन संयुत्तेपि लोके. अनत्थिकोति, अनपेक्खो. आदित्ताव घरा मुत्तोति यथा कोचि पुरिसो समन्ततो आदित्ततो पज्जलिततो गेहतो निस्सटो, ततो निस्सरणनिमित्तं न सोचति, एवं खीणासवो मरणनिमित्तं न सोचति. यदत्थि सङ्गतं किञ्चीति यंकिञ्चि इमस्मिं लोके अत्थि, विज्जति, उपलब्भति सङ्गतं, सत्तेहि सङ्खारेहि वा समागमो, समोधानं. “सङ्खतन्”तिपि पाठो, तस्स यंकिञ्चि पच्चयेहि समच्च सम्भुय्य कतं, पटिच्चसमुप्पन्नन्ति अत्थो. भवो वा यत्थ लब्भतीति यस्मिं सत्तनिकाये यो उपपत्तिभवो लब्भति. सब्बं अनिस्सरं एतन्ति सब्बमेतं इस्सररहितं, न एत्थ केनचि “एवं होतू”ति इस्सरियं वत्तेतुं सक्का. इति वुत्तं महेसिनाति “सब्बे धम्मा अनत्ता”ति एवं वुत्तं महेसिना सम्मासम्बुद्धेन. तस्मा “अनिस्सरं एतन्”ति पजानन्तो मरणस्मिं न सोचतीति योजना. न गण्हाति भवं किञ्चीति यो अरियसावको “सब्बे सङ्खारा अनिच्चा”ति-आदिना (ध. प. 277) यथा बुद्धेन भगवता देसितं, तथा तं भवत्तयं विपस्सनापञ्ञासहिताय मग्गपञ्ञाय पजानाति. सो यथा कोचि पुरिसो सुखकामो दिवसं सन्तत्तं अयोगुळं हत्थेन न गण्हाति, एवं किञ्चि खुद्दकं वा महन्तं वा भवं न गण्हाति, न तत्थ तण्हं करोतीति अत्थो. न मे होति “अहोसिन्”ति “अतीतमद्धानं अहं ईदिसो अहोसिन्”ति अत्तदिट्ठिवसेन न मे चित्तप्पवत्ति अत्थि दिट्ठिया सम्मदेव उग्घाटितत्ता, धम्मसभावस्स च सुदिट्ठत्ता. “भविस्सन्”ति न होति मेति ततो एव “अनागतमद्धानं अहं एदिसो कथं नु खो भविस्सं भवेय्यन्”ति एवम्पि मे न होति. सङ्खारा विगमिस्सन्तीति एवं पन होति “यथापच्चयं पवत्तमाना सङ्खाराव, न एत्थ कोचि अत्ता वा अत्तनियं वा, ते च खो विगमिस्सन्ति विनस्सिस्सन्ति, खणे खणे भिज्जिस्सन्ती”ति. तत्थ का परिदेवनाति एवं पस्सन्तस्स मादिसस्स तत्थ सङ्खारगते का नाम परिदेवना. सुद्धन्ति केवलं, अत्तसारेन असम्मिस्सं. धम्मसमुप्पादन्ति पच्चयपच्चयुप्पन्नधम्मसमुप्पत्तिं अविज्जादिपच्चयेहि सङ्खारादिधम्ममत्तप्पवत्तिं. सङ्खारसन्ततिन्ति किलेसकम्मविपाकप्पभेदसङ्खारपबन्धं. पस्सन्तस्स यथाभूतन्ति सह विपस्सनाय मग्गपञ्ञाय याथावतो जानन्तस्स. तिणकट्ठसमं लोकन्ति यथा अरञ्ञे अपरिग्गहे तिणकट्ठे केनचि गय्हमाने अपरस्स “मय्हं सन्तकं अयं गण्हती”ति न होति, एवं सो असामिकताय तिणकट्ठसमं सङ्खारलोकं यदा पञ्ञाय पस्सति, सो तत्थ ममत्तं असंविन्दं असंविन्दन्तो अलभन्तो अकरोन्तो. नत्थि मेति “अहु वत सोहं, तं मे नत्थी”ति न सोचति. उक्कण्ठामि सरीरेनाति असारकेन अभिनुदेन दुक्खेन अकतञ्ञुना असुचिदुग्गन्धजेगुच्छपटिक्कूलसभावेन इमिना कायेन उक्कण्ठामि इमं कायं निब्बिन्दन्तो एवं तिट्ठामि. भवेनम्हि अनत्थिकोति सब्बेनपि भवेन अनत्थिको अम्हि, न किञ्चि भवं पत्थेमि. सोयं भिज्जिस्सति कायोति अयं मम कायो इदानि तुम्हाकं पयोगेन अञ्ञथा वा अञ्ञत्थ भिज्जिस्सति. अञ्ञो च न भविस्सतीति अञ्ञो कायो मय्हं आयतिं न भविस्सति, पुनब्भवाभावतो. यं वो किच्चं सरीरेनाति यं तुम्हाकं इमिना सरीरेन पयोजनं, तं करोथ यदिच्छथ, इच्छथ चे. न मे तप्पच्चयाति, तं निमित्तं इमस्स सरीरस्स तुम्हेहि यथिच्छितकिच्चस्स करणहेतु. तत्थाति तेसु करोन्तेसु च अकरोन्तेसु च. दोसो पेमञ्च हेहितीति यथाक्कमं पटिघो अनुनयो न भविस्सति, अत्तनो भवे अपेक्खाय सब्बसो पहीनत्ताति अधिप्पायो. अञ्ञपच्चया अञ्ञत्थ च पटिघानुनयेसु असन्तेसुपि तप्पच्चया, “तत्था”ति वचनं यथाधिगतवसेन वुत्तं. तस्साति अधिमुत्तत्थेरस्स. तं वचनन्ति “नत्थि चेतसिकं दुक्खन्”ति-आदिकं मरणे भयाभावादिदीपकं, ततो एव अब्भुतं लोमहंसनं वचनं सुत्वा. माणवाति चोरा. चोरा हि “माणवा”ति वुच्चन्ति “माणवेहि सह गच्छन्ति कतकम्मेहि अकतकम्मेहिपी”ति-आदीसु (म. नि. 2.149) विय. किं भदन्ते करित्वानाति, भन्ते, किं नाम तपोकम्मं कत्वा. को वा तव आचरियो कस्स सासनं, ओवादं निस्साय अयं असोकता मरणकाले सोकाभावो लब्भतीति एतं अत्थं अब्रवुं, पुच्छावसेन कथेसुं, भासिंसु. तं सुत्वा थेरो तेसं पटिवचनं देन्तो “सब्बञ्ञू”ति-आदिमाह. तत्थ सब्बञ्ञूति परोपदेसेन विना सब्बपकारेन सब्बधम्मावबोधनसमत्थस्स आकङ्खापटिबद्धवुत्तिनो अनावरणञाणस्स अधिगमेन अतीतादिभेदं सब्बं जानातीति, सब्बञ्ञू. तेनेव समन्तचक्खुना सब्बस्स दस्सनतो सब्बदस्सावी. यम्हि अनावरणञाणं, तदेव सब्बञ्ञुतञ्ञाणं, नत्थेव असाधारणञाणपाळिया विरोधो विसयुप्पत्तिमुखेन अञ्ञेहि असाधारणभावदस्सनत्थं एकस्सेव ञाणस्स द्विधा वुत्तत्ता. यं पनेत्थ वत्तब्बं, तं इतिवुत्तकवण्णनायं (इतिवु. अट्ठ. 38) वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव वेदितब्बं. पञ्चन्नम्पि मारानं विजयतो जिनो, हीनादिविभागभिन्ने सब्बस्मिं सत्तनिकाये अधिमुत्तवुत्तिताय महतिया करुणाय समन्नागतत्ता महाकारुणिको, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं वेनेय्यानं अनुसासनतो सत्था, ततो एव सब्बलोकस्स किलेसरोगतिकिच्छनतो सब्बलोकतिकिच्छको, सम्मासम्बुद्धो आचरियो ममाति योजना. खयगामीति निब्बानगामी. एवं थेरेन सत्थु सासनस्स च गुणे पकासिते पटिलद्धसद्धा एकच्चे चोरा पब्बजिंसु, एकच्चे उपासकत्तं पवेदेसुं. तमत्थं दीपेन्तो धम्मसङ्गाहका “सुत्वान चोरा”ति-आदिना द्वे गाथा अभासिंसु. तत्थ इसिनोति अधिसीलसिक्खादीनं एसनट्ठेन इसिनो, अधिमुत्तत्थेरस्स. निक्खिप्पाति पहाय. सत्थानि च आवुधानि चाति असि-आदिसत्थानि चेव धनुकलापादि-आवुधानि च. तम्हा च कम्माति ततो चोरकम्मतो. ते पब्बजित्वा सुगतस्स सासनेति ते चोरा सोभनगमनतादीहि सुगतस्स भगवतो सासने पब्बज्जं उपगन्त्वा. भावनाविसेसाधिगताय ओदग्यलक्खणाय पीतिया समन्नागमेन उदग्गचित्ता. सुमनाति सोमनस्सप्पत्ता. कतिन्द्रियाति भावितिन्द्रिया. फुसिंसूति अग्गमग्गाधिगमेन असङ्खतं निब्बानं अधिगच्छिंसु. अधिमुत्तो किर चोरे निब्बिसेवने कत्वा, ते तत्थेव ठपेत्वा, मातु सन्तिकं गन्त्वा, मातरं आपुच्छित्वा, पच्चागन्त्वा तेहि सद्धिं उपज्झायस्स सन्तिकं गन्त्वा, पब्बाजेत्वा उपसम्पदं अकासि. अथ तेसं कम्मट्ठानं आचिक्खि ते नचिरस्सेव अरहत्ते पतिट्ठहिंसु. तेन वुत्तं “पब्बजित्वा…पे… असङ्खतन्”ति.
अधिमुत्तत्थेरगाथावण्णना निट्ठिता.