2. उदायित्थेरगाथावण्णना

मनुस्सभूतन्ति-आदिका आयस्मतो उदायित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं ब्राह्मणकुले निब्बत्तित्वा उदायीति लद्धनामो वयप्पत्तो सत्थु ञातिसमागमे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तयो हि इमे उदायित्थेरा अमच्चपुत्तो पुब्बे आगतो काळुदायी, कोवरियपुत्तो लालुदायी, अयं ब्राह्मणपुत्तो महा-उदायीति. स्वायं एकदिवसं सत्थारा सेतवारणं सब्बालङ्कारपटिमण्डितं महाजनेन पसंसियमानं अट्ठुप्पत्तिं कत्वा नागोपमसुत्तन्ते (a. नि. 6.43) देसिते देसनापरियोसाने अत्तनो ञाणबलानुरूपं सत्थु गुणे अनुस्सरित्वा, बुद्धारम्मणाय पीतिया समुस्साहितमानसो “अयं महाजनो इमं तिरच्छानगतं नागं पसंसति, न बुद्धमहानागं. हन्दाहं बुद्धमहागन्धहत्थिनो गुणे पाकटे करिस्सामी”ति सत्थारं thomento–
689. “मनुस्सभूतं सम्बुद्धं, अत्तदन्तं समाहितं;
इरियमानं ब्रह्मपथे, चित्तस्सूपसमे रतं.
690. “यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुं;
देवापि तं नमस्सन्ति, इति मे अरहतो सुतं.
691. “सब्बसंयोजनातीतं वना निब्बनमागतं;
कामेहि नेक्खम्मरतं, मुत्तं सेलाव कञ्चनं.
692. “स वे अच्चरुचि नागो, हिमवावञ्ञे सिलुच्चये;
सब्बेसं नागनामानं, सच्चनामो अनुत्तरो.
693. “नागं वो कित्तयिस्सामि, न हि आगुं करोति सो;
सोरच्चं अविहिंसा च, पादा नागस्स ते दुवे.
694. “सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे;
सद्धाहत्थो महानागो, उपेक्खासेतदन्तवा.
695. “सति गीवा सिरो पञ्ञा, वीमंसा धम्मचिन्तना;
धम्मकुच्छिसमावासो, विवेको तस्स वालधि.
696. “सो झायी अस्सासरतो, अज्झत्तं सुसमाहितो;
गच्छं समाहितो नागो, ठितो नागो समाहितो.
697. “सयं समाहितो नागो, निसिन्नोपि समाहितो;
सब्बत्थ संवुतो नागो, एसा नागस्स सम्पदा.
698. “भुञ्जति अनवज्जानि, सावज्जानि न भुञ्जति;
घासमच्छादनं लद्धा, सन्निधिं परिवज्जयं.
699. “संयोजनं अणुं थूलं, सब्बं छेत्वान बन्धनं;
yena yeneva gacchati, anapekkhova gacchati.
700. “यथापि उदके जातं, पुण्डरीकं पवड्ढति;
नोपलिप्पति तोयेन, सुचिगन्धं मनोरमं.
701. “तथेव च लोके जातो, बुद्धो लोके विहरति;
नोपलिप्पति लोकेन, तोयेन पदुमं यथा.
702. “महागिनि पज्जलितो, अनाहारोपसम्मति;
अङ्गारेसु च सन्तेसु, निब्बुतोति पवुच्चति.
703. “अत्थस्सायं विञ्ञापनी, उपमा विञ्ञूहि देसिता;
विञ्ञिस्सन्ति महानागा, नागं नागेन देसितं.
704. “वीतरागो वीतदोसो, वीतमोहो अनासवो;
सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवो”ति.– इमा गाथा अभासि.
तत्थ मनुस्सभूतन्ति मनुस्सेसु भूतं, निब्बत्तं; मनुस्सत्तभावं वा पत्तं. सत्था हि आसवक्खयञाणाधिगमेन सब्बगतिविमुत्तोपि चरिमत्तभावे गहितपटिसन्धिवसेन “मनुस्सो”त्वेव वोहरीयतीति. गुणवसेन पन देवानं अतिदेवो, ब्रह्मानं अतिब्रह्मा. सम्बुद्धन्ति सयमेव बुज्झितब्बबुद्धवन्तं. अत्तदन्तन्ति अत्तनायेव दन्तं. भगवा हि अत्तनायेव उप्पादितेन अरियमग्गेन चक्खुतोपि…पे… मनतोपि उत्तमेन दमथेन दन्तो. समाहितन्ति अट्ठविधेन समाधिना मग्गफलसमाधिना च समाहितं. इरियमानं ब्रह्मपथेति चतुब्बिधेपि ब्रह्मविहारपथे, ब्रह्मे वा सेट्ठे फलसमापत्तिपथे समापज्जनवसेन पवत्तमानं. किञ्चापि भगवा न सब्बकालं यथावुत्ते ब्रह्मपथे इरियति, तत्थ इरियसामत्थियं पन तन्निन्नतञ्च उपादाय “इरियमानन्”ति वुत्तं. चित्तस्सूपसमे रतन्ति चित्तस्स उपसमहेतुभूते सब्बसङ्खारसमथे, निब्बाने, अभिरतं. यं मनुस्सा नमस्सन्ति, सब्बधम्मान पारगुन्ति यं सम्मासम्बुद्धं सब्बेसं खन्धायतनादिधम्मानं अभिञ्ञापारगू, परिञ्ञापारगू, पहानपारगू, भावनापारगू, सच्छिकिरियपारगू, समापत्तिपारगूति छधा पारगुं परमुक्कंसगतसम्पत्तिं खत्तियपण्डितादयो मनुस्सा नमस्सन्ति. धम्मानुधम्मपटिपत्तिया पूजेन्ता कायेन वाचाय मनसा च तन्निन्ना तप्पोणा तप्पब्भारा होन्ति. देवापि तं नमस्सन्तीति न केवलं मनुस्सा एव, अथ खो अपरिमाणासु लोकधातूसु देवापि तं नमस्सन्ति. इति मे अरहतो सुतन्ति एवं मया आरकत्तादीहि कारणेहि अरहतो, भगवतो, धम्मसेनापति-आदीनञ्च “सत्था देवमनुस्सानन्”ति-आदिकं वदन्तानं सन्तिके एवं सुतन्ति दस्सेति.
सब्बसंयोजनातीतन्ति सब्बानि दसपि संयोजनानि यथारहं चतूहि मग्गेहि सह वासनाय अतिक्कन्तं. वना निब्बनमागतन्ति किलेसवनतो तब्बिरहितं निब्बनं उपगतं. कामेहि नेक्खम्मरतन्ति सब्बसो कामेहि निक्खमित्वा पब्बज्जाझानविपस्सनादिभेदे नेक्खम्मे अभिरतं. मुत्तं सेलाव कञ्चनन्ति असारतो निस्सटसारसभावत्ता सेलतो निस्सटकञ्चनसदिसं देवापि तं नमस्सन्तीति योजना.
स वे अच्चरुचि नागोति सो एकंसतो आगुं न करोति, पुनब्भवं न गच्छति; नागो विय बलवाति. “नागो”ति लद्धनामो सम्मासम्बुद्धो, अच्चरुचीति अत्तनो कायरुचिया ञाणरुचिया च सदेवकं लोकं अतिक्कमित्वा रुचि, सोभि. यथा किं? हिमवावञ्ञे सिलुच्चये, यथा हि हिमवा पब्बतराजा अत्तनो थिरगरुमहासारभावादीहि गुणेहि अञ्ञे पब्बते अतिरोचति, एवं अतिरोचतीति अत्थो. सब्बेसं नागनामानन्ति अहिनागहत्थिनागपुरिसनागानं सेखासेखपच्चेकबुद्धनागानं वा. सच्चनामोति सच्चेनेव नागनामो. तं पन सच्चनामतं “न हि आगुं करोती”ति-आदिना सयमेव वक्खति.
इदानि बुद्धनागं अवयवतो च दस्सेन्तो नामतो ताव दस्सेतुं “न हि आगुं करोति सो”ति आह. यस्मा आगुं, पापं, सब्बेन सब्बं न करोति, तस्मा नागोति अत्थो. सोरच्चन्ति सीलं. अविहिंसाति करुणा. तदुभयं सब्बस्सपि गुणरासिस्स पुब्बङ्गमन्ति, कत्वा बुद्धनागस्स पुरिमपादभावो तस्स युत्तोति आह “पादा नागस्स ते दुवे”ति.
अपरपादभावेन वदन्तो “सति च सम्पजञ्ञञ्च, चरणा नागस्स तेपरे”ति आह. “त्यापरे”ति वा पाठो. ते अपरेत्वेव पदविभागो. अनवज्जधम्मानं आदाने सद्धा हत्थो एतस्साति, सद्धाहत्थो. सुपरिसुद्धवेदना ञाणप्पभेदा उपेक्खा सेतदन्ता ते एतस्स अत्थीति, उपेक्खासेतदन्तवा.
उत्तमङ्गं पञ्ञा, तस्सा अधिट्ठानं सतीति आह “सति गीवा सिरो पञ्ञा”ति. वीमंसा धम्मचिन्तनाति यथा खादितब्बाखादितब्बस्स सोण्डाय परामसनं घायनञ्च हत्थिनागस्स वीमंसा नाम होति, एवं बुद्धनागस्स कुसलादिधम्मचिन्तना वीमंसा. समा वसन्ति एत्थाति, समावासो, भाजनं कुच्छि एव समावासो, अभिञ्ञासमथानं आधानभावतो समथविपस्सनासङ्खातो धम्मो कुच्छिसमावासो एतस्साति धम्मकुच्छिसमावासो. विवेकोति उपधिविवेको. तस्साति बुद्धनागस्स. वालधि, परियोसानङ्गभावतो.
झायीति आरम्मणूपनिज्झानेन च झायनसीलो. अस्सासरतोति परमस्सासभूते निब्बाने रतो. अज्झत्तं सुसमाहितोति विसयज्झत्ते फलसमापत्तियं सुट्ठु समाहितो तदिदं समाधानं सुट्ठु सब्बकालिकन्ति दस्सेतुं “गच्छं समाहितो नागो”ति-आदि वुत्तं. भगवा हि सवासनस्स उद्धच्चस्स पहीनत्ता विक्खेपाभावतो निच्चं समाहितोव. तस्मा यं यं इरियापथं कप्पेति, तं तं समाहितोव कप्पेसीति.
सब्बत्थाति, सब्बस्मिं गोचरे, सब्बस्मिञ्च द्वारे सब्बसो पिहितवुत्ति. तेनाह– “सब्बं कायकम्मं ञाणपुब्बङ्गमं ञाणानुपरिवत्तन्”ति-आदि (नेत्ति. 15). एसा नागस्स सम्पदाति एसा “न हि आगुं करोति सो”ति-आदिना “सम्बुद्धन्”ति-आदिना एव वा यथावुत्ता वक्खमाना च बुद्धगन्धहत्थिनो सम्पत्ति गुणपरिपुण्णा.
भुञ्जति अनवज्जानीति सम्माजीवस्स उक्कंसपारमिप्पत्तिया भुञ्जति अगरहितब्बानि, मिच्छाजीवस्स सब्बसो सवासनानञ्च पहीनत्ता सावज्जानि गरहितब्बानि न भुञ्जति अनवज्जानि भुञ्जन्तो च सन्निधिं परिवज्जयं भुञ्जतीति योजना.
संयोजनन्ति वट्टदुक्खेन सद्धिं सन्तानं संयोजनतो वट्टे ओसीदापनसमत्थं दसविधम्पि संयोजनं. अणुं थूलन्ति खुद्दकञ्चेव महन्तञ्च. सब्बं छेत्वान बन्धनन्ति मग्गञाणेन अनवसेसं किलेसबन्धनं छिन्दित्वा. येन येनाति येन येन दिसाभागेन.
यथा हि उदके जातं पुण्डरीकं उदके पवड्ढति नोपलिप्पति तोयेन, अनुपलेपसभावत्ता, तथेव लोके जातो बुद्धो लोके विहरति, नोपलिप्पति लोकेन तण्हादिट्ठिमानलेपाभावतोति योजना.
गिनीति अग्गि. अनाहारोति अनिन्धनो.
अत्थस्सायं विञ्ञापनीति सत्थु गुणसङ्खातस्स उपमेय्यत्थस्स विञ्ञापनी, पकासनी अयं नागूपमा. विञ्ञूहीति सत्थु पटिविद्धचतुसच्चधम्मं परिजानन्तेहि अत्तानं सन्धाय वदति. विञ्ञिस्सन्तीति-आदि कारणवचनं, यस्मा नागेन मया देसितं नागं तथागतगन्धहत्थिं महानागा खीणासवा अत्तनो विसये ठत्वा विजानिस्सन्ति, तस्मा अञ्ञेसं पुथुज्जनानं ञापनत्थं अयं उपमा अम्हेहि भासिताति अधिप्पायो.
सरीरं विजहं नागो, परिनिब्बिस्सत्यनासवोति बोधिमूले स-उपादिसेसपरिनिब्बानेन अनासवो सम्मासम्बुद्धनागो, इदानि सरीरं अत्तभावं विजहन्तो खन्धपरिनिब्बानेन परिनिब्बायिस्सतीति.
एवं चुद्दसहि उपमाहि मण्डेत्वा, सोळसहि गाथाहि, चतुसट्ठिया पादेहि सत्थु गुणे वण्णेन्तो अनुपादिसेसाय निब्बानधातुया देसनं निट्ठापेसि.

उदायित्थेरगाथावण्णना निट्ठिता.

सोळसकनिपातवण्णना निट्ठिता.