15. सोळसकनिपातो
1. अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना
सोळसकनिपाते एस भिय्योति-आदिका आयस्मतो अञ्ञासिकोण्डञ्ञत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं अत्तनो सासने पठमं पटिविद्धधम्मरत्तञ्ञूनं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानन्तरं पत्थेन्तो सतसहस्सभिक्खुपरिवारस्स सत्थुनो सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्थापिस्स अनन्तरायतं दिस्वा भाविनिं सम्पत्तिं ब्याकासि. सो यावजीवं पुञ्ञानि कत्वा सत्थरि परिनिब्बुते चेतिये पतिट्ठापियमाने अन्तोचेतिये रतनघरं कारेसि, चेतियं परिवारेत्वा सहस्सरतनग्घियानि च कारेसि. सो एवं पुञ्ञानि कत्वा, ततो चवित्वा, देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले महाकालो नाम कुटुम्बिको हुत्वा अट्ठकरीसमत्ते खेत्ते सालिगब्भं फालेत्वा, गहितसालितण्डुलेहि असम्भिन्नखीरपायासं सम्पादेत्वा, तत्थ मधुसप्पिसक्करादयो पक्खिपित्वा, बुद्धप्पमुखस्स सङ्घस्स अदासि. सालिगब्भं फालेत्वा गहितगहितट्ठानं पुन पूरति, पुथुककाले पुथुकग्गं नाम अदासि. लायने लायनग्गं, वेणिकरणे वेणग्गं, कलापादिकरणे कलापग्गं, खलग्गं, भण्डग्गं, मिनग्गं, कोट्ठग्गन्ति; एवं एकसस्से नव वारे अग्गदानं नाम अदासि. तम्पि सस्सं अतिरेकतरं सम्पन्नं अहोसि. एवं यावजीवं पुञ्ञानि कत्वा, ततो चुतो देवलोके निब्बत्तित्वा देवेसु च मनुस्सेसु च संसरन्तो, अम्हाकं भगवतो उप्पत्तितो पुरेतरमेव कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले निब्बत्ति. तस्स कोण्डञ्ञोति गोत्ततो आगतं नामं अहोसि. सो वयप्पत्तो तयो वेदे उग्गहेत्वा लक्खणमन्तेसु च पारं अगमासि. तेन समयेन अम्हाकं बोधिसत्तो तुसितपुरतो चवित्वा कपिलवत्थुपुरे सुद्धोदनमहाराजस्स गेहे निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठुत्तरसतेसु ब्राह्मणेसु उपनीतेसु ये अट्ठ ब्राह्मणा लक्खणपरिग्गहणत्थं महातलं उपनीता. सो तेसु सब्बनवको हुत्वा, महापुरिसस्स लक्खणनिप्फत्तिं दिस्वा, “एकंसेन अयं बुद्धो भविस्सती”ति निट्ठं गन्त्वा महासत्तस्स अभिनिक्खमनं उदिक्खन्तो विचरति. बोधिसत्तोपि खो महता परिवारेन वड्ढमानो अनुक्कमेन वुद्धिप्पत्तो ञाणपरिपाकं गन्त्वा एकूनतिंसतिमे वस्से महाभिनिक्खमनं निक्खमन्तो अनोमानदीतीरे पब्बजित्वा अनुक्कमेन उरुवेलं गन्त्वा पधानं पदहि. तदा कोण्डञ्ञो माणवो महासत्तस्स पब्बजितभावं सुत्वा, लक्खणपरिग्गाहकब्राह्मणानं पुत्तेहि वप्पमाणवादीहि सद्धिं अत्तपञ्चमो पब्बजित्वा, अनुक्कमेन बोधिसत्तस्स सन्तिकं उपसङ्कमित्वा, छब्बस्सानि तं उपट्ठहन्तो तस्स ओळारिकाहारपरिभोगेन निब्बिन्नो अपक्कमित्वा इसिपतनं अगमासि. अथ खो बोधिसत्तो ओळारिकाहारपरिभोगेन लद्धकायबलो वेसाखपुण्णमायं बोधिरुक्खमूले अपराजितपल्लङ्के निसिन्नो तिण्णं मारानं मत्थकं मद्दित्वा, अभिसम्बुद्धो हुत्वा, सत्तसत्ताहं बोधिमण्डेयेव वीतिनामेत्वा, पञ्चवग्गियानं ञाणपरिपाकं ञत्वा, आसाळ्हीपुण्णमायं इसिपतनं गन्त्वा, तेसं धम्मचक्कपवत्तनसुत्तन्तं (महाव. 13 आदयो; सं. नि. 5.1081) देसेसि. देसनापरियोसाने कोण्डञ्ञत्थेरो अट्ठारसहि ब्रह्मकोटीहि सद्धिं सोतापत्तिफले पतिट्ठासि. अथ पञ्चमियं पक्खस्स अनत्तलक्खणसुत्तन्तदेसनाय (महाव. 20; सं. नि. 3.59) अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर 1.1.596-612)–
“पदुमुत्तरसम्बुद्धं, लोकजेट्ठं विनायकं;
बुद्धभूमिमनुप्पत्तं, पठमं अद्दसं अहं.
“यावता बोधिया मूले, यक्खा सब्बे समागता;
सम्बुद्धं परिवारेत्वा, वन्दन्ति पञ्जलीकता.
“सब्बे देवा तुट्ठमना, आकासे सञ्चरन्ति ते;
बुद्धो अयं अनुप्पत्तो, अन्धकारतमोनुदो.
“तेसं हासपरेतानं, महानादो अवत्तथ;
किलेसे झापयिस्साम, सम्मासम्बुद्धसासने.
“देवानं गिरमञ्ञाय, वाचासभिमुदीरिहं;
हट्ठो हट्ठेन चित्तेन, आदिभिक्खमदासहं.
“मम सङ्कप्पमञ्ञाय, सत्था लोके अनुत्तरो;
देवसङ्घे निसीदित्वा, इमा गाथा अभासथ.
“सत्ताहं अभिनिक्खम्म, बोधिं अज्झगमं अहं;
इदं मे पठमं भत्तं, ब्रह्मचारिस्स यापनं.
“तुसिता हि इधागन्त्वा, यो मे भिक्खं उपानयि;
तमहं कित्तयिस्सामि, सुणोथ मम भासतो.
“तिंसकप्पसहस्सानि, देवरज्जं करिस्सति;
सब्बे देवे अभिभोत्वा, तिदिवं आवसिस्सति.
“देवलोका चवित्वान, मनुस्सत्तं गमिस्सति;
सहस्सधा चक्कवत्ती, तत्थ रज्जं करिस्सति.
“कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
“तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;
अगारा पब्बजित्वान, छब्बस्सानि वसिस्सति.
“ततो सत्तमके वस्से, बुद्धो सच्चं कथेस्सति;
कोण्डञ्ञो नाम नामेन, पठमं सच्छिकाहिति.
“निक्खन्तेनानुपब्बजिं, पधानं सुकतं मया;
किलेसे झापनत्थाय, पब्बजिं, अनगारियं.
“अभिगन्त्वान सब्बञ्ञू, बुद्धो लोके सदेवके;
इसिनामे मिगारञ्ञे, अमतभेरिमाहनि.
“सो दानि पत्तो अमतं, सन्तिपदमनुत्तरं;
सब्बासवे परिञ्ञाय, विहरामि अनासवो.
“पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनन्”ति.
अथ नं सत्था अपरभागे जेतवनमहाविहारे भिक्खुसङ्घमज्झे पञ्ञत्तवरबुद्धासने निसिन्नो पठमं पटिविद्धधम्मभावं दीपेन्तो, “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं रत्तञ्ञूनं यदिदं अञ्ञासिकोण्डञ्ञो”ति (a. नि. 1.188) एतदग्गे ठपेसि. सो द्वीहि अग्गसावकेहि अत्तनि करीयमानं परमनिपच्चकारं गामन्तसेनासने आकिण्णविहारञ्च परिहरितुकामो, विवेकाभिरतिया विहरितुकामो च अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं पटिसन्थारकरणम्पि पपञ्चं मञ्ञमानो सत्थारं आपुच्छित्वा हिमवन्तं पविसित्वा छद्दन्तेहि नागेहि उपट्ठियमानो छद्दन्तदहतीरे द्वादस वस्सानि वसि. एवं तत्थ वसन्तं थेरं एकदिवसं सक्को देवराजा उपसङ्कमित्वा वन्दित्वा ठितो एवमाह– “साधु मे, भन्ते, अय्यो धम्मं देसेतू”ति. थेरो तस्स चतुसच्चगब्भं तिलक्खणाहतं सुञ्ञतपटिसंयुत्तं नानानयविचित्तं अमतोगधं बुद्धलीलाय धम्मं देसेसि. तं सुत्वा सक्को अत्तनो पसादं पवेदेन्तो– 673. “एस भिय्यो पसीदामि, सुत्वा धम्मं महारसं;
विरागो देसितो धम्मो, अनुपादाय सब्बसो”ति.– पठमं गाथमाह.
तत्थ एस भिय्यो पसीदामि, सुत्वा धम्मं महारसन्ति यदिपि अनेकवारं सत्थु सन्तिके धम्मं सुत्वा तत्थ अभिप्पसन्नो. इदानि पन तुम्हेहि कथितं नानानयविचित्तताय असेचनकताय च महारसं धम्मं सुत्वा एसो अहं ततो भिय्यो पसीदामि. विरागो देसितो धम्मो, अनुपादाय सब्बसोति सब्बसंकिलेसतो सब्बसङ्खारतो च विरज्जनतो विरागजननतो विरागो. ततो एव रूपादीसु कञ्चि धम्मं अनुपादाय अग्गहेत्वा विमुत्तिसाधनवसेन पवत्तत्ता सब्बसो अनुपादाय देसितो. एवं सक्को देवराजा थेरस्स देसनं थोमेत्वा थेरं अभिवादेत्वा सकट्ठानमेव गतो. अथेकदिवसं थेरो मिच्छावितक्केहि अभिभुय्यमानानं एकच्चानं पुथुज्जनानं चित्ताचारं दिस्वा तप्पटिपक्खभूतञ्चस्स अनुक्कमं अनुस्सरित्वा, अत्तनो च सब्बसो ततो विनिवत्तितमानसतं आवज्जेत्वा तदत्थं दीपेत्वा– 674. “बहूनि लोके चित्रानि, अस्मिं पथविमण्डले;
मथेन्ति मञ्ञे सङ्कप्पं, सुभं रागूपसंहितं.
675. “रजमुहतञ्च वातेन, यथा मेघोपसम्मये;
एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सती”ति.– द्वे गाथा अभासि.
तत्थ बहूनि लोके चित्रानीति रूपादिवसेन तत्थापि नीलपीतादिवसेन इत्थिपुरिसादिवसेन च अनेकानि लोके चित्तविचित्तानि आरम्मणजातानि. अस्मिं पथविमण्डलेति पच्चक्खभूतं मनुस्सलोकं सन्धाय वदति. मथेन्ति मञ्ञे सङ्कप्पन्ति तज्जं पुरिसवायामसहितं अरणिसहितं विय अग्गिं अयोनिसोमनसिकाराभिसङ्खातानि मिच्छासङ्कप्पानि मथेन्ति मञ्ञे मथेन्तानि विय तिट्ठन्ति. कीदिसं? सुभं रागूपसंहितं, कामवितक्कन्ति अत्थो. सो हि सुभाकारग्गहणेन “सुभो”ति वोहरीयति. रजमुहतञ्च वातेनाति च-इति निपातमत्तं. यथा गिम्हानं पच्छिमे मासे वातेन ऊहतं उट्ठितं रजं महामेघो वस्सन्तो उपसम्मये, वूपसमेय्य. एवं सम्मन्ति सङ्कप्पा, यदा पञ्ञाय पस्सतीति यदा अरियसावको तानि लोकचित्रानि समुदयतो, अस्सादतो, आदीनवतो, निस्सरणतो च यथाभूतं पञ्ञाय पस्सति, अथ यथा तं रजं उहतं मेघेन, एवं सम्मन्ति पञ्ञाय सब्बेपि मिच्छासङ्कप्पा. न हि उप्पन्नाय सम्मादिट्ठिया मिच्छासङ्कप्पा पतिट्ठं लभन्ति. यथा पन पञ्ञाय पस्सति, तं दस्सेन्तो– 676. “सब्बे सङ्खारा अनिच्चाति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया.
677. “सब्बे सङ्खारा दुक्खाति…पे… एस मग्गो विसुद्धिया; 678. “सब्बे धम्मा अनत्ताति, यदा पञ्ञाय पस्सति;
अथ निब्बिन्दति दुक्खे, एस मग्गो विसुद्धिया”ति.–
तिस्सो गाथा अभासि.
तत्थ सब्बे सङ्खाराति छळारम्मणसङ्गहा सब्बे तेभूमका पञ्चक्खन्धा. अनिच्चाति “आदिमज्झ-अन्तवन्ततो, अनिच्चन्तिकतो, तावकालिकतो, तत्थ तत्थ भिज्जनतो न निच्चा”ति यदा विपस्सनापञ्ञाय पस्सति. अथ निब्बिन्दति दुक्खेति अथ इमस्मिं वट्टदुक्खे निब्बिन्दति, निब्बिन्दन्तो दुक्खपरिजाननादिविधिना सच्चानि पटिविज्झति. एस मग्गो विसुद्धियाति एस यथावुत्तो विपस्सनाविधि ञाणदस्सनविसुद्धिया, अच्चन्तविसुद्धिया च मग्गो अधिगमुपायो. दुक्खाति सप्पटिभयतो, उदयब्बयसम्पटिपीळनतो, दुक्खमतो, सुखपटिक्खेपतो च दुक्खा. सेसं वुत्तनयमेव. सब्बे धम्मा अनत्ताति सब्बेपि चतुभूमका धम्मा अनत्ता. इध पन तेभूमकधम्माव गहेतब्बा. ते हि असारतो, अवसवत्तनतो, सुञ्ञतो, अत्तपटिक्खेपतो च अनत्ताति विपस्सितब्बा. सेसं पुरिमसदिसमेव. एवं विपस्सनाविधिं दस्सेत्वा तेन विधिना कतकिच्चं अत्तानं अञ्ञं विय कत्वा दस्सेन्तो– 679. “बुद्धानुबुद्धो यो थेरो, कोण्डञ्ञो तिब्बनिक्कमो;
पहीनजातिमरणो, ब्रह्मचरियस्स केवली.
680. “ओघपासो दळ्हखिलो, पब्बतो दुप्पदालयो;
छेत्वा खिलञ्च पासञ्च, सेलं भेत्वान दुब्भिदं;
तिण्णो पारङ्गतो झायी, मुत्तो सो मारबन्धना”ति.–
गाथाद्वयमाह.
तत्थ बुद्धानुबुद्धोति बुद्धानं अनुबुद्धो, सम्मासम्बुद्धेहि बुज्झितानि सच्चानि तेसं देसनानुसारेन बुज्झतीति अत्थो. थिरेहि असेक्खेहि सीलसारादीहि समन्नागतोति, थेरो. कोण्डञ्ञोति गोत्तकित्तनं. तिब्बनिक्कमोति दळ्हवीरियो, थिरपरक्कमो. जातिमरणानं पहीनकारणत्ता पहीनजातिमरणो. ब्रह्मचरियस्स केवलीति मग्गब्रह्मचरियस्स अनवसेसं, अनवसेसतो वा मग्गब्रह्मचरियस्स पारिपूरको, अथ वा केवली नाम किलेसेहि असम्मिस्सताय मग्गञाणं फलञाणञ्च, तं इमस्मिं अत्थीति केवली. यस्मा पन तदुभयम्पि मग्गब्रह्मचरियस्स वसेन होति न अञ्ञथा, तस्मा “ब्रह्मचरियस्स केवली”ति वुत्तं. ओघपासोति “कामोघो, भवोघो, दिट्ठोघो, अविज्जोघो”ति (ध. स. 1156; विभ. 938) एवं वुत्ता चत्तारो ओघा– “अन्तलिक्खचरो पासो, य्वायं चरति मानसो”ति (महाव. 33; सं. नि. 1.151) एवं वुत्तो रागपासो च. दळ्हखिलोति “सत्थरि कङ्खति, धम्मे कङ्खति, सङ्घे कङ्खति, सिक्खाय कङ्खति, सब्रह्मचारीसु कुपितो होति अनत्तमनो आहतचित्तो खिलजातो”ति (म. नि. 1.185; a. नि. 5.205) एवं वुत्तो दळ्हो थिरो पञ्चविधो चेतोखिलो च. पचुरजनेहि पदालेतुं असक्कुणेय्यताय दुप्पदालयो. ततो एव पब्बतसदिसताय पब्बतोति च सङ्खं गतो. “दुक्खे अञ्ञाणन्”ति-आदिना (विभ. 226; सं. नि. 2.2) वा नयेन वुत्तो अञ्ञाणप्पभेदो च. इति एतं सब्बं छेत्वा खिलञ्च पासञ्चाति एतेसु चतुब्बिधेसु संकिलेसधम्मेसु यो खिलञ्च पासञ्च अरियमग्गञाणासिना छिन्दित्वा. सेलं भेत्वान दुब्भिदन्ति येन केनचि ञाणेन छिन्दितुं असक्कुणेय्यं अञ्ञाणसेलं वजिरूपमञाणेन छिन्दित्वा, चत्तारोपि ओघे तरित्वा, तेसं परतीरे निब्बाने ठितत्ता तिण्णो पारङ्गतो. आरम्मणूपनिज्झानलक्खणेन लक्खणूपनिज्झानलक्खणेनाति दुविधेनपि झायी; मुत्तो सो मारबन्धनाति सो एवरूपो खीणासवो सब्बस्मापि किलेसमारबन्धना मुत्तो विप्पमुत्तो विसंयुत्तोति. अत्तानमेव सन्धाय थेरो वदति. अथेकदिवसं थेरो, अत्तनो सद्धिविहारिकं एकं भिक्खुं अकल्याणमित्तसंसग्गेन कुसीतं हीनवीरियं उद्धतं उन्नळं विहरन्तं दिस्वा, इद्धिया तत्थ गन्त्वा, तं “मा, आवुसो, एवं करि, अकल्याणमित्ते पहाय कल्याणमित्ते सेवन्तो समणधम्मं करोही”ति ओवदि. सो थेरस्स वचनं नादियि. थेरो तस्स अनादियनेन धम्मसंवेगप्पत्तो पुग्गलाधिट्ठानाय कथाय मिच्छापटिपत्तिं गरहन्तो सम्मापटिपत्तिं विवेकवासञ्च पसंसन्तो– 681. “उद्धतो चपलो भिक्खु, मित्ते आगम्म पापके;
संसीदति महोघस्मिं, ऊमिया पटिकुज्जितो.
682. “अनुद्धतो अचपलो, निपको संवुतिन्द्रियो;
कल्याणमित्तो मेधावी, दुक्खस्सन्तकरो सिया.
683. “कालपब्बङ्गसङ्कासो, किसो धमनिसन्थतो;
मत्तञ्ञू अन्नपानस्मिं, अदीनमनसो नरो.
684. “फुट्ठो डंसेहि मकसेहि, अरञ्ञस्मिं ब्रहावने;
नागो सङ्गामसीसेव, सतो तत्राधिवासये.
685-6. “नाभिनन्दामि मरणं…पे… सम्पजानो पतिस्सतो; 687. “परिचिण्णो मया सत्था…पे… भवनेत्ति समूहता; 688. “यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, किं मे सद्धिविहारिना”ति.–
इमा गाथा अभासि.
तत्थ उद्धतोति उद्धच्चयुत्तो असमाहितो विक्खित्तचित्तो. चपलोति पत्तचीवरमण्डनादिना चापल्येन समन्नागतो लोलपकतिको. मित्ते आगम्म पापकेति अकल्याणमित्ते निस्साय समणधम्मं अकरोन्तो. संसीदति महोघस्मिं, ऊमिया पटिकुज्जितोति यथा महासमुद्दे पतितपुरिसो समुद्दवीचीहि ओत्थटो सीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति, एवं संसारमहोघस्मिं परिब्भमन्तो कोधुपायास-ऊमिया पटिकुज्जितो ओत्थटो विपस्सनावसेन पञ्ञासीसं उक्खिपितुं अलभन्तो तत्थेव संसीदति. निपकोति निपुणो, अत्तत्थपरत्थेसु कुसलो. संवुतिन्द्रियोति मनच्छट्ठानं इन्द्रियानं संवरणेन पिहितिन्द्रियो. कल्याणमित्तोति कल्याणेहि मित्तेहि समन्नागतो. मेधावीति धम्मोजपञ्ञाय समङ्गीभूतो. दुक्खस्सन्तकरो सियाति सो तादिसो सकलस्सापि वट्टदुक्खस्स अन्तकरो भवेय्य. कालपब्बङ्गसङ्कासोति-आदि विवेकाभिरतिकित्तनं. नाभिनन्दामीति-आदि पन कतकिच्चभावदस्सनं. तं सब्बं हेट्ठा (थेरगा. अट्ठ. 2.607) वुत्तत्थमेव. ओसाने पन किं मे सद्धिविहारिनाति अत्तनो सद्धिविहारिकं सन्धाय वुत्तं. तस्मा एदिसेन दुब्बचेन अनादरेन सद्धिविहारिना किं मे पयोजनं एकविहारोयेव मय्हं रुच्चतीति अत्थो. एवं पन वत्वा छद्दन्तदहमेव गतो. तत्थ द्वादस वस्सानि वसित्वा उपकट्ठे परिनिब्बाने सत्थारं उपसङ्कमित्वा परिनिब्बानं अनुजानापेत्वा तत्थेव गन्त्वा परिनिब्बायि.
अञ्ञासिकोण्डञ्ञत्थेरगाथावण्णना निट्ठिता.