2. गोदत्तत्थेरगाथावण्णना

यथापि भद्दोति-आदिका आयस्मतो गोदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्तो. गोदत्तोति नामेन वयप्पत्तो पितरि कालङ्कते कुटुम्बं सण्ठपेन्तो पञ्चहि सकटसतेहि भण्डं आदाय अपरापरं सञ्चरित्वा वाणिज्जेन जीविकं कप्पेति यथाविभवं पुञ्ञानिपि करोति. सो एकदिवसं अन्तरामग्गे धुरे युत्तगोणे वहितुं असक्कोन्ते पतिते मनुस्सेसु तं वुट्ठापेतुं असक्कोन्तेसु सयमेव गन्त्वा तं नङ्गुट्ठे गाळ्हं विज्झि. गोणो “अयं असप्पुरिसो मम बलाबलं अजानन्तो गाळ्हं विज्झती”ति कुद्धो मनुस्सवाचाय, “भो गोदत्त, अहं एत्तकं कालं अत्तनो बलं अनिगुहन्तो तुय्हं भारं वहिं, अज्ज पन असमत्थभावेन पतितं मं अतिविय बाधसि, होतु, इतो चवित्वा निब्बत्तनिब्बत्तट्ठाने तं बाधेतुं समत्थो पटिसत्तु भवेय्यन्”ति पत्थनानुरूपेन अक्कोसि. तं सुत्वा गोदत्तो “एवं नाम सत्ते बाधेत्वा किं इमाय जीविकाया”ति संवेगजातो सब्बं विभवं पहाय अञ्ञतरस्स महाथेरस्स सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पत्वा समापत्तिसुखेन वीतिनामेन्तो एकदिवसं अत्तनो सन्तिकं उपगतानं गहट्ठपब्बजितानं अरियगणानं लोकधम्मे आरब्भ धम्मं कथेन्तो–
659. “यथापि भद्दो आजञ्ञो, धुरे युत्तो धुरस्सहो;
मथितो अतिभारेन, संयुगं नातिवत्तति.
660. “एवं पञ्ञाय ये तित्ता, समुद्दो वारिना यथा;
न परे अतिमञ्ञन्ति, अरियधम्मोव पाणिनं.
661. “काले कालवसं पत्ता, भवाभववसं गता;
नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवा.
662. “उन्नता सुखधम्मेन, दुक्खधम्मेन चोनता;
द्वयेन बाला हञ्ञन्ति, यथाभूतं अदस्सिनो.
663. “ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगू;
ठिता ते इन्दखीलोव, न ते उन्नत-ओनता.
664. “न हेव लाभे नालाभे, न यसे न च कित्तिया;
न निन्दायं पसंसाय, न ते दुक्खे सुखम्हि च.
665. “Sabbattha te na limpanti, udabinduva pokkhare;
सब्बत्थ सुखिता धीरा, सब्बत्थ अपराजिता.
666. “धम्मेन च अलाभो यो, यो च लाभो अधम्मिको;
अलाभो धम्मिको सेय्यो, यञ्चे लाभो अधम्मिको.
667. “यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च यो;
अयसोव सेय्यो विञ्ञूनं, न यसो अप्पबुद्धिनं.
668. “दुम्मेधेहि पसंसा च, विञ्ञूहि गरहा च या;
गरहाव सेय्यो विञ्ञूहि, यञ्चे बालप्पसंसना.
669. “सुखञ्च काममयिकं, दुक्खञ्च पविवेकियं;
पविवेकदुक्खं सेय्यो, यञ्चे काममयं सुखं.
670. “जीवितञ्च अधम्मेन, धम्मेन मरणञ्च यं;
मरणं धम्मिकं सेय्यो, यञ्चे जीवे अधम्मिकं.
671. “कामकोपप्पहीना ये, सन्तचित्ता भवाभवे;
चरन्ति लोके असिता, नत्थि तेसं पियापियं.
672. “भावयित्वान बोज्झङ्गे, इन्द्रियानि बलानि च;
पप्पुय्य परमं सन्तिं, परिनिब्बन्तिनासवा”ति.– इमा गाथा अभासि.
तत्थ आजञ्ञोति, उसभाजानीयो. धुरे युत्तोति, सकटधुरे योजितो. धुरस्सहोति, धुरवाहो. गाथासुखत्थञ्चेत्थ द्विसकारतो निद्देसो कतो, सकटभारं वहितुं समत्थोति अत्थो. मथितो अतिभारेनाति, अतिभारेन गरुभारेन पीळितो. “मद्दितो”तिपि पाळि, सो एवत्थो. संयुगन्ति, अत्तनो खन्धे ठपितं युगं नातिवत्तति न अतिक्कामेति, सम्मा यो उद्धरित्वा धुरं छड्डेत्वा न तिट्ठति. एवन्ति यथा सो धोरय्हो अत्तनो भद्राजानीयताय अत्तनो धीरवीरताय अत्तनो भारं नातिवत्तति न परिच्चजति, एवं ये वारिना विय महासमुद्दो लोकियलोकुत्तराय पञ्ञाय तित्ता धाता परिपुण्णा, ते परे निहीनपञ्ञे न अतिमञ्ञन्ति, न परिभवन्ति. तत्थ कारणमाह “अरियधम्मोव पाणिनन्”ति, पाणिनं सत्तेसु अयं अरियानं धम्मो यदिदं तेसं पञ्ञाय पारिपूरिं गतत्ता लाभादिना अत्तानुक्कंसनं विय अलाभादिना परेसं अवम्भनं.
एवं पञ्ञापारिपूरिया अरियानं सुखविहारं दस्सेत्वा तदभावतो अनरियानं दुक्खविहारं दस्सेतुं “काले”ति-आदि वुत्तं. तत्थ कालेति लाभालाभादिना समङ्गीभूतकाले. कालवसं पत्ताति लाभादिकालस्स च वसं उपगता, लाभादिना सोमनस्सिता अलाभादिना च दोमनस्सिताति अत्थो. भवाभववसं गताति भवस्स अभवस्स च वसं उपगता वुद्धिहानियो अनुवत्तन्ता ते. नरा दुक्खं निगच्छन्ति, तेध सोचन्ति माणवाति ते नरा “माणवा”ति लद्धनामा सत्ता लाभालाभादिवसेन वुद्धिहानिवसेन अनुरोधपटिविरोधं आपन्ना इधलोके सोचन्ति, परलोके च निरयादिदुक्खं गच्छन्ति पापुणन्तीति अत्थो.
“उन्नता”ति-आदिनापि लोकधम्मवसेन सत्तानं अनत्थप्पत्तिमेव दस्सेति. तत्थ उन्नता सुखधम्मेनाति सुखहेतुना सुखपच्चयेन भोगसम्पत्ति-आदिना उन्नतिं गता, भोगमदादिना मत्ताति अत्थो. दुक्खधम्मेन चोनताति दुक्खहेतुना दुक्खपच्चयेन भोगविपत्ति-आदिना निहीनतं गता दालिद्दियादिना कापञ्ञतं पत्ता. द्वयेनाति यथावुत्तेन उन्नति-ओनतिद्वयेन लाभालाभादिद्वयेन वा बालपुथुज्जना हञ्ञन्ति, अनुरोधपटिविरोधवसेन विबाधीयन्ति पीळियन्ति. कस्मा? यथाभूतं अदस्सिनो यस्मा ते धम्मसभावं याथावतो नब्भञ्ञंसु, परिञ्ञातक्खन्धा पहीनकिलेसा च न होन्ति, तस्माति अत्थो. “यथाभूतं अदस्सना”तिपि पठन्ति, अदस्सनहेतूति अत्थो. ये च दुक्खे सुखस्मिञ्च, मज्झे सिब्बिनिमच्चगूति ये पन अरिया दुक्खवेदनाय सुखवेदनाय मज्झत्ततावेदनाय च तप्पटिबद्धं छन्दरागभूतं सिब्बिनिं तण्हं अग्गमग्गाधिगमेन अच्चगू अतिक्कमिंसु, ते इन्दखीलो विय वातेहि लोकधम्मेहि असम्पकम्पिया ठिता, न ते उन्नत-ओनता, कदाचिपि उन्नता वा ओनता वा न होन्ति सब्बसो अनुनयपटिघाभावतो.
एवं वेदनाधिट्ठानं अरहतो अनुपलेपं दस्सेत्वा इदानि लोकधम्मे विभजित्वा सब्बत्थकमेवस्स अनुपलेपं दस्सेन्तो “न हेवा”ति-आदिमाह. तत्थ लाभेति चीवरादीनं पच्चयानं पटिलाभे. अलाभेति तेसंयेव अप्पटिलाभे अपगमे. न यसेति परिवारहानियं अकित्तियञ्च. कित्तियाति परम्मुखा कित्तने पत्थटयसतायं. निन्दायन्ति सम्मुखा गरहायं. पसंसायन्ति, पच्चक्खतो गुणाभित्थवने. दुक्खेति दुक्खे उप्पन्ने. सुखेति एत्थापि एसेव नयो.
सब्बत्थाति सब्बस्मिं यथावुत्ते अट्ठविधेपि लोकधम्मे, सब्बत्थ वा रूपादिके विसये ते खीणासवा न लिम्पन्ति सब्बसो पहीनकिलेसत्ता. यथा किं? उदबिन्दुव पोक्खरे यथा कमलदले जलबिन्दु अल्लीयित्वा ठितम्पि तेन न लिम्पति, जलबिन्दुना च कमलदलं, अञ्ञदत्थु विसंसट्ठमेव, एवमेतेपि उपट्ठिते लाभादिके, आपाथगते रूपादि-आरम्मणे च विसंसट्ठा एवं. ततो एव धीरा पण्डिता सब्बत्थ लाभादीसु ञाणमुखेन पियनिमित्तानं सोकादीनञ्च अभावतो सुखिता लाभादीहि च अनभिभवनीयतो सब्बत्थ अपराजिताव होन्ति.
इदानि लाभालाभादीसु सेय्यं निद्धारेत्वा दस्सेन्तो “धम्मेना”ति-आदिमाह. तत्थ धम्मेन च अलाभो योति यो धम्मं रक्खन्तस्स तंनिमित्तं अलाभो लाभाभावो, लाभहानि. यो च लाभो अधम्मिको अधम्मेन अञ्ञायेन बुद्धपटिकुट्ठेन विधिना उप्पन्नो, तेसु द्वीसु अलाभो धम्मिको धम्मावहो सेय्यो, यादिसं लाभं परिवज्जन्तस्स अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, तादिसो अलाभो पासंसतरो अत्थावहो. यञ्चे लाभो अधम्मिकोति यो लाभो अधम्मेन उप्पन्नो, सो न सेय्योति अधिप्पायो.
यसो च अप्पबुद्धीनं, विञ्ञूनं अयसो च योति यो अप्पबुद्धीनं दुप्पञ्ञानं वसेन पुग्गलस्स यसो लब्भति, यो च विञ्ञूनं पण्डितानं वसेन अयसो यसहानि. इमेसु द्वीसु अयसोव सेय्यो विञ्ञूनं. ते हिस्स यथा अकुसला धम्मा परिहायन्ति, कुसला धम्मा अभिवड्ढन्ति, एवं यसहानिं इच्छेय्युं, तथा च भब्बजातिको तं अगुणं पहाय गुणे पतिट्ठेय्य. न यसो अप्पबुद्धीनन्ति दुप्पञ्ञानं वसेन यसो सेय्यो होति, ते हि अभूतगुणाभिब्याहारवसेनापि नं उप्पादेय्युं, सो चस्स इध चेव विञ्ञूगरहादिना सम्पराये च दुग्गतियं दुक्खपरिक्किलेसादिना अनत्थावहो. तेनाह भगवा– “लाभो सिलोको सक्कारो, मिच्छालद्धो च यो यसो”ति (सु. नि. 440) “सक्कारो कापुरिसं हन्ती”ति (चूळव. 335; a. नि. 4.68) च.
दुम्मेधेहीति, निप्पञ्ञेहि. यञ्चे बालप्पसंसनाति बालेहि अविद्दसूहि या नाम पसंसना.
काममयिकन्ति वत्थुकाममयं, कामगुणे पटिच्च उप्पन्नं. दुक्खञ्च पविवेकियन्ति पविवेकतो निब्बत्तं कायकिलमथवसेन पवत्तं विसमासनुपतापादिहेतुकं कायिकं दुक्खं, तं पन निरामिसविवट्टूपनिस्सयताय विञ्ञूनं पासंसा. तेन वुत्तं “पविवेकदुक्खं सेय्यो”ति.
जीवितञ्च अधम्मेनाति अधम्मेन जीविककप्पनं जीवितहेतु अधम्मचरणं. धम्मेन मरणं नाम “इमं नाम पापं अकरोन्तं तं मारेस्सामी”ति केनचि वुत्ते मारेन्तेपि तस्मिं पापं अकत्वा धम्मं अविकोपेन्तस्स धम्महेतुमरणं धम्मिकं सेय्योति तादिसं मरणं धम्मतो अनपेतत्ता धम्मिकं सग्गसम्पापनतो निब्बानुपनिस्सयतो च विञ्ञूनं पासंसतरं. तथा हि वुत्तं–
“चजे धनं अङ्गवरस्स हेतु, अङ्गं चजे जीवितं रक्खमानो;
अङ्गं धनं जीवितञ्चापि सब्बं, चजे नरो धम्ममनुस्सरन्तो”ति. (जा. 2.21.470).
यञ्चे जीवे अधम्मिकन्ति पुरिसो यं धम्मतो अपेतं जीविकं जीवेय्य, तं न सेवेय्य विञ्ञूहि गरहितत्ता अपायसम्पापनतो चाति अधिप्पायो.
इदानि यथावुत्तं खीणासवानं अनुपलेपं कारणतो दस्सेन्तो “कामकोपपहीना”ति-आदिगाथमाह.
तत्थ कामकोपपहीनाति अरियमग्गेन सब्बसोव पहीना अनुरोधपटिविरोधा. सन्तचित्ता भवाभवेति खुद्दके चेव महन्ते च भवे अनवसेसपहीनकिलेसपरिळाहताय वूपसन्तचित्ता. लोकेति खन्धादिलोके. असिताति तण्हादिट्ठिनिस्सयवसेन अनिस्सिता. नत्थि तेसं पियापियन्ति तेसं खीणासवानं कत्थचि लाभादिके रूपादिविसये च पियं वा अपियं वा नत्थि, तंनिमित्तानं किलेसानं सब्बसो समुच्छिन्नत्ता.
इदानि याय भावनाय ते एवरूपा जाता, तं दस्सेत्वा अनुपादिसेसाय निब्बानधातुया देसनाय कूटं गण्हन्तो “भावयित्वाना”ति ओसानगाथमाह. तत्थ पप्पुय्याति, पापुणित्वा. सेसं हेट्ठा वुत्तनयमेव. इमा एव च गाथा थेरस्स अञ्ञाब्याकरणापि अहेसुं.

गोदत्तत्थेरगाथावण्णना निट्ठिता.

चुद्दसकनिपातवण्णना निट्ठिता.