14. चुद्दसकनिपातो
1. खदिरवनियरेवतत्थेरगाथावण्णना
चुद्दसकनिपाते यदा अहन्ति-आदिका आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा. का उप्पत्ति? कामञ्चिमस्स थेरस्स गाथा हेट्ठा एककनिपाते (थेरगा. अट्ठ. 1. खदिरवनियत्थेरगाथावण्णना) आगता. तत्थ पनस्स अत्तनो भागिनेय्येसु सतिजननमत्तं दस्सितन्ति तस्सा एककनिपाते सङ्गहो कतो. इमा पन थेरस्स पब्बजितकालतो पट्ठाय याव परिनिब्बाना पटिपत्तिपकासिता गाथा इमस्मिं चुद्दसकनिपाते सङ्गहं आरोपिता. तत्थ अट्ठुप्पत्ति हेट्ठा वुत्तायेव. अयं पन विसेसो– थेरो किर अरहत्तं पत्वा कालेन कालं सत्थु धम्मसेनापतिप्पभूतीनं महाथेरानञ्च उपट्ठानं गन्त्वा कतिपाहमेव तत्थ वसित्वा खदिरवनमेव पच्चागन्त्वा फलसमापत्तिसुखेन ब्रह्मविहारेहि च वीतिनामेति. एवं गच्छन्ते काले जिण्णो वुड्ढो वयो अनुप्पत्तो अहोसि. सो एकदिवसं बुद्धुपट्ठानं गच्छन्तो अन्तरामग्गे सावत्थिया अविदूरे अरञ्ञे वसि. तेन च समयेन चोरा नगरे कतकम्मा आरक्खमनुस्सेहि अनुबन्धा पलायन्ता थेरस्स समीपे गहितभण्डं छड्डेत्वा पलायिंसु. मनुस्सा अनुधावन्ता थेरस्स समीपे भण्डं दिस्वा थेरं बन्धित्वा “चोरो”ति सञ्ञाय गहेत्वा रञ्ञो दस्सेसुं, “अयं, देव, चोरो”ति. राजा थेरं मुञ्चापेत्वा, “किं, भन्ते, तुम्हेहि इदं चोरिककम्मं कतं वा, नो वा”ति पुच्छि. थेरो किञ्चापि जातितो पट्ठाय अत्तना तादिसं न कतपुब्बं, तं पब्बजिततो पट्ठाय पन अकतभावस्स, सब्बसो किलेसानं समुच्छिन्नत्ता तादिसस्स करणे अभब्बताय पकासनत्थं समीपे ठितानं भिक्खूनं रञ्ञो च धम्मं देसेन्तो– 645. “यदा अहं पब्बजितो, अगारस्मानगारियं;
नाभिजानामि सङ्कप्पं, अनरियं दोससंहितं.
646. “‘इमे हञ्ञन्तु वज्झन्तु, दुक्खं पप्पोन्तु पाणिनो’;
सङ्कप्पं नाभिजानामि, इमस्मिं दीघमन्तरे.
647. “मेत्तञ्च अभिजानामि, अप्पमाणं सुभावितं;
अनुपुब्बं परिचितं, यथा बुद्धेन देसितं.
648. “सब्बमित्तो सब्बसखो, सब्बभूतानुकम्पको;
मेत्तचित्तञ्च भावेमि, अब्यापज्जरतो सदा.
649. “असंहीरं असंकुप्पं, चित्तं आमोदयामहं;
ब्रह्मविहारं भावेमि, अकापुरिससेवितं.
650. “अवितक्कं समापन्नो, सम्मासम्बुद्धसावको;
अरियेन तुण्हीभावेन, उपेतो होति तावदे.
651. “यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
एवं मोहक्खया भिक्खु, पब्बतोव न वेधति.
652. “अनङ्गणस्स पोसस्स, निच्चं सुचिगवेसिनो;
वालग्गमत्तं पापस्स, अब्भमत्तंव खायति.
653. “नगरं यथा पच्चन्तं, गुत्तं सन्तरबाहिरं;
एवं गोपेथ अत्तानं, खणो वो मा उपच्चगा.
654. “नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, निब्बिसं भतको यथा.
655. “नाभिनन्दामि मरणं, नाभिनन्दामि जीवितं;
कालञ्च पटिकङ्खामि, सम्पजानो पतिस्सतो.
656. “परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
657. “यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.
658. “सम्पादेथप्पमादेन, एसा मे अनुसासनी;
हन्दाहं परिनिब्बिस्सं विप्पमुत्तोम्हि सब्बधी”ति.– इमा गाथा अभासि.
तत्थायं अपुब्बपदवण्णना इमस्मिं दीघमन्तरेति, यदा अहं पब्बजितोम्हि, ततो पट्ठाय अयञ्च मे चरिमकालो, एतस्मिं दीघमन्तरे काले “इदं मय्हं होतू”ति अभिज्झावसेन वा, “इमे सत्ता हञ्ञन्तू”ति-आदिना ब्यापादवसेन वा अनरियं दोससंहितं सङ्कप्पं नाभिजानामीति योजना. मेत्तञ्च अभिजानामीति, मिज्जति सिनिय्हति एतायाति मेत्ता, अब्यापादो. मेत्ता एतिस्सा अत्थीति मेत्ता, मेत्ताभावना मेत्ताब्रह्मविहारो, तं मेत्तं. च-सद्देन करुणं मुदितं उपेक्खञ्चाति इतरब्रह्मविहारे सङ्गण्हाति. अभिजानामीति, अभिमुखतो जानामि. अधिगतञ्हि झानं पच्चवेक्खतो पच्चवेक्खणञाणस्स अभिमुखं होति. कीदिसन्ति आह “अप्पमाणन्”ति-आदि. तञ्हि यथा बुद्धेन भगवता देसितं, तथा अनोदिस्सकफरणवसेन अपरिमाणसत्तारम्मणताय अप्पमाणं. पगुणबलवभावापादनेन सुट्ठु भावितत्ता सुभावितं. पठमं मेत्ता, ततो करुणा, ततो मुदिता, पच्छा उपेक्खाति एवं अनुपुब्बं अनुक्कमेन परिचितं आसेवितं, बहुलीकतं अभिजानामीति योजना. सब्बेसं सत्तानं मित्तो, सब्बे वा ते मय्हं मित्ताति सब्बमित्तो. मेत्तञ्हि भावेन्तो सत्तानं पियो होति. सब्बसखोति, एत्थापि एसेव नयो. सब्बभूतानुकम्पकोति, सब्बसत्तानं अनुग्गण्हनको. मेत्तचित्तञ्च भावेमीति, मेत्ताय सहितं सम्पयुत्तं चित्तं विसेसतो भावेमि, वड्ढेमि, पकासेमि वा अकथेन्तेपि भावनाय उक्कंसगतभावतो. “मेत्तं चित्तञ्च भावेमी”ति वा पाठो. तस्सत्थो हेट्ठा वुत्तनयोव. अब्यापज्जरतोति, अब्यापज्जे सत्तानं हितूपसंहारे अभिरतो. सदाति, सब्बकालं, तेन तत्थ सातच्चकिरियं दस्सेति. असंहीरन्ति न संहीरं, आसन्नपच्चत्थिकेन रागेन अनाकड्ढनियं. असंकुप्पन्ति न कुप्पं, दूरपच्चत्थिकेन ब्यापादेन अकोपियं, एवंभूतं कत्वा मम मेत्तचित्तं आमोदयामि अभिप्पमोदयामि ब्रह्मविहारं भावेमि. अकापुरिससेवितन्ति, कापुरिसेहि नीचजनेहि असेवितं, अकापुरिसेहि वा अरियेहि बुद्धादीहि सेवितं ब्रह्मं सेट्ठं निद्दोसं मेत्तादिविहारं भावेमि वड्ढेमीति अत्थो. एवं अत्तुद्देसवसेन पञ्चहि गाथाहि अत्तनो पटिपत्तिं दस्सेत्वा इदानि तं अञ्ञापदेसेन दस्सेन्तो “अवितक्कन्”ति-आदिना चतस्सो गाथा अभासि. तत्थ अवितक्कं समापन्नोति, वितक्कविरहितं दुतियादिझानं समापन्नो, एतेन थेरो ब्रह्मविहारभावनाय अञ्ञापदेसेन अत्तना दुतियादिझानाधिगममाह. यस्मा पनायं थेरो तमेव झानं पादकं कत्वा विपस्सनं वड्ढेत्वा एकासनेनेव अरहत्तं गण्हि, तस्मा तमत्थं अञ्ञापदेसेनेव दस्सेन्तो “अवितक्कं समापन्नो”ति वत्वा “सम्मासम्बुद्धसावको. अरियेन तुण्हीभावेन, उपेतो होति तावदे”ति आह. तत्थ वचीसङ्खाराभावतो अवितक्काविचारा समापत्ति “अरियो तुण्हीभावो”ति वदन्ति. “सन्निपतितानं वो, भिक्खवे, द्वयं करणीयं धम्मी वा कथा अरियो वा तुण्हीभावो”ति (म. नि. 1.273) पन वचनतो या काचि समापत्ति अरियो तुण्हीभावो नाम. इध पन चतुत्थज्झानिका अग्गफलसमापत्ति अधिप्पेता. इदानि तस्साधिगतत्ता लोकधम्मेहि अकम्पनीयतं उपमाय पकासेन्तो “यथापि पब्बतो”ति गाथमाह. तत्थ यथापि पब्बतो सेलोति, यथा सिलामयो एकघनसेलो पब्बतो, न पंसुपब्बतो न मिस्सकपब्बतोति अत्थो. अचलो सुप्पतिट्ठितोति, सुट्ठु पतिट्ठितमूलो पकतिवातेहि अचलो अकम्पनीयो होति, तस्मा अरहत्तं निब्बानञ्च एवं मोहक्खया भिक्खु, पब्बतोव न वेधतीति मोहस्स अनवसेसप्पहाना, मोहमूलकत्ता च सब्बाकुसलानं पहीनसब्बाकुसलो भिक्खु यथा सो पब्बतो पकतिवातेहि, एवं लोकधम्मेहि न वेधति न कम्पति, मोहक्खयोति वा यस्मा अरहत्तं निब्बानञ्च वुच्चति तस्मा मोहक्खयाति मोहक्खयस्स हेतु निब्बानस्स अरहत्तस्स च अधिगतत्ता चतूसु अरियसच्चेसु सुप्पतिट्ठितो असमापन्नकालेपि पब्बतो विय न वेधति, पगेव समापन्नकालेति अधिप्पायो. इदानि पापं नामेतं असुचिसीलो एव समाचरति, न च सुचिसीलो, सुचिसीलस्स पन तं अणुमत्तम्पि भारियं हुत्वा उपट्ठातीति दस्सेन्तो “अनङ्गणस्सा”ति-आदिगाथमाह तस्सत्थो– रागादि-अङ्गणाभावतो अनङ्गणस्स सब्बकालं सुचि-अनवज्जधम्मे एव गवेसन्तस्स सप्पुरिसस्स वालग्गमत्तं केसग्गमत्तं पापस्स लेसमत्तम्पि सकलं लोकधातुं फरित्वा ठितं अब्भमत्तं हुत्वा उपट्ठाति, तस्मा न एवरूपे कम्मे मादिसा आसङ्कितब्बाति अधिप्पायो. यस्मा निक्किलेसेसुपि अन्धबाला एवरूपे अपवादे समुट्ठापेन्ति, तस्मा अत्थकामेहि सक्कच्चं अत्ता रक्खितब्बोति ओवादं देन्तो “नगरं यथा”ति-आदिगाथमाह. तस्सत्थो– यथा पन पच्चन्तनगरवासीहि मनुस्सेहि पच्चन्तं नगरं द्वारपाकारादीनि थिरानि करोन्तेहि स-अन्तरं, उद्दापपरिखादीनि थिरानि करोन्तेहि सबाहिरन्ति सन्तरबाहिरं गुत्तं करीयति, एवं तुम्हेहिपि सतिं उपट्ठपेत्वा अज्झत्तिकानि छ द्वारानि पिदहित्वा द्वाररक्खितं सतिं अविस्सज्जेत्वा यथा गय्हमानानि बाहिरानि छ आयतनानि अज्झत्तिकानि उपघाताय संवत्तन्ति, तथा अग्गहणेन तानिपि थिरानि कत्वा तेसं अप्पवेसाय द्वाररक्खितं सतिं अप्पहाय विचरन्ता अत्तानं गोपेथ. कस्मा? खणो वो मा उपच्चगा. यो हि एवं अत्तानं न गोपेति, तं पुग्गलं बुद्धुप्पादक्खणो, मनुस्सत्तभावक्खणो, मज्झिमदेसे उप्पत्तिक्खणो, सम्मादिट्ठिया पटिलद्धक्खणो, छन्नं आयतनानं अवेकल्लक्खणोति सब्बोपि अयं खणो अतिक्कमति, सो खणो तुम्हे मा अतिक्कमतूति. एवं थेरो इमाय गाथाय सराजिकं परिसं भिक्खू च ओवदित्वा पुन मरणे जीविते च अत्तनो समचित्ततं कतकिच्चतञ्च पकासेन्तो “नाभिनन्दामि मरणन्”ति-आदिमाह. तं हेट्ठा वुत्तत्थमेव (थेरगा. अट्ठ. 2.607). एवं पन वत्वा अत्तनो परिनिब्बानकालं उपट्ठितं दिस्वा सङ्खेपेनेव नेसं ओवादं दत्वा परिनिब्बानं पवेदेन्तो ओसानगाथमाह. तत्थ सम्पादेथप्पमादेनाति सम्पादेतब्बं दानसीलादिं अप्पमादेन सम्पादेथ, दिट्ठधम्मिकसम्परायिकपभेदे गहट्ठवत्ते सीलानुरक्खणे समथ-अनुयोगे विपस्सनाभावनाय च अप्पमत्ता होथ. एसा मे अनुसासनीति दानसीलादीसु न पमज्जथाति एसा मम अनुसिट्ठि ओवादो. एवं सिखापत्तं परहितपटिपत्तिं दीपेत्वा अत्तहितपटिपत्तियापि मत्थकं गण्हन्तो “हन्दाहं परिनिब्बिस्सं, विप्पमुत्तोम्हि सब्बधी”ति आह. तत्थ विप्पमुत्तोम्हि सब्बधीति सब्बसो किलेसेहि भवेहि च विप्पमुत्तो अम्हि, तस्मा एकंसेन परिनिब्बायिस्सामीति. एवं पन वत्वा आकासे पल्लङ्केन निसिन्नो तेजोधातुं समापज्जित्वा पज्जलन्तो अनुपादिसेसाय निब्बानधातुया परिनिब्बायि.
खदिरवनियरेवतत्थेरगाथावण्णना निट्ठिता.