6. सीतवनियत्थेरगाथावण्णना
यो सीतवनन्ति आयस्मतो सम्भूतत्थेरस्स गाथा. का उप्पत्ति? इतो किर अट्ठारसाधिकस्स कप्पसतस्स मत्थके अत्थदस्सी नाम सम्बुद्धो लोके उप्पज्जित्वा सदेवकं लोकं संसारमहोघतो तारेन्तो एकदिवसं महता भिक्खुसङ्घेन सद्धिं गङ्गातीरं उपगच्छि. तस्मिं काले अयं गहपतिकुले निब्बत्तो तत्थ भगवन्तं पस्सित्वा पसन्नमानसो उपसङ्कमित्वा वन्दित्वा “किं, भन्ते, पारं गन्तुकामत्था”ति पुच्छि. भगवा “गमिस्सामा”ति अवोच. सो तावदेव नावासङ्घाटं योजेत्वा उपनेसि. सत्था तं अनुकम्पन्तो सह भिक्खुसङ्घेन नावं अभिरुहि. सो सयम्पि अभिरुय्ह सुखेनेव परतीरं सम्पापेत्वा भगवन्तं भिक्खुसङ्घञ्च दुतियदिवसे महादानं पवत्तेत्वा अनुगन्त्वा पसन्नचित्तो वन्दित्वा निवत्ति. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरित्वा इतो तेरसाधिककप्पसतस्स मत्थके खत्तियकुले निब्बत्तित्वा राजा अहोसि चक्कवत्ती धम्मिको धम्मराजा. सो सत्ते सुगतिमग्गे पतिट्ठापेत्वा ततो चुतो एकनवुतिकप्पे विपस्सिस्स भगवतो सासने पब्बजित्वा धुतधम्मे समादाय सुसाने वसन्तो समणधम्मं अकासि. पुन कस्सपस्स भगवतो कालेपि तस्स सासने तीहि सहायेहि सद्धिं पब्बजित्वा वीसतिवस्ससहस्सानि समणधम्मं कत्वा एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे राजगहे ब्राह्मणमहासालस्स पुत्तो हुत्वा निब्बत्ति. तस्स “सम्भूतो”ति नामं अकंसु. सो वयप्पत्तो ब्राह्मणसिप्पेसु निप्फत्तिं गतो. भूमिजो जेय्यसेनो अभिराधनोति तीहि सहायेहि सद्धिं भगवतो सन्तिकं गतो धम्मदेसनं सुत्वा पटिलद्धसद्धो पब्बजि. ये सन्धाय वुत्तं–
“भूमिजो जेय्यसेनो च, सम्भूतो अभिराधनो;
एते धम्मं अभिञ्ञासुं, सासने वरतादिनो”ति.
अथ सम्भूतो भगवतो सन्तिके कायगतासतिकम्मट्ठानं गहेत्वा निबद्धं सीतवने वसति. तेनेवायस्मा “सीतवनियो”ति पञ्ञायित्थ. तेन च समयेन वेस्सवणो महाराजा केनचिदेव करणीयेन जम्बुदीपे दक्खिणदिसाभागं उद्दिस्स आकासेन गच्छन्तो थेरं अब्भोकासे निसीदित्वा कम्मट्ठानं मनसिकरोन्तं दिस्वा विमानतो ओरुय्ह थेरं वन्दित्वा, “यदा थेरो समाधितो वुट्ठहिस्सति, तदा मम आगमनं आरोचेथ, आरक्खञ्चस्स करोथा”ति द्वे यक्खे आणापेत्वा पक्कामि. ते थेरस्स समीपे ठत्वा मनसिकारं पटिसंहरित्वा निसिन्नकाले आरोचेसुं. तं सुत्वा थेरो “तुम्हे मम वचनेन वेस्सवणमहाराजस्स कथेथ, भगवता अत्तनो सासने ठितानं सति-आरक्खा नाम ठपिता अत्थि, सायेव मादिसे रक्खति, त्वं तत्थ अप्पोस्सुक्को होहि, भगवतो ओवादे ठितानं एदिसाय आरक्खाय करणीयं नत्थी”ति ते विस्सज्जेत्वा तावदेव विपस्सनं वड्ढेत्वा विज्जात्तयं सच्छाकासि. ततो वेस्सवणो निवत्तमानो थेरस्स समीपं पत्वा मुखाकारसल्लक्खणेनेवस्स कतकिच्चभावं ञत्वा सावत्थिं गन्त्वा भगवतो आरोचेत्वा सत्थु सम्मुखा थेरं अभित्थवन्तो–
“सति-आरक्खसम्पन्नो, धितिमा वीरियसमाहितो;
अनुजातो सत्थु सम्भूतो, तेविज्जो मच्चुपारगू”ति.–
इमाय गाथाय थेरस्स गुणे वण्णेसि. तेन वुत्तं अपदाने (अप. थेर 1.21.15-20)–
“अत्थदस्सी तु भगवा, द्विपदिन्दो नरासभो;
पुरक्खतो सावकेहि, गङ्गातीरमुपागमि.
“समतित्ति काकपेय्या, गङ्गा आसि दुरुत्तरा;
उत्तारयिं भिक्खुसङ्घं, बुद्धञ्च द्विपदुत्तमं.
“अट्ठारसे कप्पसते, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, तरणाय इदं फलं.
“तेरसेतो कप्पसते, पञ्च सब्बोभवा अहुं;
सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.
“पच्छिमे च भवे अस्मिं, जातोहं ब्राह्मणे कुले;
सद्धिं तीहि सहायेहि, पब्बजिं सत्थु सासने.
“किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासनन्”ति;
अथायस्मा सम्भूतो भगवन्तं दस्सनाय गच्छन्ते भिक्खू दिस्वा “आवुसो, मम वचनेन भगवतो पादे सिरसा वन्दथ, एवञ्च वदेथा”ति वत्वा धम्माधिकरणं अत्तनो सत्थु अविहेठितभावं पकासेन्तो “यो सीतवनन्”ति गाथमाह; ते भिक्खू भगवन्तं उपसङ्कमित्वा वन्दित्वा सम्भूतत्थेरस्स सासनं सम्पवेदेन्ता, “आयस्मा, भन्ते, सम्भूतो भगवतो पादे सिरसा वन्दति, एवञ्च वदती”ति वत्वा तं गाथं आरोचेसुं, तं सुत्वा भगवा “पण्डितो, भिक्खवे, सम्भूतो भिक्खु पच्चपादि धम्मस्सानुधम्मं, न च मं धम्माधिकरणं विहेठेति; वेस्सवणेन तस्सत्थो मय्हं आरोचिता”ति आह; 6. यं पन ते भिक्खू सम्भूतत्थेरेन वुत्तं “यो सीतवनन्”ति गाथं सत्थु निवेदेसुं; तत्थ सीतवनन्ति एवंनामकं राजगहसमीपे महन्तं भेरवसुसानवनं; उपगाति निवासनवसेन उपगच्छि; एतेन भगवता अनुञ्ञातं पब्बजितानुरूपं निवासनट्ठानं दस्सेति; भिक्खूति संसारभयस्स इक्खनतो भिन्नकिलेसताय च भिक्खु; एकोति अदुतियो, एतेन कायविवेकं दस्सेति; सन्तुसितोति सन्तुट्ठो; एतेन चतुपच्चयसन्तोसलक्खणं अरियवंसं दस्सेति; समाहितत्तोति उपचारप्पनाभेदेन समाधिना समाहितचित्तो, एतेन चित्तविवेकभावनामुखेन भावनारामं अरियवंसं दस्सेति; विजितावीति सासने सम्मापटिपज्जन्तेन विजेतब्बं किलेसगणं विजित्वा ठितो, एतेन उपधिविवेकं दस्सेति; भयहेतूनं किलेसानं अपगतत्ता अपेतलोमहंसो, एतेन सम्मापटिपत्तिया फलं दस्सेति; रक्खन्ति रक्खन्तो; कायगतासतिन्ति कायारम्मणं सतिं, कायगतासतिकम्मट्ठानं परिब्रूहनवसेन अविस्सज्जेन्तो; धितिमाति धीरो, समाहितत्तं विजिताविभावतं वा उपादाय पटिपत्तिदस्सनमेतं; अयञ्हेत्थ सङ्खेपत्थो– सो भिक्खु विवेकसुखानुपेक्खाय एको सीतवनं उपागमि, उपागतो च लोलभावाभावतो सन्तुट्ठो धितिमा कायगतासतिकम्मट्ठानं भावेन्तो तथाधिगतं झानं पादकं कत्वा आरद्धविपस्सनं उस्सुक्कापेत्वा अधिगतेन अग्गमग्गेन समाहितो विजितावी च हुत्वा कतकिच्चताय भयहेतूनं सब्बसो अपगतत्ता अपेतलोमहंसो जातोति;
सीतवनियत्थेरगाथावण्णना निट्ठिता;