5. दब्बत्थेरगाथावण्णना
यो दुद्दमियोति आयस्मतो दब्बत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरबुद्धकाले हंसवतीनगरे कुलगेहे निब्बत्तित्वा वयप्पत्तो हेट्ठा वुत्तनयेनेव धम्मदेसनं सुणन्तो सत्थारं एकं भिक्खुं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेत्वा सत्थारा ब्याकतो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरित्वा कस्सपदसबलस्स सासनोसक्कनकाले पब्बजि. तदा तेन सद्धिं अपरे छ जनाति सत्त भिक्खू एकचित्ता हुत्वा अञ्ञे सासने अगारवं करोन्ते दिस्वा– “इध किं करोम एकमन्ते समणधम्मं कत्वा दुक्खस्सन्तं करिस्सामा”ति निस्सेणिं बन्धित्वा उच्चं पब्बतसिखरं आरुहित्वा, “अत्तनो चित्तबलं जानन्ता निस्सेणिं निपातेन्तु, जीविते सालया ओतरन्तु, मा पच्छानुतप्पिनो अहुवत्था”ति वत्वा सब्बे एकचित्ता हुत्वा निस्सेणिं पातेत्वा– “अप्पमत्ता होथ, आवुसो”ति अञ्ञमञ्ञं ओवदित्वा चित्तरुचिकेसु ठानेसु निसीदित्वा समणधम्मं कातुं आरभिंसु. तत्रेको थेरो पञ्चमे दिवसे अरहत्तं पत्वा, “मम किच्चं निप्फन्नं, अहं इमस्मिं ठाने किं करिस्सामि”ति इद्धिया उत्तरकुरुतो पिण्डपातं आहरित्वा, “आवुसो, इमं पिण्डपातं परिभुञ्जथ, भिक्खाचारकिच्चं ममायत्तं होतु, तुम्हे अत्तनो कम्मं करोथा”ति आह. “किं नु खो मयं, आवुसो, निस्सेणिं पातेन्ता एवं अवोचुम्ह– ‘यो पठमं धम्मं सच्छिकरोति, सो भिक्खं आहरतु, तेनाभतं सेसा परिभुञ्जित्वा समणधम्मं करिस्सन्ती”’ति. “नत्थि, आवुसो”ति. तुम्हे अत्तनो पुब्बहेतुना लभित्थ, मयम्पि सक्कोन्ता वट्टस्सन्तं करिस्साम, गच्छथ तुम्हेति. थेरो ते सञ्ञापेतुं असक्कोन्तो फासुकट्ठाने पिण्डपातं परिभुञ्जित्वा गतो अपरो थेरो सत्तमे दिवसे अनागामिफलं पत्वा ततो चुतो सुद्धावासब्रह्मलोके निब्बत्तो. इतरे थेरा ततो चुता एकं बुद्धन्तरं देवमनुस्सेसु संसरित्वा तेसु तेसु कुलेसु निब्बत्ता. एको गन्धाररट्ठे तक्कसिलानगरे राजगेहे निब्बत्तो, एको मज्झन्तिकरट्ठे परिब्बाजिकाय कुच्छिम्हि निब्बत्तो, एको बाहियरट्ठे कुटुम्बियगेहे निब्बत्तो, एको भिक्खुनुपस्सये जातो. अयं पन दब्बत्थेरो मल्लरट्ठे अनुपियनगरे एकस्स मल्लरञ्ञो गेहे पटिसन्धिं गण्हि. तस्स माता उपविजञ्ञा कालमकासि, मतसरीरं सुसानं नेत्वा दारुचितकं आरोपेत्वा अग्गिं अदंसु. तस्सा अग्गिवेगसन्तत्तं उदरपटलं द्वेधा अहोसि. दारको अत्तनो पुञ्ञबलेन उप्पतित्वा एकस्मिं दब्बत्थम्भे निपति. तं दारकं गहेत्वा अय्यिकाय अदंसु. सा तस्स नामं गण्हन्ती दब्बत्थम्भे पतित्वा लद्धजीवितत्ता “दब्बो”तिस्स नामं अकासि. तस्स च सत्तवस्सिककाले सत्था भिक्खुसङ्घपरिवारो मल्लरट्ठे चारिकं चरमानो अनुपियम्बवने विहरति. दब्बकुमारो सत्थारं दिस्वा दस्सनेनेव पसीदित्वा पब्बजितुकामो हुत्वा “अहं दसबलस्स सन्तिके पब्बजिस्सामी”ति अय्यिकं आपुच्छि. सा “साधु, ताता”ति दब्बकुमारं आदाय सत्थु सन्तिकं गन्त्वा, “भन्ते, इमं कुमारं पब्बाजेथा”ति आह. सत्था अञ्ञतरस्स भिक्खुनो सञ्ञं अदासि– “भिक्खु इमं दारकं पब्बाजेही”ति. सो थेरो सत्थु वचनं सुत्वा दब्बकुमारं पब्बाजेन्तो तचपञ्चककम्मट्ठानं आचिक्खि. पुब्बहेतुसम्पन्नो कताभिनीहारो सत्तो पठमकेसवट्टिया वोरोपनक्खणे सोतापत्तिफले पतिट्ठहि, दुतियाय केसवट्टिया ओरोपियमानाय सकदागामिफले, ततियाय अनागामिफले, सब्बकेसानं पन ओरोपनञ्च अरहत्तफलसच्छिकिरिया च अपच्छा अपुरे अहोसि. सत्था मल्लरट्ठे यथाभिरन्तं विहरित्वा राजगहं गन्त्वा वेळुवने वासं कप्पेसि. तत्रायस्मा दब्बो मल्लपुत्तो रहोगतो अत्तनो किच्चनिप्फत्तिं ओलोकेत्वा सङ्घस्स वेय्यावच्चकरणे कायं योजेतुकामो चिन्तेसि– “यंनूनाहं सङ्घस्स सेनासनञ्च पञ्ञापेय्यं भत्तानि च उद्दिसेय्यन्”ति. सो सत्थु सन्तिकं गन्त्वा अत्तनो परिवितक्कं आरोचेसि. सत्था तस्स साधुकारं दत्वा सेनासनपञ्ञापकत्तञ्च भत्तुद्देसकत्तञ्च सम्पटिच्छि. अथ नं “अयं दब्बो दहरोव समानो महन्ते ठाने ठितो”ति सत्तवस्सिककालेयेव उपसम्पादेसि. थेरो उपसम्पन्नकालतो पट्ठाय राजगहं उपनिस्साय विहरन्तानं सब्बभिक्खूनं सेनासनानि च पञ्ञापेति, भिक्खञ्च उद्दिसति. तस्स सेनासनपञ्ञापकभावो सब्बदिसासु पाकटो अहोसि– “दब्बो किर मल्लपुत्तो सभागसभागानं भिक्खूनं एकट्ठाने सेनासनानि पञ्ञापेति, आसन्नेपि दूरेपि सेनासनं पञ्ञापेति, गन्तुं असक्कोन्ते इद्धिया नेती”ति. अथ नं भिक्खू कालेपि विकालेपि– “अम्हाकं, आवुसो, जीवकम्बवने सेनासनं पञ्ञापेहि, अम्हाकं मद्दकुच्छिस्मिं मिगदाये”ति एवं सेनासनं उद्दिसापेत्वा तस्स इद्धिं पस्सन्ता गच्छन्ति. सोपि इद्धिया मनोमये काये अभिसङ्खरित्वा एकेकस्स थेरस्स एकेकं अत्तना सदिसं भिक्खुं दत्वा अङ्गुलिया जलमानाय पुरतो गन्त्वा “अयं मञ्चो इदं पीठन्”ति-आदीनि वत्वा सेनासनं पञ्ञापेत्वा पुन अत्तनो वसनट्ठानमेव आगच्छति अयमेत्थ सङ्खेपो, वित्थारतो पनिदं वत्थु पाळियं आगतमेव. सत्था इदमेव कारणं अट्ठुप्पत्तिं कत्वा अपरभागे अरियगणमज्झे निसिन्नो थेरं सेनासनपञ्ञापकानं अग्गट्ठाने ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं सेनासनपञ्ञापकानं यदिदं दब्बो मल्लपुत्तो”ति (a. नि. 1.209; 214). वुत्तम्पि चेतं अपदाने (अप. थेर 2.54, 108-149)–
“पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
“ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
“अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
“एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
“रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
“वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
“तदाहं हंसवतियं, सेट्ठिपुत्तो महायसो;
उपेत्वा लोकपज्जोतं, अस्सोसिं धम्मदेसनं.
“सेनासनानि भिक्खूनं, पञ्ञापेन्तं ससावकं;
कित्तयन्तस्स वचनं, सुणित्वा मुदितो अहं.
“अधिकारं ससङ्घस्स, कत्वा तस्स महेसिनो;
निपच्च सिरसा पादे, तं ठानमभिपत्थयिं.
“तदाह स महावीरो, मम कम्मं पकित्तयं;
यो ससङ्घमभोजेसि, सत्ताहं लोकनायकं.
“सोयं कमलपत्तक्खो, सीहंसो कनकत्तचो;
मम पादमूले निपति, पत्थयं ठानमुत्तमं.
“सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
“सावको तस्स बुद्धस्स, दब्बो नामेन विस्सुतो;
सेनासनपञ्ञापको, अग्गो हेस्सतियं तदा.
“तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
“सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
“पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.
“एकनवुतितो कप्पे, विपस्सी नाम नायको;
उप्पज्जि चारुदस्सनो, सब्बधम्मविपस्सको.
“दुट्ठचित्तो उपवदिं, सावकं तस्स तादिनो;
सब्बासवपरिक्खीणं, सुद्धोति च विजानिय.
“तस्सेव नरवीरस्स, सावकानं महेसिनं;
सलाकञ्च गहेत्वान, खीरोदनमदासहं.
“इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
“सासनं जोतयित्वान, अभिभुय्य कुतित्थिये;
विनेय्ये विनयित्वाव, निब्बुतो सो ससावको.
“ससिस्से निब्बुते नाथे, अत्थमेन्तम्हि सासने;
देवा कन्दिंसु संविग्गा, मुत्तकेसा रुदम्मुखा.
“निब्बायिस्सति धम्मक्खो, न पस्सिसाम सुब्बते;
न सुणिस्साम सद्धम्मं, अहो नो अप्पपुञ्ञता.
“तदायं पथवी सब्बा, अचला सा चलाचला;
सागरो च ससोकोव, विनदी करुणं गिरं.
“चतुद्दिसा दुन्दुभियो, नादयिंसु अमानुसा;
समन्ततो असनियो, फलिंसु च भयावहा.
“उक्का पतिंसु नभसा, धूमकेतु च दिस्सति;
सधूमा जालवट्टा च, रविंसु करुणं मिगा.
“उप्पादे दारुणे दिस्वा, सासनत्थङ्गसूचके;
संविग्गा भिक्खवो सत्त, चिन्तयिम्ह मयं तदा.
“सासनेन विनाम्हाकं, जीवितेन अलं मयं;
पविसित्वा महारञ्ञं, युञ्जाम जिनसासने.
“अद्दसम्ह तदारञ्ञे, उब्बिद्धं सेलमुत्तमं;
निस्सेणिया तमारुय्ह, निस्सेणिं पातयिम्हसे.
“तदा ओवदि नो थेरो, बुद्धुप्पादो सुदुल्लभो;
सद्धातिदुल्लभा लद्धा, थोकं सेसञ्च सासनं.
“निपतन्ति खणातीता, अनन्ते दुक्खसागरे;
तस्मा पयोगो कत्तब्बो, याव ठाति मुने मतं.
“अरहा आसि सो थेरो, अनागामी तदानुगो;
सुसीला इतरे युत्ता, देवलोकं अगम्हसे.
“निब्बुतो तिण्णसंसारो, सुद्धावासे च एकको;
अहञ्च पक्कुसाति च, सभियो बाहियो तथा.
“कुमारकस्सपो, चेव, तत्थ तत्थूपगा मयं;
संसारबन्धना मुत्ता, गोतमेनानुकम्पिता.
“मल्लेसु कुसिनारायं, गब्भे जातस्स मे सतो;
माता मता चितारुळ्हा, ततो निप्पतितो अहं.
“पतितो दब्बपुञ्जम्हि, ततो दब्बोति विस्सुतो;
ब्रह्मचारीबलेनाहं, विमुत्तो सत्तवस्सिको.
“खीरोदनबलेनाहं पञ्चहङ्गेहुपागतो;
खीणासवोपवादेन, पापेहि बहु चोदितो.
“उभो पुञ्ञञ्च पापञ्च, वीतिवत्तोम्हि दानिहं;
पत्वान परमं सन्तिं, विहरामि अनासवो.
“सेनासनं पञ्ञापयिं, हासयित्वान सुब्बते;
जिनो तस्मिं गुणे तुट्ठो, एतदग्गे ठपेसि मं.
“किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
“स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
“पटिसम्भिदा चतस्सो…पे…कतं बुद्धस्स सासनन्”ति;
एवंभूतं पन तं येन पुब्बे एकस्स खीणासवत्थेरस्स अनुद्धंसनवसेन कतेन पापकम्मेन बहूनि वस्ससतसहस्सानि निरये पच्चि, ताय एव कम्मपिलोतिकाय चोदियमाना मेत्तियभूमजका भिक्खू “इमिना मयं कल्याणभत्तिकस्स गहपतिनो अन्तरे परिभेदिता”ति दुग्गहितगाहिनो अमूलकेन पाराजिकेन धम्मेन अनुद्धंसेसुं; तस्मिञ्च अधिकरणे सङ्घेन सतिविनयेन वूपसमिते अयं थेरो लोकानुकम्पाय अत्तनो गुणे विभावेन्तो “यो दुद्दमियो”ति इमं गाथं अभासि; 5. तत्थ योति अनियमितनिद्देसो, तस्स “सो”ति इमिना नियमत्तं दट्ठब्बं; उभयेनपि अञ्ञं विय कत्वा अत्तानमेव वदति; दुद्दमियोति दुद्दमो, दमेतुं असक्कुणेय्यो; इदञ्च अत्तनो पुथुज्जनकाले दिट्ठिगतानं विसूकायिकानं किलेसानं मदालेपचित्तस्स विप्फन्दितं इन्द्रियानं अवूपसमनञ्च चिन्तेत्वा वदति; दमेनाति उत्तमेन अग्गमग्गदमेन, तेन हि दन्तो पुन दमेतब्बताभावतो “दन्तो”ति वत्तब्बतं अरहति, न अञ्ञेन; अथ वा दमेनाति दमकेन पुरिसदम्मसारथिना दमितो दब्बोति द्रब्यो, भब्बोति अत्थो; तेनाह भगवा इममेव थेरं सन्धाय– “न खो, दब्ब, दब्बा एवं निब्बेठेन्ती”ति (पारा. 384; चूळव. 193) सन्तुसितोति यथालद्धपच्चयसन्तोसेन झानसमापत्तिसन्तोसेन मग्गफलसन्तोसेन च सन्तुट्ठो; वितिण्णकङ्खोति सोळसवत्थुकाय अट्ठवत्थुकाय च कङ्खाय पठममग्गेनेव समुग्घाटितत्ता विगतकङ्खो; विजितावीति पुरिसाजानीयेन विजेतब्बस्स सब्बस्सपि संकिलेसपक्खस्स विजितत्ता विधमितत्ता विजितावी; अपेतभेरवोति पञ्चवीसतिया भयानं सब्बसो अपेतत्ता अपगतभेरवो अभयूपरतो पुन दब्बोति नामकित्तनं; परिनिब्बुतोति द्वे परिनिब्बानानि किलेसपरिनिब्बानञ्च, या स-उपादिसेसनिब्बानधातु, खन्धपरिनिब्बानञ्च, या अनुपादिसेसनिब्बानधातु; तेसु इध किलेसपरिनिब्बानं अधिप्पेतं, तस्मा पहातब्बधम्मानं मग्गेन सब्बसो पहीनत्ता किलेसपरिनिब्बानेन परिनिब्बुतोति अत्थो; ठितत्तोति ठितसभावो अचलो इट्ठादीसु तादिभावप्पत्तिया लोकधम्मेहि अकम्पनीयो; हीति च हेतु-अत्थे निपातो, तेन यो पुब्बे दुद्दमो हुत्वा ठितो यस्मा दब्बत्ता सत्थारा उत्तमेन दमेन दमितो सन्तुसितो वितिण्णकङ्खो विजितावी अपेतभेरवो, तस्मा सो दब्बो परिनिब्बुतो ततोयेव च ठितत्तो, एवंभूते च तस्मिं चित्तपसादोव कातब्बो, न पसादञ्ञथत्तन्ति परनेय्यबुद्धिके सत्ते अनुकम्पन्तो थेरो अञ्ञं ब्याकासि;
दब्बत्थेरगाथावण्णना निट्ठिता;