4. पुण्णत्थेरगाथावण्णना
सब्भिरेव समासेथाति आयस्मतो पुण्णत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स दसबलस्स उप्पत्तितो पुरेतरमेव हंसवतीनगरे ब्राह्मणमहासालकुले निब्बत्तो अनुक्कमेन विञ्ञुतं पत्तो सत्थरि लोके उप्पज्जन्ते एकदिवसं बुद्धानं धम्मदेसनाकाले हेट्ठा वुत्तनयेन महाजनेन सद्धिं विहारं गन्त्वा परिसपरियन्ते निसीदित्वा धम्मं सुणन्तो सत्थारं एकं भिक्खुं धम्मकथिकानं अग्गट्ठाने ठपेन्तं दिस्वा “मयापि अनागते एवरूपेन भवितुं वट्टती”ति चिन्तेत्वा देसनावसाने वुट्ठिताय परिसाय सत्थारं उपसङ्कमित्वा निमन्तेत्वा हेट्ठा वुत्तनयेनेव महासक्कारं कत्वा भगवन्तं एवमाह– “भन्ते, अहं इमिना अधिकारकम्मेन नाञ्ञं सम्पत्तिं पत्थेमि. यथा पन सो भिक्खु इतो सत्तमदिवसमत्थके धम्मकथिकानं अग्गट्ठाने ठपितो, एवं अहम्पि अनागते एकस्स बुद्धस्स सासने धम्मकथिकानं भिक्खूनं अग्गो भवेय्यन्”ति पत्थनं अकासि. सत्था अनागतं ओलोकेत्वा तस्स पत्थनाय समिज्झनभावं दिस्वा “अनागते कप्पसतसहस्समत्थके गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सासने त्वं पब्बजित्वा धम्मकथिकानं अग्गो भविस्ससी”ति ब्याकासि. सो तत्थ यावजीवं कल्याणधम्मं कत्वा ततो चुतो कप्पसतसहस्सं पुञ्ञञाणसम्भारं सम्भरन्तो देवमनुस्सेसु संसरित्वा अम्हाकं भगवतो काले कपिलवत्थुनगरस्स अविदूरे दोणवत्थुनामके ब्राह्मणगामे ब्राह्मणमहासालकुले अञ्ञासिकोण्डञ्ञत्थेरस्स भागिनेय्यो हुत्वा निब्बत्ति. तस्स नामग्गहणदिवसे “पुण्णो”ति नामं अकंसु. सो सत्थरि अभिसम्बोधिं पत्वा पवत्तवरधम्मचक्के अनुपुब्बेन राजगहं गन्त्वा तं उपनिस्साय विहरन्ते अञ्ञासिकोण्डञ्ञत्थेरस्स सन्तिके पब्बजित्वा लद्धूपसम्पदो सब्बं पुब्बकिच्चं कत्वा पधानमनुयुञ्जन्तो पब्बजितकिच्चं मत्थकं पापेत्वाव “दसबलस्स सन्तिकं गमिस्सामी”ति मातुलत्थेरेन सद्धिं सत्थु सन्तिकं अगन्त्वा कपिलवत्थुसामन्तायेव ओहीयित्वा योनिसोमनसिकारे कम्मं करोन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. वुत्तम्पि चेतं अपदाने (अप. थेर 1.1.434-440)–
“अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
पुरक्खतोम्हि सिस्सेहि, उपगच्छिं नरुत्तमं.
“पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेसि, संखित्तेन महामुनि.
“ताहं धम्मं सुणित्वान, अभिवादेत्वान सत्थुनो;
अञ्जलिं पग्गहेत्वान, पक्कमिं दक्खिणामुखो.
“संखित्तेन सुणित्वान, वित्थारेन अभासयिं;
सब्बे सिस्सा अत्तमना, सुत्वान मम भासतो.
“सकं दिट्ठिं विनोदेत्वा, बुद्धे चित्तं पसादयुं;
संखित्तेनपि देसेमि, वित्थारेन तथेवहं.
“अभिधम्मनयञ्ञूहं, कथावत्थुविसुद्धिया;
सब्बेसं विञ्ञापेत्वान, विहरामि अनासवो.
“इतो पञ्चसते कप्पे, चतुरो सुप्पकासका;
सत्तरतनसम्पन्ना, चतुदीपम्हि इस्सरा.
“पटिसम्भिदा चतस्सो…पे… कतं बुद्धस्स सासनन्”ति;
तस्स पन पुण्णत्थेरस्स सन्तिके पब्बजिता कुलपुत्ता पञ्चसता अहेसुं; थेरो सयं दसकथावत्थुलाभिताय तेपि दसहि कथावत्थूहि ओवदि; ते तस्स ओवादे ठत्वा सब्बेव अरहत्तं पत्ता; ते अत्तनो पब्बजितकिच्चं मत्थकप्पत्तं ञत्वा उपज्झायं उपसङ्कमित्वा आहंसु– “भन्ते, अम्हाकं किच्चं मत्थकप्पत्तं, दसन्नञ्चम्ह कथावत्थूनं लाभिनो, समयो, दानि नो दसबलं पस्सितुन्”ति; थेरो तेसं वचनं सुत्वा चिन्तेसि– “मम दसकथावत्थुलाभितं सत्था जानाति अहं धम्मं देसेन्तो दस कथावत्थूनि अमुञ्चित्वाव देसेमि, मयि गच्छन्ते सब्बेपिमे भिक्खू मं परिवारेत्वा गच्छिस्सन्ति, एवं गणसङ्गणिकाय गन्त्वा पन अयुत्तं मय्हं दसबलं पस्सितुं, इमे ताव गन्त्वा पस्सन्तू”ति ते भिक्खू आह– “आवुसो, तुम्हे पुरतो गन्त्वा तथागतं पस्सथ, मम वचनेन चस्स पादे वन्दथ, अहम्पि तुम्हाकं गतमग्गेनागमिस्सामी”ति; ते थेरा सब्बेपि दसबलस्स जातिभूमिरट्ठवासिनो सब्बे खीणासवा सब्बे दसकथावत्थुलाभिनो अत्तनो उपज्झायस्स ओवादं सम्पटिच्छित्वा थेरं वन्दित्वा अनुपुब्बेन चारिकं चरन्ता सट्ठियोजनमग्गं अतिक्कम्म राजगहे वेळुवनमहाविहारं गन्त्वा दसबलस्स पादे वन्दित्वा एकमन्तं निसीदिंसु; आचिण्णं खो पनेतं बुद्धानं भगवन्तानं आगन्तुकेहि भिक्खूहि सद्धिं पटिसम्मोदितुन्ति भगवा तेहि सद्धिं– “कच्चि, भिक्खवे, खमनीयन्”ति-आदिना नयेन मधुरपटिसन्थारं कत्वा “कुतो च तुम्हे, भिक्खवे, आगच्छथा”ति पुच्छि अथ तेहि “जातिभूमितो”ति वुत्ते “को नु खो, भिक्खवे, जातिभूमियं जातिभूमकानं भिक्खूनं सब्रह्मचारीनं एवं सम्भावितो ‘अत्तना च अप्पिच्छो अप्पिच्छकथञ्च भिक्खूनं कत्ता”’ति (म. नि. 1.252) दसकथावत्थुलाभिं भिक्खुं पुच्छि; तेपि “पुण्णो नाम, भन्ते, आयस्मा मन्ताणिपुत्तो”ति आरोचयिंसु; तं कथं सुत्वा आयस्मा सारिपुत्तो थेरस्स दस्सनकामो अहोसि; अथ सत्था राजगहतो सावत्थिं अगमासि पुण्णत्थेरोपि दसबलस्स तत्थ आगतभावं सुत्वा– “सत्थारं पस्सिस्सामी”ति गन्त्वा अन्तोगन्धकुटियंयेव तथागतं सम्पापुणि; सत्था तस्स धम्मं देसेसि; थेरो धम्मं सुत्वा दसबलं वन्दित्वा पटिसल्लानत्थाय अन्धवनं गन्त्वा अञ्ञतरम्हि रुक्खमूले दिवाविहारं निसीदि; सारिपुत्तत्थेरोपि तस्सागमनं सुत्वा सीसानुलोकिको गन्त्वा ओकासं सल्लक्खेत्वा तं रुक्खमूले निसिन्नं उपसङ्कमित्वा थेरेन सद्धिं सम्मोदित्वा, तं सत्तविसुद्धिक्कमं पुच्छि; थेरोपिस्स पुच्छितपुच्छितं ब्याकरोन्तो रथविनीतूपमाय चित्तं आराधेसि, ते अञ्ञमञ्ञस्स सुभासितं समनुमोदिंसु; अथ सत्था अपरभागे भिक्खुसङ्घमज्झे निसिन्नो थेरं “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं धम्मकथिकानं यदिदं पुण्णो”ति (a. नि. 1.188, 196) धम्मकथिकानं अग्गट्ठाने ठपेसि; सो एकदिवसं अत्तनो विमुत्तिसम्पत्तिं पच्चवेक्खित्वा “सत्थारं निस्साय अहञ्चेव अञ्ञे च बहू सत्ता संसारदुक्खतो विप्पमुत्ता, बहूपकारा वत सप्पुरिससंसेवा”ति पीतिसोमनस्सजातो उदानवसेन पीतिवेगविस्सट्ठं “सब्भिरेव समासेथा”ति गाथं अभासि; 4. तत्थ सब्भिरेवाति सप्पुरिसेहि एव; सन्तोति पनेत्थ बुद्धादयो अरिया अधिप्पेता; ते हि अनवसेसतो असतं धम्मं पहाय सद्धम्मे उक्कंसगतत्ता सातिसयं पसंसियत्ता च विसेसतो “सन्तो सप्पुरिसा”ति च वुच्चन्ति; समासेथाति समं आसेथ सह वसेय्य; ते पयिरुपासन्तो तेसं सुस्सूसन्तो दिट्ठानुगतिञ्च आपज्जन्तो समानवासो भवेय्याति अत्थो; पण्डितेहत्थदस्सिभीति तेसं थोमना; पण्डा वुच्चति पञ्ञा, सा इमेसं सञ्जाताति पण्डिता; ततो एव अत्तत्थादिभेदं अत्थं अविपरीततो पस्सन्तीति अत्थदस्सिनो; तेहि पण्डितेहि अत्थदस्सीभि समासेथ; कस्माति चे? यस्मा ते सन्तो पण्डिता, ते वा सम्मा सेवन्ता एकन्तहितभावतो मग्गञाणादीहेव अरणीयतो अत्थं, महागुणताय सन्तताय च महन्तं, अगाधभावतो गम्भीरञाणगोचरतो च गम्भीरं, हीनच्छन्दादीहि दट्ठुं असक्कुणेय्यत्ता इतरेहि च किच्छेन दट्ठब्बत्ता दुद्दसं दुद्दसत्ता सण्हनिपुणसभावत्ता निपुणञाणगोचरतो च निपुणं, निपुणत्ता एवं सुखुमसभावताय अणुं निब्बानं, अविपरीतट्ठेन वा परमत्थसभावत्ता अत्थं, अरियभावकरत्ता महत्तनिमित्तताय महन्तं, अनुत्तानसभावताय गम्भीरं, दुक्खेन दट्ठब्बं न सुखेन दट्ठुं सक्काति दुद्दसं, गम्भीरत्ता दुद्दसं, दुद्दसत्ता गम्भीरन्ति चतुसच्चं, विसेसतो निपुणं अणुं, निरोधसच्चन्ति एवमेतं चतुसच्चं धीरा समधिगच्छन्ति धितिसम्पन्नताय धीरा चतुसच्चकम्मट्ठानभावनं उस्सुक्कापेत्वा सम्मदेव अधिगच्छन्ति; अप्पमत्ताति सब्बत्थ सति-अविप्पवासेन अप्पमादपटिपत्तिं पूरेन्ता; विचक्खणाति विपस्सनाभावनाय छेका कुसला; तस्मा सब्भिरेव समासेथाति योजना; पण्डितेहत्थदस्सिभीति वा एतं निस्सक्कवचनं; यस्मा पण्डितेहि अत्थदस्सीभि समुदायभूतेहि धीरा अप्पमत्ता विचक्खणा महन्तादिविसेसवन्तं अत्थं समधिगच्छन्ति, तस्मा तादिसेहि सब्भिरेव समासेथाति सम्बन्धो; एवमेसा थेरस्स पटिवेधदीपनेन अञ्ञाब्याकरणगाथापि अहोसीति;
पुण्णत्थेरगाथावण्णना निट्ठिता;