2. महाकोट्ठिकत्थेरगाथावण्णना

उपसन्तोति आयस्मतो महाकोट्ठिकत्थेरस्स गाथा. तस्स का उप्पत्ति? अयम्पि थेरो पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगकुले निब्बत्तित्वा विञ्ञुतं पत्तो मातापितूनं अच्चयेन कुटुम्बं सण्ठपेत्वा घरावासं वसन्तो एकदिवसं पदुमुत्तरस्स भगवतो धम्मदेसनाकाले हंसवतीनगरवासिके गन्धमालादिहत्थे येन बुद्धो येन धम्मो येन सङ्घो, तन्निन्ने तप्पोणे तप्पब्भारे गच्छन्ते दिस्वा महाजनेन सद्धिं उपगतो सत्थारं एकं भिक्खुं पटिसम्भिदापत्तानं अग्गट्ठाने ठपेन्तं दिस्वा “अयं किर इमस्मिं सासने पटिसम्भिदापत्तानं अग्गो, अहो वताहम्पि एकस्स बुद्धस्स सासने अयं विय पटिसम्भिदापत्तानं अग्गो भवेय्यन्”ति चिन्तेत्वा सत्थु देसनापरियोसाने वुट्ठिताय परिसाय भगवन्तं उपसङ्कमित्वा, “भन्ते, स्वे मय्हं भिक्खं गण्हथा”ति निमन्तेसि. सत्था अधिवासेसि. सो भगवन्तं अभिवादेत्वा पदक्खिणं कत्वा सकनिवेसनं गन्त्वा सब्बरत्तिं बुद्धस्स भिक्खुसङ्घस्स च निसज्जट्ठानं गन्धदाममालादामादीहि अलङ्करित्वा पणीतं खादनीयं भोजनीयं पटियादापेत्वा तस्सा रत्तिया अच्चयेन सके निवेसने भिक्खुसतसहस्सपरिवारं भगवन्तं विविधयागुखज्जकपरिवारं नानारससूपब्यञ्जनं गन्धसालिभोजनं भोजेत्वा भत्तकिच्चपरियोसाने चिन्तेसि– “महन्तं, खो, अहं ठानन्तरं पत्थेमि न खो पन मय्हं युत्तं एकदिवसमेव दानं दत्वा तं ठानन्तरं पत्थेतुं, अनुपटिपाटिया सत्त दिवसे दानं दत्वा पत्थेस्सामी”ति सो तेनेव नियामेन सत्त दिवसे महादानानि दत्वा भत्तकिच्चपरियोसाने दुस्सकोट्ठागारं विवरापेत्वा उत्तमं तिचीवरप्पहोनकं सुखुमवत्थं बुद्धस्स पादमूले ठपेत्वा भिक्खुसतसहस्सस्स च तिचीवरं दत्वा तथागतं उपसङ्कमित्वा, “भन्ते, यो सो भिक्खु तुम्हेहि इतो सत्तमदिवसमत्थके एतदग्गे ठपितो, अहम्पि सो भिक्खु विय अनागते उप्पज्जनकबुद्धस्स सासने पब्बजित्वा पटिसम्भिदापत्तानं अग्गो भवेय्यन्”ति वत्वा सत्थु पादमूले निपज्जित्वा पत्थनं अकासि. सत्था तस्स पत्थनाय समिज्झनभावं दिस्वा “अनागते इतो कप्पसतसहस्समत्थके गोतमो नाम बुद्धो लोके उप्पज्जिस्सति, तस्स सासने तव पत्थना समिज्झिस्सती”ति ब्याकासि. वुत्तम्पि चेतं अपदाने (अप. थेर 2.54.221-250)–
“पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
“ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
“अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
“एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
“रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
“वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
“तदाहं हंसवतियं, ब्राह्मणो वेदपारगू;
उपेच्च सब्बलोकग्गं, अस्सोसिं धम्मदेसनं.
“तदा सो सावकं वीरो, पभिन्नमतिगोचरं;
अत्थे धम्मे निरुत्ते च, पटिभाने च कोविदं.
“Ýhapesi एतदग्गम्हि, तं सुत्वा मुदितो अहं;
ससावकं जिनवरं, सत्ताहं भोजयिं तदा.
“दुस्सेहच्छादयित्वान, ससिस्सं बुद्धिसागरं;
निपच्च पादमूलम्हि, तं ठानं पत्थयिं अहं.
“ततो अवोच लोकग्गो, पस्सथेतं दिजुत्तमं;
विनतं पादमूले मे, कमलोदरसप्पभं.
“बुद्धसेट्ठस्स भिक्खुस्स, ठानं पत्थयते अयं;
ताय सद्धाय चागेन, सद्धम्मस्सवनेन च.
“सब्बत्थ सुखितो हुत्वा, संसरित्वा भवाभवे;
अनागतम्हि अद्धाने, लच्छसेतं मनोरथं.
“सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
“तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कोट्ठिको नाम नामेन, हेस्सति सत्थु सावको.
“तं सुत्वा मुदितो हुत्वा, यावजीवं तदा जिनं;
मेत्तचित्तो परिचरिं, सतो पञ्ञा समाहितो.
“तेन कम्मविपाकेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
“सतानं तीणिक्खत्तुञ्च, देवरज्जमकारयिं;
सतानं पञ्चक्खत्तुञ्च, चक्कवत्ती अहोसहं.
“पदेसरज्जं विपुलं, गणनातो असङ्खियं;
सब्बत्थ सुखितो आसिं, तस्स कम्मस्स वाहसा.
“दुवे भवे संसरामि, देवत्ते अथ मानुसे;
अञ्ञं गतिं न गच्छामि, सुचिण्णस्स इदं फलं.
“दुवे कुले पजायामि, खत्तिये अथ ब्राह्मणे;
नीचे कुले न जायामि, सुचिण्णस्स इदं फलं.
“पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;
सावत्थियं विप्पकुले, पच्चाजातो महद्धने.
“माता चन्दवती नाम, पिता मे अस्सलायनो;
यदा मे पितरं बुद्धो, विनयी सब्बसुद्धिया.
“तदा पसन्नो सुगते, पब्बजिं अनगारियं;
मोग्गल्लानो आचरियो, उपज्झा सारिसम्भवो.
“केसेसु छिज्जमानेसु, दिट्ठि छिन्ना समूलिका;
निवासेन्तो च कासावं, अरहत्तमपापुणिं.
“अत्थधम्मनिरुत्तीसु, पटिभाने च मे मति;
पभिन्ना तेन लोकग्गो, एतदग्गे ठपेसि मं.
“असन्दिट्ठं वियाकासिं, उपतिस्सेन पुच्छितो;
पटिसम्भिदासु तेनाहं, अग्गो सम्बुद्धसासने.
“किलेसा झापिता मय्हं, भवा सब्बे समूहता;
नागोव बन्धनं छेत्वा, विहरामि अनासवो.
“स्वागतं वत मे आसि, मम बुद्धस्स सन्तिके;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.
“पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनन्”ति.
एवं सो तत्थ तत्थ भवे पुञ्ञञाणसम्भारं सम्भरन्तो अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति. कोट्ठिकोतिस्स नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गहेत्वा ब्राह्मणसिप्पे निप्फत्तिं गतो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा उपसम्पन्नकालतो पट्ठाय विपस्सनाय कम्मं करोन्तो सह पटिसम्भिदाहि अरहत्तं पत्वा पटिसम्भिदासु चिण्णवसी हुत्वा अभिञ्ञाते अभिञ्ञाते महाथेरे उपसङ्कमित्वा पञ्हं पुच्छन्तोपि दसबलं उपसङ्कमित्वा पञ्हं पुच्छन्तोपि पटिसम्भिदासुयेव पञ्हं पुच्छि. एवमयं थेरो तत्थ कताधिकारताय चिण्णवसीभावेन च पटिसम्भिदापत्तानं अग्गो जातो. अथ नं सत्था महावेदल्लसुत्तं (म. नि. 1.449 आदयो) अट्ठुप्पत्तिं कत्वा पटिसम्भिदापत्तानं अग्गट्ठाने ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं पटिसम्भिदापत्तानं यदिदं महाकोट्ठिको”ति (a. नि. 1.209, 218). सो अपरेन समयेन विमुत्तिसुखं पटिसंवेदेन्तो उदानवसेन–
2. “उपसन्तो उपरतो, मन्तभाणी अनुद्धतो;
धुनाति पापके धम्मे, दुमपत्तंव मालुतो”ति.–

इत्थं सुदं आयस्मा महाकोट्ठिकत्थेरो गाथं अभासि.

तत्थ उपसन्तोति मनच्छट्ठानं इन्द्रियानं उपसमनेन निब्बिसेवनभावकरणेन उपसन्तो. उपरतोति सब्बस्मा पापकरणतो ओरतो विरतो. मन्तभाणीति मन्ता वुच्चति पञ्ञा, ताय पन उपपरिक्खित्वा भणतीति मन्तभाणी, कालवादी-आदिभावं अविस्सज्जेन्तोयेव भणतीति अत्थो. मन्तभणनवसेन वा भणतीति मन्तभाणी, दुब्भासिततो विना अत्तनो भासनवसेन चतुरङ्गसमन्नागतं सुभासितंयेव भणतीति अत्थो. जाति-आदिवसेन अत्तनो अनुक्कंसनतो न उद्धतोति अनुद्धतो अथ वा तिण्णं कायदुच्चरितानं वूपसमनेन ततो पटिविरतिया उपसन्तो, तिण्णं मनोदुच्चरितानं उपरमणेन पजहनेन उपरतो, चतुन्नं वचीदुच्चरितानं अप्पवत्तिया परिमितभाणिताय मन्तभाणी, तिविधदुच्चरितनिमित्त-उप्पज्जनकस्स उद्धच्चस्स अभावतो अनुद्धतो. एवं पन तिविधदुच्चरितप्पहानेन सुद्धे सीले पतिट्ठितो, उद्धच्चप्पहानेन समाहितो, तमेव समाधिं पदट्ठानं कत्वा विपस्सनं वड्ढेत्वा मग्गपटिपाटिया धुनाति पापके धम्मे लामकट्ठेन पापके सब्बेपि संकिलेसधम्मे निद्धुनाति, समुच्छेदवसेन पजहति यथा किं? दुमपत्तंव मालुतो, यथा नाम दुमस्स रुक्खस्स पत्तं पण्डुपलासं मालुतो वातो धुनाति, बन्धनतो वियोजेन्तो नीहरति, एवं यथावुत्तपटिपत्तियं ठितो पापधम्मे अत्तनो सन्तानतो नीहरति, एवमयं थेरस्स अञ्ञापदेसेन अञ्ञाब्याकरणगाथापि होतीति वेदितब्बा.
एत्थ च कायवचीदुच्चरितप्पहानवचनेन पयोगसुद्धिं दस्सेति, मनोदुच्चरितप्पहानवचनेन आसयसुद्धिं. एवं पयोगासयसुद्धस्स “अनुद्धतो”ति इमिना उद्धच्चाभाववचनेन तदेकट्ठताय नीवरणप्पहानं दस्सेति. तेसु पयोगसुद्धिया सीलसम्पत्ति विभाविता, आसयसुद्धिया समथभावनाय उपकारकधम्मपरिग्गहो, नीवरणप्पहानेन समाधिभावना, “धुनाति पापके धम्मे”ति इमिना पञ्ञाभावना विभाविता होति. एवं अधिसीलसिक्खादयो तिस्सो सिक्खा, तिविधकल्याणं सासनं, तदङ्गप्पहानादीनि तीणि पहानानि, अन्तद्वयपरिवज्जनेन सद्धिं मज्झिमाय पटिपत्तिया पटिपज्जनं, अपायभवादीनं समतिक्कमनूपायो च यथारहं निद्धारेत्वा योजेतब्बा. इमिना नयेन सेसगाथासुपि यथारहं अत्थयोजना वेदितब्बा. अत्थमत्तमेव पन तत्थ तत्थ अपुब्बं वण्णयिस्साम. “इत्थं सुदं आयस्मा महाकोट्ठिको”ति इदं पूजावचनं, यथा तं महामोग्गल्लानोति.

महाकोट्ठिकत्थेरगाथावण्णना निट्ठिता.