“दिस्वा नभे चङ्कमन्तं, एवं चिन्तेसहं तदा;
देवो नु खो अयं सत्तो, उदाहु मनुजो अयं.
“न मे सुतो वा दिट्ठो वा, महिया एदिसो नरो;
अपि मन्तपदं अत्थि, अयं सत्था भविस्सति.
“एवाहं चिन्तयित्वान, सकं चित्तं पसादयिं;
नानापुप्फञ्च गन्धञ्च, सन्निपातेसहं तदा.
“पुप्फासनं पञ्ञापेत्वा, साधुचित्तं मनोरमं;
नरसारथिनं अग्गं, इदं वचनमब्रविं.
“इदं मे आसनं वीर, पञ्ञत्तं तवनुच्छवं;
हासयन्तो ममं चित्तं, निसीद कुसुमासने.
“निसीदि तत्थ भगवा, असम्भीतोव केसरी;
सत्तरत्तिन्दिवं बुद्धो, पवरे कुसुमासने.
“नमस्समानो अट्ठासिं, सत्तरत्तिन्दिवं अहं;
वुट्ठहित्वा समाधिम्हा, सत्था लोके अनुत्तरो;
मम कम्मं पकित्तेन्तो, इदं वचनमब्रवि.
“भावेहि बुद्धानुस्सतिं, भावनानमनुत्तरं;
इमं सतिं भावयित्वा, पूरयिस्ससि मानसं.
“तिंसकप्पसहस्सानि देवलोके रमिस्ससि;
असीतिक्खत्तुं देविन्दो, देवरज्जं करिस्ससि;
सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्ससि.
“पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोस्ससि तं सब्बं, बुद्धानुस्सतिया फलं.
“भवाभवे संसरन्तो, महाभोगं लभिस्ससि;
भोगे ते ऊनता नत्थि, बुद्धानुस्सतिया फलं.
“कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
“असीतिकोटिं छड्डेत्वा, दासे कम्मकरे बहू;
गोतमस्स भगवतो, सासने पब्बजिस्ससि.
“आराधयित्वा सम्बुद्धं, गोतमं सक्यपुङ्गवं;
सुभूति नाम नामेन, हेस्ससि सत्थु सावको.
“भिक्खुसङ्घे निसीदित्वा, दक्खिणेय्यगुणम्हि तं;
तथारणविहारे च, द्वीसु अग्गे ठपेस्ससि.
“इदं वत्वान सम्बुद्धो, जलजुत्तमनामको;
नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.
“सासितो लोकनाथेन, नमस्सित्वा तथागतं;
सदा भावेमि मुदितो, बुद्धानुस्सतिमुत्तमं.
“तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.
“असीतिक्खत्तुं देविन्दो, देवरज्जमकारयिं;
सहस्सक्खत्तुं राजा च, चक्कवत्ती अहोसहं.
“पदेसरज्जं विपुलं, गणनातो असङ्खियं;
अनुभोमि सुसम्पत्तिं, बुद्धानुस्सतिया फलं.
“भवाभवे संसरन्तो, महाभोगं लभामहं;
भोगे मे ऊनता नत्थि, बुद्धानुस्सतिया फलं.
“सतसहस्सितो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धानुस्सतिया फलं.
“पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासनन्”ति.–
इत्थं सुदं आयस्मा सुभूतित्थेरो इमा गाथायो अभासित्थाति.
एवं पन सो तावतिंसभवने अपरापरं उप्पज्जनवसेन दिब्बसम्पत्तिं अनुभवित्वा ततो चुतो मनुस्सलोके अनेकसतक्खत्तुं चक्कवत्तिराजा च पदेसराजा च हुत्वा उळारं मनुस्ससम्पत्तिं अनुभवित्वा अथ अम्हाकं भगवतो काले सावत्थियं सुमनसेट्ठिस्स गेहे अनाथपिण्डिकस्स कनिट्ठो हुत्वा निब्बत्ति “सुभूती”तिस्स नामं अहोसि. तेन च समयेन अम्हाकं भगवा लोके उप्पज्जित्वा पवत्तवरधम्मचक्को अनुपुब्बेन राजगहं गन्त्वा तत्थ वेळुवनपटिग्गहणादिना लोकानुग्गहं करोन्तो राजगहं उपनिस्साय सीतवने विहरति. तदा अनाथपिण्डिको सेट्ठि सावत्थियं उट्ठानकभण्डं गहेत्वा अत्तनो सहायस्स राजगहसेट्ठिनो घरं गतो बुद्धुप्पादं सुत्वा सत्थारं सीतवने विहरन्तं उपसङ्कमित्वा पठमदस्सनेनेव सोतापत्तिफले पतिट्ठाय सत्थारं सावत्थिं आगमनत्थाय याचित्वा ततो पञ्चचत्तालीसयोजने मग्गे योजने योजने सतसहस्सपरिच्चागेन विहारे पतिट्ठापेत्वा सावत्थियं राजमानेन अट्ठकरीसप्पमाणं जेतस्स राजकुमारस्स उय्यानभूमिं कोटिसन्थारेन किणित्वा तत्थ भगवतो विहारं कारेत्वा अदासि. विहारपरिग्गहणदिवसे अयं सुभूतिकुटुम्बिको अनाथपिण्डिकसेट्ठिना सद्धिं गन्त्वा धम्मं सुणन्तो सद्धं पटिलभित्वा पब्बजि सो उपसम्पज्जित्वा द्वे मातिका पगुणा कत्वा कम्मट्ठानं कथापेत्वा अरञ्ञे समणधम्मं करोन्तो मेत्ताझानपादकं विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. सो धम्मं देसेन्तो यस्मा सत्थारा देसितनियामेन अनोदिस्सकं कत्वा धम्मं देसेति. तस्मा अरणविहारीनं अग्गो नाम जातो. पिण्डाय चरन्तो घरे घरे मेत्ताझानं समापज्जित्वा वुट्ठाय भिक्खं पटिग्गण्हाति “एवं दायकानं महप्फलं भविस्सती”ति. तस्मा दक्खिणेय्यानं अग्गो नाम जातो. तेनाह भगवा– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं अरणविहारीनं यदिदं सुभूति, दक्खिणेय्यानं यदिदं सुभूती”ति (a. नि. 1.198, 201). एवमयं महाथेरो अरहत्ते पतिट्ठाय अत्तना पूरितपारमीनं फलस्स मत्थकं पत्वा लोके अभिञ्ञातो अभिलक्खितो हुत्वा बहुजनहिताय जनपदचारिकं चरन्तो अनुपुब्बेन राजगहं अगमासि. राजा बिम्बिसारो थेरस्स आगमनं सुत्वा उपसङ्कमित्वा वन्दित्वा “इधेव, भन्ते, वसथा”ति वत्वा “निवासनट्ठानं करिस्सामी”ति पक्कन्तो विस्सरि. थेरो सेनासनं अलभन्तो अब्भोकासे वीतिनामेसि. थेरस्स आनुभावेन देवो न वस्सति. मनुस्सा अवुट्ठिताय उपद्दुता रञ्ञो निवेसनद्वारे उक्कुट्ठिमकंसु. राजा “केन नु खो कारणेन देवो न वस्सती”ति वीमंसन्तो “थेरस्स अब्भोकासवासेन मञ्ञे न वस्सती”ति चिन्तेत्वा तस्स पण्णकुटिं कारापेत्वा “इमिस्सा, भन्ते, पण्णकुटिया वसथा”ति वत्वा वन्दित्वा पक्कामि. थेरो कुटिकं पविसित्वा तिणसन्थारके पल्लङ्केन निसीदि. तदा पन देवो थोकं थोकं फुसायति, न सम्मा धारं अनुप्पवेच्छति. अथ थेरो लोकस्स अवुट्ठिकभयं विसमितुकामो अत्तनो अज्झत्तिकबाहिरवत्थुकस्स परिस्सयस्स अभावं पवेदेन्तो– 1. “छन्ना मे कुटिका सुखा निवाता, वस्स देव यथासुखं;
चित्तं मे सुसमाहितं विमुत्तं, आतापी विहरामि वस्स देवा”ति.–
गाथमाह.
तत्थ छन्न-सद्दो ताव “छन्ना सा कुमारिका इमस्स कुमारकस्स” (पारा. 296) “नच्छन्नं नप्पतिरूपन्”ति-आदीसु (पारा. 383) पतिरूपे आगतो. “छन्नं त्वेव, फग्गुण, फस्सायतनानन्”ति-आदीसु वचनविसिट्ठे सङ्ख्याविसेसे. “छन्नमतिवस्सति, विवटं नातिवस्सती”ति-आदीसु (उदा. 45; चूळव. 385) गहणे. “क्याहं ते नच्छन्नोपि करिस्सामी”ति-आदीसु निवासनपारुपने “आयस्मा छन्नो अनाचारं आचरती”ति-आदीसु (पारा. 424) पञ्ञत्तियं. “सब्बच्छन्नं सब्बपरिच्छन्नं (पाचि. 52, 54), छन्ना कुटि आहितो गिनी”ति (सु. नि. 18) च आदीसु तिणादीहि छादने. इधापि तिणादीहि छादनेयेव दट्ठब्बो, तस्मा तिणेन वा पण्णेन वा छन्ना यथा न वस्सति वस्सोदकपतनं न होति न ओवस्सति, एवं सम्मदेव छादिताति अत्थो. मे-सद्दो “किच्छेन मे अधिगतं, हलं दानि पकासितुन्”ति-आदीसु (महाव. 8; दी. नि. 2.65; म. नि. 1.281; 2.337; सं. नि. 1.172) करणे आगतो, मयाति अत्थो. “तस्स मे, भन्ते, भगवा संखित्तेन धम्मं देसेतू”ति-आदीसु (सं. नि. 3.182; a. नि. 4.257) सम्पदाने, मय्हन्ति अत्थो. “पुब्बेव मे, भिक्खवे, सम्बोधा अनभिसम्बुद्धस्स बोधिसत्तस्सेव सतो”आदीसु (म. नि. 1.206; सं. नि. 4.14) सामि-अत्थे आगतो. इधापि सामि-अत्थे एव दट्ठब्बो, ममाति अत्थो. किञ्चापि खीणासवानं ममायितब्बं नाम किञ्चि नत्थि लोकधम्मेहि अनुपलित्तभावतो, लोकसमञ्ञावसेन पन तेसम्पि “अहं ममा”ति वोहारमत्तं होति. तेनाह भगवा– “किन्ति मे सावका धम्मदायादा भवेय्युं, नो आमिसदायादा”ति (म. नि. 1.29). कुटिकाति पन मातुकुच्छिपि करजकायोपि तिणादिच्छदनो पतिस्सयोपि वुच्चति. तथा हि–
“मातरं कुटिकं ब्रूसि, भरियं ब्रूसि कुलावकं;
पुत्ते सन्तानके ब्रूसि, तण्हा मे ब्रूसि बन्धनन्”ति. (सं. नि. 1.19)–
आदीसु मातुकुच्छि “कुटिका”ति वुत्ता.
“अट्ठिकङ्कलकुटिके मंसन्हारुपसिब्बिते;
धिरत्थु पूरे दुग्गन्धे, परगत्ते ममायसी”ति. (थेरगा. 1153)–
आदीसु केसादिसमूहभूतो करजकायो. “कस्सपस्स भगवतो भगिनि कुटि ओवस्सति” (म. नि. 2.291) “कुटि नाम उल्लित्ता वा होति अवलित्ता वा”ति-आदीसु (पारा. 349) तिणछदनपतिस्सयो. इधापि सो एव वेदितब्बो पण्णसालाय अधिप्पेतत्ता. कुटि एव हि कुटिका, अपाकटकुटि “कुटिका”ति वुत्ता.
सुख-सद्दो पन “विपिट्ठिकत्वान सुखं दुखञ्च, पुब्बेव च सोमनस्सदोमनस्सन्”ति-आदीसु (सु. नि. 67) सुखवेदनायं आगतो. “सुखो बुद्धानमुप्पादो, सुखा सद्धम्मदेसना”ति-आदीसु (ध. प. 194) सुखमूले. “सुखस्सेतं, भिक्खवे, अधिवचनं यदिदं पुञ्ञानी”ति-आदीसु (a. नि. 7.62; इतिवु. 22) सुखहेतुम्हि. “यस्मा च, खो, महालि, रूपं सुखं सुखानुपतितं सुखावक्कन्तन्”ति-आदीसु (सं. नि. 3.60) सुखारम्मणे, “दिट्ठधम्मसुखविहारा एते, चुन्द, अरियस्स विनये”ति-आदीसु (म. नि. 1.82) अब्यापज्जे. “निब्बानं परमं सुखन्”ति-आदीसु (म. नि. 2.215; ध. प. 203-204) निब्बाने. “यावञ्चिदं, भिक्खवे, न सुकरं अक्खानेन पापुणितुं याव सुखा सग्गा”ति-आदीसु (म. नि. 3.225) सुखप्पच्चयट्ठाने. “सोवग्गिकं सुखविपाकं सग्गसंवत्तनिकन्”ति-आदीसु (दी. नि. 1.163; सं. नि. 1.130) इट्ठे, पियमनापेति अत्थो. इधापि इट्ठे सुखप्पच्चये वा दट्ठब्बो. सा हि कुटि अन्तो बहि च मनापभावेन सम्पादिता निवासनफासुताय “सुखा”ति वुत्ता. तथा नातिसीतनाति-उण्हताय उतुसुखसम्पत्तियोगेन कायिकचेतसिकसुखस्स पच्चयभावतो. निवाताति अवाता, फुसितग्गळपिहितवातपानत्ता वातपरिस्सयरहिताति अत्थो. इदं तस्सा कुटिका सुखभावविभावनं. सवाते हि सेनासने उतुसप्पायो न लब्भति, निवाते सो लब्भतीति. वस्साति पवस्स सम्मा धारं अनुप्पवेच्छ. देवाति अयं देव-सद्दो “इमानि ते, देव, चतुरासीति नगरसहस्सानि कुसवतीराजधानिप्पमुखानि, एत्थ देव, छन्दं जनेहि जीविते अपेक्खन्”ति-आदीसु (दी. नि. 2.266) सम्मुतिदेवे खत्तिये आगतो. “चातुमहाराजिका देवा वण्णवन्तो सुखबहुला”ति-आदीसु (दी. नि. 3.337) उपपत्तिदेवेसु. “तस्स देवातिदेवस्स, सासनं सब्बदस्सिनो”ति-आदीसु विसुद्धिदेवेसु विसुद्धिदेवानञ्हि भगवतो अतिदेवभावे वुत्ते इतरेसं वुत्तो एव होति. “विद्धे विगतवलाहके देवे”ति-आदीसु (म. नि. 1.486; सं. नि. 1.110; इतिवु. 27) आकासे. “देवो च कालेन कालं न सम्मा धारं अनुप्पवेच्छती”ति-आदीसु (a. नि. 4.70) मेघे पज्जुन्ने वा. इधापि मेघे पज्जुन्ने वा दट्ठब्बो. वस्साति हि ते आणापेन्तो थेरो आलपति. यथासुखन्ति यथारुचिं. तव वस्सनेन मय्हं बाहिरो परिस्सयो नत्थि, तस्मा यथाकामं वस्साति वस्सूपजीविसत्ते अनुग्गण्हन्तो वदति. इदानि अब्भन्तरे परिस्सयाभावं दस्सेन्तो “चित्तन्”ति-आदिमाह. तत्थ चित्तं मे सुसमाहितन्ति मम चित्तं सुट्ठु अतिविय सम्मा सम्मदेव एकग्गभावेन आरम्मणे ठपितं. तञ्च खो न नीवरणादिविक्खम्भनमत्तेन; अपि च खो विमुत्तं ओरम्भागिय-उद्धंभागियसङ्गहेहि सब्बसंयोजनेहि सब्बकिलेसधम्मतो च विसेसेन विमुत्तं, समुच्छेदप्पहानवसेन पटिपस्सद्धिप्पहानवसेन ते पजहित्वा ठितन्ति अत्थो. आतापीति वीरियवा. फलसमापत्ति-अत्थं विपस्सनारम्भवसेन दिट्ठधम्मसुखविहारत्थञ्च आरद्धवीरियो हुत्वा विहरामि, दिब्बविहारादीहि अत्तभावं पवत्तेमि, न पन किलेसप्पहानत्थं, पहातब्बस्सेव अभावतोति अधिप्पायो. “यथा पन बाहिरपरिस्सयाभावेन, देव, मया त्वं वस्सने नियोजितो, एवं अब्भन्तरपरिस्सयाभावेनपी”ति दस्सेन्तो पुनपि “वस्स, देवा”ति आह. अपरो नयो छन्नाति छादिता पिहिता. कुटिकाति अत्तभावो. सो हि “अनेकावयवस्स समुदायस्स अविज्जानीवरणस्स, भिक्खवे, पुग्गलस्स तण्हासंयुत्तस्स अयञ्चेव कायो समुदागतो, बहिद्धा च नामरूपन्”ति-आदीसु (सं. नि. 2.19) कायोति आगतो. “सिञ्च, भिक्खु, इमं नावं सित्ता ते लहुमेस्सती”ति-आदीसु (ध. प. 66) नावाति आगतो. “गहकारक दिट्ठोसि, गहकूटं विसङ्खतन्”ति (ध. प. 154) च आदीसु गहन्ति आगतो. “सत्तो गुहायं बहुनाभिछन्नो, तिट्ठं नरो मोहनस्मिं पगाळ्हो”ति-आदीसु (सु. नि. 778) गुहाति आगतो. “नेलङ्गो सेतपच्छादो, एकारो वत्तती रथो”ति-आदीसु (उदा. 65) रथोति आगतो. “पुन गेहं न काहसी”ति-आदीसु (ध. प. 154) गेहन्ति आगतो. “विवटा कुटि निब्बुतो गिनी”ति-आदीसु (सु. नि. 19) कुटीति आगतो. तस्मा इधापि सो “कुटिका”ति वुत्तो. अत्तभावो हि कट्ठादीनि पटिच्च लब्भमाना गेहनामिका कुटिका विय अट्ठि-आदिसञ्ञिते पथवीधातु-आदिके फस्सादिके च पटिच्च लब्भमानो “कुटिका”ति वुत्तो, चित्तमक्कटस्स निवासभावतो च. यथाह–
“अट्ठिकङ्कलकुटिवेसा, मक्कटावसथो इति;
मक्कटो पञ्चद्वाराय, कुटिकाय पसक्किय;
द्वारेनानुपरियाति, घट्टयन्तो पुनप्पुनन्”ति च.
सा पनेसा अत्तभावकुटिका थेरस्स तिण्णं छन्नं अट्ठन्नञ्च असंवरद्वारानं वसेन समति विज्झनकस्स रागादि-अवस्सुतस्स पञ्ञाय संवुतत्ता सम्मदेव पिहितत्ता “छन्ना”ति वुत्ता. तेनाह भगवा– “सोतानं संवरं ब्रूमि, पञ्ञायेते पिधीयरे”ति (सु. नि. 1041). वुत्तनयेन छन्नत्ता एव किलेसदुक्खाभावतो निरामिससुखसमङ्गिताय च सुखा सुखप्पत्ता, ततो एव च निवाता निहतमानमदथम्भसारम्भताय निवातवुत्तिका. अयञ्च नयो “मय्हं न संकिलेसधम्मानं संवरणमत्तेन सिद्धो, अथ खो अग्गमग्गसमाधिना सुट्ठु समाहितचित्तताय चेव अग्गमग्गपञ्ञाय सब्बसंयोजनेहि विप्पमुत्तचित्तताय चा”ति दस्सेन्तो आह “चित्तं मे सुसमाहितं विमुत्तन्”ति. एवंभूतो च “इदानाहं कतकरणीयो”ति न अप्पोस्सुक्को होमि, अथ खो आतापी विहरामि, सदेवकस्स लोकस्स हितसुखूपसंहारे उस्साहजातो भिक्खाचारकालेपि अनुघरं ब्रह्मविहारेनेव विहरामि. तस्मा त्वम्पि, देव, पज्जुन्न मय्हं पियं कातुकामतायपि वस्सूपजीवीनं सत्तानं अनुकम्पायपि वस्स सम्मा धारं अनुप्पवेच्छाति एवमेत्थ अत्थो दट्ठब्बो. एत्थ च थेरो “छन्ना मे कुटिका सुखा निवाता”ति इमिना लोकियलोकुत्तरभेदं अत्तनो अधिसीलसिक्खं दस्सेति. “चित्तं मे सुसमाहितन्”ति इमिना अधिचित्तसिक्खं. “विमुत्तन्”ति इमिना अधिपञ्ञासिक्खं. “आतापी विहरामी”ति इमिना दिट्ठधम्मसुखविहारं. अथ वा “छन्ना मे कुटिका सुखा निवाता”ति इमिना अनिमित्तविहारं दस्सेति किलेसवस्सपिधानमुखेन निच्चादिनिमित्तुग्घाटनदीपनतो. “चित्तं मे सुसमाहितन्”ति इमिना अप्पणिहितविहारं. “विमुत्तन्”ति इमिना सुञ्ञतविहारं. “आतापी विहरामी”ति इमिना तेसं तिण्णं विहारानं अधिगमूपायं. पठमेन वा दोसप्पहानं, दुतियेन रागप्पहानं, ततियेन मोहप्पहानं. तथा दुतियेन पठमदुतियेहि वा धम्मविहारसम्पत्तियो दस्सेति. ततियेन विमुत्तिसम्पत्तियो. “आतापी विहरामी”ति इमिना परहितपटिपत्तियं अतन्दितभावं दस्सेतीति दट्ठब्बं. एवं “यथानामा”ति गाथाय वुत्तानं धम्मविहारादीनं इमाय गाथाय दस्सितत्ता तत्थ अदस्सितेसु नामगोत्तेसु नामं दस्सेतुं “इत्थं सुदन्”ति-आदि वुत्तं. ये हि थेरा नाममत्तेन पाकटा, ते नामेन, ये गोत्तमत्तेन पाकटा, ते गोत्तेन, ये उभयथा पाकटा, ते उभयेनपि दस्सिस्सन्”ति. अयं पन थेरो नामेन अभिलक्खितो, न तथा गोत्तेनाति “इत्थं सुदं आयस्मा सुभूती”ति वुत्तं. तत्थ इत्थन्ति इदं पकारं, इमिना आकारेनाति अत्थो. सुदन्ति सु इदं, सन्धिवसेन इकारलोपो. सूति च निपातमत्तं, इदं गाथन्ति योजना. आयस्माति पियवचनमेतं गरुगारवसप्पतिस्सवचनमेतं. सुभूतीति नामकित्तनं. सो हि सरीरसम्पत्तियापि दस्सनीयो पासादिको, गुणसम्पत्तियापि. इति सुन्दराय सरीरावयवविभूतिया सीलसम्पत्तियादिविभूतिया च समन्नागतत्ता सुभूतीति पञ्ञायित्थ सीलसारादिथिरगुणयोगतो थेरो. अभासित्थाति कथेसि. कस्मा पनेते महाथेरा अत्तनो गुणे पकासेन्तीति? इमिना दीघेन अद्धुना अनधिगतपुब्बं परमगम्भीरं अतिविय सन्तं पणीतं अत्तना अधिगतं लोकुत्तरधम्मं पच्चवेक्खित्वा पीतिवेगसमुस्साहित-उदानवसेन सासनस्स निय्यानिकभावविभावनवसेन च परमप्पिच्छा अरिया अत्तनो गुणे पकासेन्ति, यथा तं लोकनाथो बोधनेय्य-अज्झासयवसेन “दसबलसमन्नागतो, भिक्खवे, तथागतो चतुवेसारज्जविसारदो”ति-आदिना अत्तनो गुणे पकासेति, एवमयं थेरस्स अञ्ञाब्याकरणगाथा होतीति.
परमत्थदीपनिया थेरगाथासंवण्णनाय
सुभूतित्थेरगाथावण्णना निट्ठिता.