1. एककनिपातो
1. पठमवग्गो
1. सुभूतित्थेरगाथावण्णना
इदानि छन्ना मे कुटिकाति-आदिनयप्पवत्तानं थेरगाथानं अत्थवण्णना होति. सा पनायं अत्थवण्णना यस्मा तासं तासं गाथानं अट्ठुप्पत्तिं पकासेत्वा वुच्चमाना पाकटा होति सुविञ्ञेय्या च. तस्मा तत्थ तत्थ अट्ठुप्पत्तिं पकासेत्वा अत्थवण्णनं करिस्सामाति. तत्थ छन्ना मे कुटिकातिगाथाय का उप्पत्ति? वुच्चते– इतो किर कप्पसतसहस्समत्थके अनुप्पन्नेयेव पदुमुत्तरे भगवति लोकनाथे हंसवतीनामके नगरे अञ्ञतरस्स ब्राह्मणमहासालस्स एको पुत्तो उप्पज्जि. तस्स “नन्दमाणवो”ति नामं अकंसु. सो वयप्पत्तो तयो वेदे उग्गण्हित्वा तत्थ सारं अपस्सन्तो अत्तनो परिवारभूतेहि चतुचत्तालीसाय माणवकसहस्सेहि सद्धिं पब्बतपादे इसिपब्बज्जं पब्बजित्वा अट्ठ समापत्तियो पञ्च च अभिञ्ञायो निब्बत्तेसि. अन्तेवासिकानम्पि कम्मट्ठानं आचिक्खि. तेपि न चिरेनेव झानलाभिनो अहेसुं. तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा हंसवतीनगरं उपनिस्साय विहरन्तो एकदिवसं पच्चूससमये लोकं volokento नन्दतापसस्स अन्तेवासिकजटिलानं अरहत्तूपनिस्सयं नन्दतापसस्स च द्वीहङ्गेहि समन्नागतस्स सावकट्ठानन्तरस्स पत्थनं दिस्वा पातोव सरीरपटिजग्गनं कत्वा पुब्बण्हसमये पत्तचीवरमादाय अञ्ञं कञ्चि अनामन्तेत्वा सीहो विय एकचरो नन्दतापसस्स अन्तेवासिकेसु फलाफलत्थाय गतेसु “बुद्धभावं मे जानातू”ति पस्सन्तस्सेव नन्दतापसस्स आकासतो ओतरित्वा पथवियं पतिट्ठासि. नन्दतापसो बुद्धानुभावञ्चेव लक्खणपारिपूरिञ्च दिस्वा लक्खणमन्ते सम्मसित्वा “इमेहि लक्खणेहि समन्नागतो नाम अगारं अज्झावसन्तो राजा होति चक्कवत्ती, पब्बजन्तो लोके विवटच्छदो सब्बञ्ञू बुद्धो होति. अयं पुरिसाजानीयो निस्संसयं बुद्धोति ञत्वा पच्चुग्गमनं कत्वा, पञ्चपतिट्ठितेन वन्दित्वा, आसनं पञ्ञापेत्वा, अदासि. निसीदि भगवा पञ्ञत्ते आसने. नन्दतापसोपि अत्तनो अनुच्छविकं आसनं गहेत्वा एकमन्तं निसीदि. तस्मिं समये चतुचत्तालीससहस्सजटिला पणीतपणीतानि ओजवन्तानि फलाफलानि गहेत्वा आचरियस्स सन्तिकं सम्पत्ता बुद्धानञ्चेव आचरियस्स च निसिन्नासनं ओलोकेन्ता आहंसु– “आचरिय, मयं ‘इमस्मिं लोके तुम्हेहि महन्ततरो नत्थी’ति विचराम, अयं पन पुरिसो तुम्हेहि महन्ततरो मञ्ञे”ति. नन्दतापसो, “ताता, किं वदेथ, सासपेन सद्धिं अट्ठसट्ठिसतसहस्सयोजनुब्बेधं सिनेरुं उपमेतुं इच्छथ, सब्बञ्ञुबुद्धेन सद्धिं मा मं उपमित्था”ति आह. अथ ते तापसा “सचे अयं ओरको अभविस्स, न अम्हाकं आचरियो एवं उपमं आहरेय्य, याव महा वतायं पुरिसाजानीयो”ति पादेसु निपतित्वा सिरसा वन्दिंसु. अथ ते आचरियो आह– “ताता, अम्हाकं बुद्धानं अनुच्छविको देय्यधम्मो नत्थि, भगवा च भिक्खाचारवेलायं इधागतो, तस्मा मयं यथाबलं देय्यधम्मं दस्साम, तुम्हे यं यं पणीतं फलाफलं आनीतं, तं तं आहरथा”ति वत्वा आहरापेत्वा हत्थे धोवित्वा सयं तथागतस्स पत्ते पतिट्ठापेसि. सत्थारा फलाफले पटिग्गहितमत्ते देवता दिब्बोजं पक्खिपिंसु. तापसो उदकम्पि सयमेव परिस्सावेत्वा अदासि. ततो भोजनकिच्चं निट्ठापेत्वा निसिन्ने सत्थरि सब्बे अन्तेवासिके पक्कोसित्वा सत्थु सन्तिके सारणीयं कथं कथेन्तो निसीदि. सत्था “भिक्खुसङ्घो आगच्छतू”ति चिन्तेसि. भिक्खू सत्थु चित्तं ञत्वा सतसहस्समत्ता खीणासवा आगन्त्वा सत्थारं वन्दित्वा एकमन्तं अट्ठंसु. नन्दतापसो अन्तेवासिके आमन्तेसि– “ताता, बुद्धानं निसिन्नासनम्पि नीचं, समणसतसहस्सस्सपि आसनं नत्थि, तुम्हेहि अज्ज उळारं भगवतो भिक्खुसङ्घस्स च सक्कारं कातुं वट्टति पब्बतपादतो वण्णगन्धसम्पन्नानि पुप्फानि आहरथा”ति. अचिन्तेय्यत्ता इद्धिविसयस्स मुहुत्तेनेव वण्णगन्धसम्पन्नानि पुप्फानि आहरित्वा बुद्धानं योजनप्पमाणं पुप्फासनं पञ्ञापेसुं. अग्गसावकानं तिगावुतं, सेसभिक्खूनं अड्ढयोजनिकादिभेदं, सङ्घनवकस्स उसभमत्तं अहोसि. एवं पञ्ञत्तेसु आसनेसु नन्दतापसो तथागतस्स पुरतो अञ्जलिं पग्गय्ह ठितो, “भन्ते, मय्हं दीघरत्तं हिताय सुखाय इमं पुप्फासनं अभिरुहथा”ति आह. निसीदि भगवा पुप्फासने. एवं निसिन्ने सत्थरि सत्थु आकारं ञत्वा भिक्खू अत्तनो अत्तनो पत्तासने निसीदिंसु. नन्दतापसो महन्तं पुप्फछत्तं गहेत्वा तथागतस्स मत्थके धारेन्तो अट्ठासि. सत्था “तापसानं अयं सक्कारो महप्फलो होतू”ति निरोधसमापत्तिं समापज्जि. सत्थु समापन्नभावं ञत्वा भिक्खूपि समापज्जिंसु. तथागते सत्ताहं निरोधं समापज्जित्वा निसिन्ने अन्तेवासिका भिक्खाचारकाले सम्पत्ते वनमूलफलाफलं परिभुञ्जित्वा सेसकाले बुद्धानं अञ्जलिं पग्गय्ह तिट्ठन्ति. नन्दतापसो पन भिक्खाचारम्पि अगन्त्वा पुप्फछत्तं धारेन्तो सत्ताहं पीतिसुखेनेव वीतिनामेति. सत्था निरोधतो वुट्ठाय अरणविहारि-अङ्गेन दक्खिणेय्यङ्गेन चाति द्वीहि अङ्गेहि समन्नागतं एकं सावकं “इसिगणस्स पुप्फासनानुमोदनं करोही”ति आणापेसि. सो चक्कवत्तिरञ्ञो सन्तिका पटिलद्धमहालाभो महायोधो विय तुट्ठमानसो अत्तनो विसये ठत्वा तेपिटकं बुद्धवचनं सम्मसित्वा अनुमोदनं अकासि. तस्स देसनावसाने सत्था सयं धम्मं देसेसि. देसनापरियोसाने सब्बे चतुचत्तालीससहस्सतापसा अरहत्तं पापुणिंसु. सत्था “एथ, भिक्खवो”ति हत्थं पसारेसि. तेसं तावदेव केसमस्सु अन्तरधायि. अट्ठ परिक्खारा काये पटिमुक्काव अहेसुं सट्ठिवस्सत्थेरा विय सत्थारं परिवारयिंसु. नन्दतापसो पन विक्खित्तचित्तताय विसेसं नाधिगच्छि. तस्स किर अरणविहारित्थेरस्स सन्तिके धम्मं सोतुं आरद्धकालतो पट्ठाय “अहो वताहम्पि अनागते उप्पज्जनकबुद्धस्स सासने इमिना सावकेन लद्धधुरं लभेय्यन्”ति चित्तं उदपादि. सो तेन परिवितक्केन मग्गफलपटिवेधं कातुं नासक्खि. तथागतं पन वन्दित्वा सम्मुखे ठत्वा आह– “भन्ते, येन भिक्खुना इसिगणस्स पुप्फासनानुमोदना कता, को नामायं तुम्हाकं सासने”ति. “अरणविहारि-अङ्गे दक्खिणेय्य-अङ्गे च एतदग्गं पत्तो एसो भिक्खू”ति. “भन्ते, य्वायं मया सत्ताहं पुप्फछत्तं धारेन्तेन सक्कारो कतो, तेन अधिकारेन न अञ्ञं सम्पत्तिं पत्थेमि, अनागते पन एकस्स बुद्धस्स सासने अयं थेरो विय द्वीहङ्गेहि समन्नागतो सावको भवेय्यन्”ति पत्थनमकासि. सत्था “समिज्झिस्सति नु, खो इमस्स तापसस्स पत्थना”ति अनागतंसञाणं पेसेत्वा ओलोकेन्तो कप्पसतसहस्सं अतिक्कमित्वा समिज्झनकभावं दिस्वा नन्दतापसं आह– “न ते अयं पत्थना मोघा भविस्सति, अनागते कप्पसतसहस्सं अतिक्कमित्वा गोतमो नाम बुद्धो उप्पज्जिस्सति, तस्स सन्तिके समिज्झिस्सती”ति वत्वा धम्मकथं कथेत्वा भिक्खुसङ्घपरिवुतो आकासं पक्खन्दि. नन्दतापसो याव चक्खुपथसमतिक्कमा सत्थारं भिक्खुसङ्घञ्च उद्दिस्स अञ्जलिं पग्गय्ह अट्ठासि. सो अपरभागे कालेन कालं सत्थारं उपसङ्कमित्वा धम्मं सुणि. अपरिहीनज्झानोव कालङ्कत्वा ब्रह्मलोके निब्बत्तो. ततो पन चुतो अपरानिपि पञ्च जातिसतानि पब्बजित्वा आरञ्ञको अहोसि. कस्सपसम्मासम्बुद्धकालेपि पब्बजित्वा आरञ्ञको हुत्वा गतपच्चागतवत्तं पूरेसि. एतं किर वत्तं अपरिपूरेत्वा महासावकभावं पापुणन्ता नाम नत्थि. गतपच्चागतवत्तं पन आगमट्ठकथासु वुत्तनयेनेव वेदितब्बं. सो वीसतिवस्ससहस्सानि गतपच्चागतवत्तं पूरेत्वा कालङ्कत्वा कामावचरदेवलोके तावतिंसभवने निब्बत्ति. वुत्तञ्हेतं अपदाने (अप. थेर 1.3.151)–
“हिमवन्तस्साविदूरे निसभो नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
“कोसियो नाम नामेन, जटिलो उग्गतापनो;
एकाकियो अदुतियो, वसामि निसभे तदा.
“फलं मूलञ्च पण्णञ्च, न भुञ्जामि अहं तदा;
पवत्तंव सुपाताहं, उपजीवामि तावदे.
“नाहं कोपेमि आजीवं, चजमानोपि जीवितं;
आराधेमि सकं चित्तं, विवज्जेमि अनेसनं.
“रागूपसंहितं चित्तं, यदा उप्पज्जते मम;
सयंव पच्चवेक्खामि, एकग्गो तं दमेमहं.
“रज्जसे रज्जनीये च, दुस्सनीये च दुस्ससे;
मुय्हसे मोहनीये च, निक्खमस्सु वना तुवं.
“विसुद्धानं अयं वासो, निम्मलानं तपस्सिनं;
मा खो विसुद्धं दूसेसि, निक्खमस्सु वना तुवं.
“अगारिको भवित्वान, यदा पुत्तं लभिस्ससि;
उभोपि मा विराधेसि, निक्खमस्सु वना तुवं.
“छवालातं यथा कट्ठं, न क्वचि किच्चकारकं;
नेव गामे अरञ्ञे वा, न हि तं कट्ठसम्मतं.
“छवालातूपमो त्वं सि, न गिही नापि सञ्ञतो;
उभतो मुत्तको अज्ज, निक्खमस्सु वना तुवं.
“सिया नु खो तव एतं, को पजानाति ते इदं;
सद्धाधुरं वहिसि मे, कोसज्जबहुलाय च.
“जिगुच्छिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;
आकड्ढित्वान इसयो, चोदयिस्सन्ति तं सदा.
“तं विञ्ञू पवदिस्सन्ति, समतिक्कन्तसासनं;
संवासं अलभन्तो हि, कथं जीविहिसि तुवं.
“तिधापभिन्नं मातङ्गं, कुञ्जरं सट्ठिहायनं;
बली नागो उपगन्त्वा, यूथा नीहरते गजं.
“यूथा विनिस्सटो सन्तो, सुखं सातं न विन्दति;
दुक्खितो विमनो होति, पज्झायन्तो पवेधति.
“तथेव जटिला तम्पि, नीहरिस्सन्ति दुम्मतिं;
तेहि त्वं निस्सटो सन्तो, सुखं सातं न लच्छसि.
“दिवा वा यदि वा रत्तिं, सोकसल्लसमप्पितो;
दय्हति परिळाहेन, गजो यूथाव निस्सटो.
“जातरूपं यथा कूटं, नेव झायति कत्थचि;
तथा सीलवीहिनो त्वं, न झायिस्ससि कत्थचि.
“अगारं वसमानोपि, कथं जीविहिसि तुवं;
मत्तिकं पेत्तिकञ्चापि, नत्थि ते निहितं धनं.
“सयं कम्मं करित्वान, गत्ते सेदं पमोचयं;
एवं जीविहिसि गेहे, साधु ते तं न रुच्चति.
“एवाहं तत्थ वारेमि, संकिलेसगतं मनं;
नानाधम्मकथं कत्वा, पापा चित्तं निवारयिं.
“एवं मे विहरन्तस्स, अप्पमादविहारिनो;
तिंसवस्ससहस्सानि, विपिने मे अतिक्कमुं.
“अप्पमादरतं दिस्वा, उत्तमत्थं गवेसकं;
पदुमुत्तरसम्बुद्धो, आगच्छि मम सन्तिकं.
“तिम्बरूसकवण्णाभो, अप्पमेय्यो अनूपमो;
रूपेनासदिसो बुद्धो, आकासे चङ्कमी तदा.
“सुफुल्लो सालराजाव, विज्जूवब्भघनन्तरे;
ञाणेनासदिसो बुद्धो, आकासे चङ्कमी तदा.
“सीहराजावसम्भीतो, गजराजाव दप्पितो;
लासीतो ब्यग्घराजाव, आकासे चङ्कमी तदा.
“सिङ्घीनिक्खसवण्णाभो, खदिरङ्गारसन्निभो;
मणि यथा जोतिरसो, आकासे चङ्कमी तदा.
“विसुद्धकेलासनिभो, पुण्णमायेव चन्दिमा;
मज्झन्हिकेव सूरियो, आकासे चङ्कमी तदा.