सावका पन सत्थु सब्रह्मचारिनो वा चतुसच्चकम्मट्ठानकथं सुत्वा तस्मिंयेव खणे कालन्तरे वा तज्जं पटिपत्तिं अनुतिट्ठन्ता घटेन्ता वायमन्ता विपस्सनं उस्सुक्कापेत्वा, यदि वा पटिपदाय वड्ढन्तिया, सच्चानि पटिविज्झन्ता अत्तनो अभिनीहारानुरूपसिद्धि-अग्गसावकभूमिया वा केवलं वा अग्गमग्गक्खणे सावकसम्बोधिं अधिगच्छन्ति नाम. ततो परं सावकबुद्धा नाम होन्ति सदेवके लोके अग्गदक्खिणेय्या. एवं ताव अभिसमयतो पच्चेकसम्बोधि सावकसम्बोधि च वेदितब्बा.
तदत्थतो पन यथा महाबोधिसत्तानं हेट्ठिमपरिच्छेदेन चत्तारि असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च बोधिसम्भारसम्भरणं इच्छितब्बं मज्झिमपरिच्छेदेन अट्ठ असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च, उपरिमपरिच्छेदेन सोळस असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च एते च भेदा पञ्ञाधिकसद्धाधिकवीरियाधिकवसेन वेदितब्बा. पञ्ञाधिकानञ्हि सद्धा मन्दा होति पञ्ञा तिक्खा, ततो च उपायकोसल्लस्स विसदनिपुणभावेन नचिरस्सेव पारमियो पारिपूरिं गच्छन्ति. सद्धाधिकानं पञ्ञा मज्झिमा होतीति तेसं नातिसीघं नातिसणिकं पारमियो पारिपूरिं गच्छन्ति. वीरियाधिकानं पन पञ्ञा मन्दा होतीति तेसं चिरेनेव पारमियो पारिपूरिं गच्छन्ति. न एवं पच्चेकबोधिसत्तानं. तेसञ्हि सतिपि पञ्ञाधिकभावे द्वे असङ्ख्येय्यानि कप्पानं सतसहस्सञ्च बोधिसम्भारसम्भरणं इच्छितब्बं, न ततो ओरं. सद्धाधिकवीरियाधिकापि वुत्तपरिच्छेदतो परं कतिपये एव कप्पे अतिक्कमित्वा पच्चेकसम्बोधिं अभिसम्बुज्झन्ति, न ततियं असङ्ख्येय्यन्ति. सावकबोधिसत्तानं पन येसं अग्गसावकभावाय अभिनीहारो, तेसं एकं असङ्ख्येय्यं कप्पानं सतसहस्सञ्च सम्भारसम्भरणं इच्छितब्बं. येसं महासावकभावाय, तेसं कप्पानं सतसहस्समेव, तथा बुद्धस्स मातापितूनं उपट्ठाकस्स पुत्तस्स च. तत्थ यथा–
“मनुस्सत्तं लिङ्गसम्पत्ति, हेतु सत्थारदस्सनं;
पब्बज्जा गुणसम्पत्ति, अधिकारो च छन्दता;
अट्ठधम्मसमोहाना, अभिनीहारो समिज्झती”ति. (बु. वं. 2.59)–

एवं वुत्ते अट्ठ धम्मे समोधानेत्वा कतपणिधानानं महाबोधिसत्तानं महाभिनीहारतो पभुति सविसेसं दानादीसु युत्तप्पयुत्तानं दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं देन्तानं तदनुरूपसीलादिके सब्बपारमिधम्मे आचिनन्तानम्पि यथावुत्तकालपरिच्छेदं असम्पत्वा अन्तरा एव बुद्धभावप्पत्ति नाम नत्थि. कस्मा? ѱणस्स अपरिपच्चनतो. परिच्छिन्नकाले निप्फादितं विय हि सस्सं बुद्धञाणं यथापरिच्छिन्नकालवसेनेव वुद्धिं विरुळ्हिं वेपुल्लं आपज्जन्तं गब्भं गण्हन्तं परिपाकं गच्छतीति एवं–

“मनुस्सत्तं लिङ्गसम्पत्ति, विगतासवदस्सनं;
अधिकारो छन्दता एते, अभिनीहारकारणा”ति. (सु. नि. अट्ठ. 1.खग्गविसाणसुत्तवण्णना)–

इमे पञ्च धम्मे समोधानेत्वा कताभिनीहारानं पच्चेकबोधिसत्तानं “अधिकारो छन्दता”ति द्वङ्गसमन्नागताय पत्थनाय वसेन कतपणिधानानं सावकबोधिसत्तानञ्च तत्थ तत्थ वुत्तकालपरिच्छेदं असम्पत्वा अन्तरा एव पच्चेकसम्बोधिया यथावुत्तसावकसम्बोधिया च अधिगमो नत्थि. कस्मा? ѱणस्स अपरिपच्चनतो. इमेसम्पि हि यथा महाबोधिसत्तानं दानादिपारमीहि परिब्रूहिता पञ्ञापारमी अनुक्कमेन गब्भं गण्हन्ती परिपाकं गच्छन्ती बुद्धञाणं परिपूरेति, एवं दानादीहि परिब्रूहिता अनुपुब्बेन यथारहं गब्भं गण्हन्ती परिपाकं गच्छन्ती पच्चेकबोधिञाणं सावकबोधिञाणञ्च परिपूरेति. दानपरिचयेन हेते तत्थ तत्थ भवे अलोभज्झासयताय सब्बत्थ असङ्गमानसा अनपेक्खचित्ता हुत्वा, सीलपरिचयेन सुसंवुतकायवाचताय सुपरिसुद्धकायवचीकम्मन्ता परिसुद्धाजीवा इन्द्रियेसु गुत्तद्वारा भोजने मत्तञ्ञुनो हुत्वा जागरियानुयोगेन चित्तं समादहन्ति, स्वायं तेसं जागरियानुयोगो गतपच्चागतिकवत्तवसेन वेदितब्बो.

एवं पन पटिपज्जन्तानं अधिकारसम्पत्तिया अप्पकसिरेनेव अट्ठ समापत्तियो पञ्चाभिञ्ञा छळभिञ्ञा अधिट्ठानभूता पुब्बभागविपस्सना च हत्थगतायेव होन्ति. वीरियादयो पन तदन्तोगधा एव. यञ्हि पच्चेकबोधिया सावकबोधिया वा अत्थाय दानादिपुञ्ञसम्भरणे अब्भुस्सहनं, इदं वीरियं. यं तदनुपरोधस्स सहनं, अयं खन्ति. यं दानसीलादिसमादानाविसंवादनं, इदं सच्चं. सब्बत्थमेव अचलसमाधानाधिट्ठानं, इदं अधिट्ठानं या दानसीलादीनं पवत्तिट्ठानभूतेसु सत्तेसु हितेसिता, अयं मेत्ता. यं सत्तानं कतविप्पकारेसु अज्झुपेक्खनं, अयं उपेक्खाति. एवं दानसीलभावनासु सीलसमाधिपञ्ञासु च सिज्झमानासु वीरियादयो सिद्धा एव होन्ति. सायेव पच्चेकबोधि-अत्थाय सावकबोधि-अत्थाय च दानादिपटिपदा तेसं बोधिसत्तानं सन्तानस्स भावनतो परिभावनतो भावना नाम. विसेसतो दानसीलादीहि स्वाभिसङ्खते सन्ताने पवत्ता समथविपस्सनापटिपदा, यतो ते बोधिसत्ता पुब्बयोगावचरसमुदागमसम्पन्ना होन्ति. तेनाह भगवा–
“पञ्चिमे, आनन्द, आनिसंसा पुब्बयोगावचरे. कतमे पञ्च? इधानन्द, पुब्बयोगावचरो दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, नो चे दिट्ठेव धम्मे पटिकच्च अञ्ञं आराधेति, अथ मरणकाले अञ्ञं आराधेति, अथ देवपुत्तो समानो अञ्ञं आराधेति, अथ बुद्धानं सम्मुखीभावे खिप्पाभिञ्ञो होति, अथ पच्छिमे काले पच्चेकसम्बुद्धो होती”ति (सु. नि. अट्ठ. 1.खग्गविसाणसुत्तवण्णना).
इति पुब्बभागपटिपदाभूताय पारमितापरिभाविताय समथविपस्सनाभावनाय निरोधगामिनिपटिपदाभूताय अभिसमयसङ्खाताय मग्गभावनाय च भावितत्तभावा बुद्धपच्चेकबुद्धबुद्धसावका भावितत्ता नाम. तेसु इध बुद्धसावका अधिप्पेता.
एत्थ च “सीहानंवा”ति इमिना थेरानं सीहसमानवुत्तितादस्सनेन अत्तनो पटिपक्खेहि अनभिभवनीयतं, ते च अभिभुय्य पवत्तिं दस्सेति. “सीहानंव नदन्तानं…पे… गाथा”ति इमिना थेरगाथानं सीहनादसदिसतादस्सनेन तासं परवादेहि अनभिभवनीयतं, ते च अभिभवित्वा पवत्तिं दस्सेति. “भावितत्तानन्”ति इमिना तदुभयस्स कारणं विभावेति. भावितत्तभावेन थेरा इध सीहसदिसा वुत्ता, तेसञ्च गाथा सीहनादसदिसियो. “अत्थूपनायिका”ति इमिना अभिभवने पयोजनं दस्सेति. तत्थ थेरानं पटिपक्खो नाम संकिलेसधम्मो, तदभिभवो तदङ्गिविक्खम्भनप्पहानेहि सद्धिं समुच्छेदप्पहानं. तस्मिं सति पटिपस्सद्धीप्पहानं निस्सरणप्पहानञ्च सिद्धमेव होति, यतो ते भावितत्ताति वुच्चन्ति. मग्गक्खणे हि अरिया अप्पमादभावनं भावेन्ति नाम, अग्गफलक्खणतो पट्ठाय भावितत्ता नामाति वुत्तोवायमत्थो.
तेसु तदङ्गप्पहानेन नेसं सीलसम्पदा दस्सिता, विक्खम्भनप्पहानेन समाधिसम्पदा, समुच्छेदप्पहानेन पञ्ञासम्पदा, इतरेन तासं फलं दस्सितं. सीलेन च तेसं पटिपत्तिया आदिकल्याणता दस्सिता, “को चादि कुसलानं धम्मानं? सीलञ्च सुविसुद्धं” (सं. नि. 5.369), “सीले पतिट्ठाय” (सं. नि. 1.23; विसुद्धि. 1.1), “सब्बपापस्स अकरणन्”ति (ध. प. 183; दी. नि. 2.90) च वचनतो सीलं पटिपत्तिया आदिकल्याणंव अविप्पटिसारादिगुणावहत्ता. समाधिना मज्झेकल्याणता दस्सिता, “चित्तं भावयं”, “कुसलस्स उपसम्पदा”ति च वचनतो समाधिपटिपत्तिया मज्झेकल्याणोव, इद्धिविधादिगुणावहत्ता. पञ्ञाय परियोसानकल्याणता दस्सिता, “सचित्तपरियोदपनं” (ध. प. 183; दी. नि. 2.90), “पञ्ञं भावयन्”ति (सं. नि. 1.23; विसुद्धि. 1.1) च वचनतो पञ्ञा पटिपत्तिया परियोसानंव, पञ्ञुत्तरतो कुसलानं धम्मानं साव कल्याणा इट्ठानिट्ठेसु तादिभावावहत्ता.
“सेलो यथा एकघनो, वातेन न समीरति; (महाव. 244);
एवं निन्दापसंसासु, न समिञ्जन्ति पण्डिता”ति. (ध. प. 81)–

हि वुत्तं.

तथा सीलसम्पदाय तेविज्जभावो दस्सितो. सीलसम्पत्तिञ्हि निस्साय तिस्सो विज्जा पापुणन्ति. समाधिसम्पदाय छळभिञ्ञाभावो. समाधिसम्पत्तिञ्हि निस्साय छळभिञ्ञा पापुणन्ति. पञ्ञासम्पदाय पभिन्नपटिसम्भिदाभावो. पञ्ञासम्पदञ्हि निस्साय चतस्सो पटिसम्भिदा पापुणन्ति. इमिना तेसं थेरानं केचि तेविज्जा, केचि छळभिञ्ञा, केचि पटिसम्भिदापत्ताति अयमत्थो दस्सितोति वेदितब्बं.
तथा सीलसम्पदाय तेसं कामसुखानुयोगसङ्खातस्स अन्तस्स परिवज्जनं दस्सेति. समाधिसम्पदाय अत्तकिलमथानुयोगसङ्खातस्स, पञ्ञासम्पदाय मज्झिमाय पटिपदाय सेवनं दस्सेति. तथा सीलसम्पदाय तेसं वीतिक्कमप्पहानं किलेसानं दस्सेति. समाधिसम्पदाय परियुट्ठानप्पहानं पञ्ञासम्पदाय अनुसयप्पहानं दस्सेति. सीलसम्पदाय वा दुच्चरितसंकिलेसविसोधनं, समाधिसम्पदाय तण्हासंकिलेसविसोधनं, पञ्ञासम्पदाय दिट्ठिसंकिलेसविसोधनं दस्सेति. तदङ्गप्पहानेन वा नेसं अपायसमतिक्कमो दस्सितो. विक्खम्भनप्पहानेन कामधातुसमतिक्कमो, समुच्छेदप्पहानेन सब्बभवसमतिक्कमो दस्सितोति वेदितब्बं.
“भावितत्तानन्”ति वा एत्थ सीलभावना, चित्तभावना पञ्ञाभावनाति तिस्सो भावना वेदितब्बा कायभावनाय तदन्तोगधत्ता. सीलभावना च पटिपत्तिया आदीति सब्बं पुरिमसदिसं यथा पन सीहनादं परे मिगगणा न सहन्ति, कुतो अभिभवे, अञ्ञदत्थु सीहनादोव ते अभिभवति एवमेव अञ्ञतित्थियवादा थेरानं वादे न सहन्ति, कुतो अभिभवे, अञ्ञदत्थु थेरवादाव ते अभिभवन्ति. तं किस्स हेतु? “सब्बे सङ्खारा अनिच्चा, सब्बे सङ्खारा दुक्खा, सब्बे धम्मा अनत्ता”ति (ध. प. 277-279) “निब्बानधातू”ति च पवत्तनतो. न हि धम्मतो सक्का केनचि अञ्ञथा कातुं अप्पटिवत्तनीयतो. यं पनेत्थ वत्तब्बं, तं परतो आविभविस्सति. एवमेत्थ सङ्खेपेनेव पठमगाथाय अत्थविभावना वेदितब्बा.
दुतियगाथायं पन अयं सम्बन्धदस्सनमुखेन अत्थविभावना. तत्थ येसं थेरानं गाथा सावेतुकामो, ते साधारणवसेन नामतो गोत्ततो गुणतो च कित्तेतुं “यथानामा”ति-आदि वुत्तं. असाधारणतो पन तत्थ तत्थ गाथास्वेव आविभविस्सति. तत्थ यथानामाति यंयंनामा, सुभूति महाकोट्ठिकोति-आदिना नयेन नामधेय्येन पञ्ञाताति अत्थो. यथागोत्ताति यंयंगोत्ता, गोतमो कस्सपोति-आदिना नयेन कुलपदेसेन याय याय जातिया पञ्ञाताति अत्थो. यथाधम्मविहारिनोति यादिसधम्मविहारिनो, परियत्तिपरमतायं अट्ठत्वा यथानुरूपं समापत्तिविहारिनो हुत्वा विहरिंसूति अत्थो. अथ वा यथाधम्मविहारिनोति यथाधम्मा विहारिनो च, यादिससीलादिधम्मा दिब्बविहारादीसु अभिण्हसो विहरमाना यादिसविहारा चाति अत्थो. यथाधिमुत्ताति यादिस-अधिमुत्तिका सद्धाधिमुत्तिपञ्ञाधिमुत्तीसु यंयंअधिमुत्तिका सुञ्ञतमुखादीसु वा यथा यथा निब्बानं अधिमुत्ताति यथाधिमुत्ता. “निब्बानं अधिमुत्तानं, अत्थं गच्छन्ति आसवा”ति (ध. प. 226) हि वुत्तं. उभयञ्चेतं पुब्बभागवसेन वेदितब्बं. अरहत्तप्पत्तितो पुब्बेयेव हि यथावुत्तमधिमुच्चनं, न परतो. तेनाह भगवा–
“अस्सद्धो अकतञ्ञू च, सन्धिच्छेदो च यो नरो”ति-आदि. (ध. प. 97).
“यथाविमुत्ता”ति वा पाठो, पञ्ञाविमुत्ति-उभतोभागविमुत्तीसु यंयंविमुत्तिकाति अत्थो. सप्पञ्ञाति तिहेतुकपटिसन्धिपञ्ञाय पारिहारिकपञ्ञाय भावनापञ्ञाय चाति तिविधायपि पञ्ञाय पञ्ञवन्तो. विहरिंसूति ताय एव सप्पञ्ञताय यथालद्धेन फासुविहारेनेव वसिंसु. अतन्दिताति अनलसा, अत्तहितपटिपत्तियं यथाबलं परहितपटिपत्तियञ्च उट्ठानवन्तोति अत्थो.
एत्थ च पन नामगोत्तग्गहणेन तेसं थेरानं पकासपञ्ञातभावं दस्सेति. धम्मविहारग्गहणेन सीलसम्पदं समाधिसम्पदञ्च दस्सेति. “यथाधिमुत्ता सप्पञ्ञा”ति इमिना पञ्ञासम्पदं “अतन्दिता”ति इमिना सीलसम्पदादीनं कारणभूतं वीरियसम्पदं दस्सेति. “यथानामा”ति इमिना तेसं पकासननामतं दस्सेति. “यथागोत्ता”ति इमिना सद्धानुसारीधम्मानुसारीगोत्तसम्पत्तिसमुदागमं, “यथाधम्मविहारिनो”ति-आदिना सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनं सम्पत्तिसमुदागमं, “अतन्दिता”ति इमिना एवं अत्तहितसम्पत्तियं ठितानं परहितपटिपत्तिं दस्सेति.
अथ वा “यथानामा”ति इदं तेसं थेरानं गरूहि गहितनामधेय्यदस्सनं समञ्ञामत्तकित्तनतो. “यथागोत्ता”ति इदं कुलपुत्तभावदस्सनं कुलापदेस कित्तनतो. तेन नेसं सद्धापब्बजितभावं दस्सेति “यथाधम्मविहारिनो”ति इदं चरणसम्पत्तिदस्सनं सीलसंवरादीहि समङ्गीभावदीपनतो “यथाधिमुत्ता सप्पञ्ञा”ति इदं नेसं विज्जासम्पत्तिदस्सनं आसवक्खयपरियोसानाय ञाणसम्पत्तिया अधिगमपरिदीपनतो. “अतन्दिता”ति इदं विज्जाचरणसम्पत्तीनं अधिगमूपायदस्सनं. “यथानामा”ति वा इमिना तेसं पकासननामतंयेव दस्सेति. “यथागोत्ता”ति पन इमिना पच्छिमचक्कद्वयसम्पत्तिं दस्सेति. न हि सम्मा-अप्पणिहितत्तनो पुब्बे च अकतपुञ्ञस्स सद्धानुसारीधम्मानुसारिनो गोत्तसम्पत्तिसमुदागमो सम्भवति. “यथाधम्मविहारिनो”ति इमिना तेसं पुरिमचक्कद्वयसम्पत्तिं दस्सेति. न हि अप्पतिरूपे देसे वसतो सप्पुरिसूपनिस्सयरहितस्स च तादिसा गुणविसेसा सम्भवन्ति. “यथाधिमुत्ता”ति इमिना सद्धम्मसवनसम्पदासमायोगं दस्सेति. न हि परतोघोसेन विना सावकानं सच्चसम्पटिवेधो सम्भवति. “सप्पञ्ञा अतन्दिता”ति इमिना यथावुत्तस्स गुणविसेसस्स अब्यभिचारिहेतुं दस्सेति ञायारम्भदस्सनतो.
अपरो नयो– “यथागोत्ता”ति एत्थ गोत्तकित्तनेन तेसं थेरानं योनिसोमनसिकारसम्पदं दस्सेति यथावुत्तगोत्तसम्पन्नस्स योनिसोमनसिकारसम्भवतो. “यथाधम्मविहारिनो”ति एत्थ धम्मविहारग्गहणेन सद्धम्मसवनसम्पदं दस्सेति सद्धम्मसवनेन विना तदभावतो. “यथाधिमुत्ता”ति इमिना मत्थकप्पत्तं धम्मानुधम्मपटिपदं दस्सेति. “सप्पञ्ञा”ति इमिना सब्बत्थ सम्पजानकारितं. “अतन्दिता”ति इमिना वुत्तनयेन अत्तहितसम्पत्तिं परिपूरेत्वा ठितानं परेसं हितसुखावहाय पटिपत्तियं अकिलासुभावं दस्सेति. तथा “यथागोत्ता”ति इमिना नेसं सरणगमनसम्पदा दस्सिता सद्धानुसारीगोत्तकित्तनतो. “यथाधम्मविहारिनो”ति इमिना सीलक्खन्धपुब्बङ्गमो समाधिक्खन्धो दस्सितो. “यथाधिमुत्ता सप्पञ्ञा”ति इमिना पञ्ञक्खन्धादयो. सरणगमनञ्च सावकगुणानं आदि, समाधि मज्झे, पञ्ञा परियोसानन्ति आदिमज्झपरियोसानदस्सनेन सब्बेपि सावकगुणा दस्सिता होन्ति.
¿दिसी पन गुणविभूति याय सम्मापटिपत्तिया तेहि अधिगता, तं दस्सेतुं “तत्थ तत्थ विपस्सित्वा”ति-आदि वुत्तं. तत्थ तत्थाति तेसु तेसु अरञ्ञरुक्खमूलपब्बतादीसु विवित्तसेनासनेसु. तत्थ तत्थाति वा तस्मिं तस्मिं उदानादिकाले. विपस्सित्वाति सम्पस्सित्वा. नामरूपववत्थापनपच्चयपरिग्गहेहि दिट्ठिविसुद्धिकङ्खावितरणविसुद्धियो सम्पादेत्वा कलापसम्मसनादिक्कमेन पञ्चमं विसुद्धिं अधिगन्त्वा पटिपदाञाणदस्सनविसुद्धिया मत्थकं पापनवसेन विपस्सनं उस्सुक्कापेत्वा फुसित्वाति पत्वा सच्छिकत्वा. अच्चुतं पदन्ति निब्बानं. तञ्हि सयं अचवनधम्मत्ता अधिगतानं अच्चुतिहेतुभावतो च नत्थि एत्थ चुतीति “अच्चुतं”. सङ्खतधम्मेहि असम्मिस्सभावताय तदत्थिकेहि पटिपज्जितब्बताय च “पदन्”ति च वुच्चति. कतन्तन्ति कतस्स अन्तं. यो हि तेहि अधिगतो अरियमग्गो, सो अत्तनो पच्चयेहि उप्पादितत्ता कतो नाम. तस्स पन परियोसानभूतं फलं कतन्तोति अधिप्पेतं. तं कतन्तं अग्गफलं. अथ वा पच्चयेहि कतत्ता निप्फादितत्ता कता नाम सङ्खतधम्मा, तन्निस्सरणभावतो कतन्तो निब्बानं. तं कतन्तं. पच्चवेक्खन्ताति “अधिगतं वत मया अरियमग्गाधिगमेन इदं अरियफलं, अधिगता असङ्खता धातू”ति अरियफलनिब्बानानि विमुत्तिञाणदस्सनेन पटिपत्तिं अवेक्खमाना. अथ वा सच्चसम्पटिवेधवसेन यं अरियेन करणीयं परिञ्ञादिसोळसविधं किच्चं अग्गफले ठितेन निप्फादितत्ता परियोसापितत्ता कतं नाम, एवं कतं तं पच्चवेक्खन्ता. एतेन पहीनकिलेसपच्चवेक्खणं दस्सितं. पुरिमनयेन पन इतरपच्चवेक्खणानीति एकूनवीसति पच्चवेक्खणानि दस्सितानि होन्ति.
इममत्थन्ति एत्थ इमन्ति सकलो थेरथेरीगाथानं अत्थो अत्तनो इतरेसञ्च तत्थ सन्निपतितानं धम्मसङ्गाहकमहाथेरानं बुद्धियं विपरिवत्तमानताय आसन्नो पच्चक्खोति च कत्वा वुत्तं. अत्थन्ति “छन्ना मे कुटिका”ति-आदीहि गाथाहि वुच्चमानं अत्तूपनायिकं परूपनायिकं लोकियलोकुत्तरपटिसंयुत्तं अत्थं. अभासिसुन्ति गाथाबन्धवसेन कथेसुं, तंदीपनियो इदानि मया वुच्चमाना तेसं भावितत्तानं गाथा अत्तूपनायिका सुणाथाति योजना. ते च महाथेरा एवं कथेन्ता अत्तनो सम्मापटिपत्तिपकासनीहि गाथाहि सासनस्स एकन्तनिय्यानिकविभावनेन परेपि तत्थ सम्मापटिपत्तियं नियोजेन्तीति एतमत्थं दीपेति आयस्मा धम्मभण्डागारिको, तथा दीपेन्तो च इमाहि गाथाहि तेसं थोमनं तासञ्च तेसं वचनस्स निदानभावेन ठपनं ठानगतमेवाति दस्सेतीति दट्ठब्बं.

निदानगाथावण्णना निट्ठिता.