निदानगाथावण्णना
एवं परिच्छिन्नपरिमाणासु पनेतासु थेरगाथा आदि. तत्थापि–
“सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे;
सुणाथ भावितत्तानं, गाथा अत्थूपनायिका”ति.
अयं पठममहासङ्गीतिकाले आयस्मता आनन्देन तेसं थेरानं थोमनत्थं भासिता गाथा आदि. तत्थ सीहानन्ति सीहसद्दो “सीहो, भिक्खवे, मिगराजा”ति-आदीसु (a. नि. 4.33) मिगराजे आगतो. “अथ खो सीहो सेनापति येन भगवा तेनुपसङ्कमी”ति-आदीसु (a. नि. 5.34) पञ्ञत्तियं. “सीहोति खो, भिक्खवे, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा”ति-आदीसु (a. नि. 5.99; 10.21) तथागते. तत्थ यथा तथागते सदिसकप्पनाय आगतो, एवं इधापि सदिसकप्पनावसेनेव वेदितब्बो, तस्मा सीहानंवाति सीहानं इव. सन्धिवसेन सरलोपो “एवंस ते”ति-आदीसु (म. नि. 1.22) विय. तत्थ इवाति निपातपदं. सुणाथाति आख्यातपदं. इतरानि नामपदानि. सीहानंवाति च सम्बन्धे सामिवचनं. कामञ्चेत्थ सम्बन्धी सरूपतो न वुत्तो, अत्थतो पन वुत्तोव होति. यथा हि “ओट्ठस्सेव मुखं एतस्सा”ति वुत्ते ओट्ठस्स मुखं विय मुखं एतस्साति अयमत्थो वुत्तो एव होति, एवमिधापि “सीहानंवा”ति वुत्ते सीहानं नादो वियाति अयमत्थो वुत्तो एव होति. तत्थ मुखसद्दसन्निधानं होतीति चे, इधापि “नदन्तानन्”ति पदसन्निधानतो, तस्मा सीहानंवाति निदस्सनवचनं. नदन्तानन्ति तस्स निदस्सितब्बेन सम्बन्धदस्सनं. दाठीनन्ति तब्बिसेसनं. गिरिगब्भरेति तस्स पवत्तिट्ठानदस्सनं. सुणाथाति सवने नियोजनं. भावितत्तानन्ति सोतब्बस्स पभवदस्सनं. गाथाति सोतब्बवत्थुदस्सनं. अत्थुपनायिकाति तब्बिसेसनं. कामञ्चेत्थ “सीहानं नदन्तानं दाठीनन्”ति पुल्लिङ्गवसेन आगतं, लिङ्गं पन परिवत्तेत्वा “सीहीनन्”ति-आदिना इत्थिलिङ्गवसेनापि अत्थो वेदितब्बो. एकसेसवसेन वा सीहा च सीहियो च सीहा, तेसं सीहानन्ति-आदिना साधारणा हेता तिस्सो निदानगाथा थेरगाथानं थेरीगाथानञ्चाति. तत्थ सहनतो हननतो च सीहो. यथा हि सीहस्स मिगरञ्ञो बलविसेसयोगतो सरभमिगमत्तवरवारणादितोपि परिस्सयो नाम नत्थि, वातातपादिपरिस्सयम्पि सो सहतियेव, गोचराय पक्कमन्तोपि तेजुस्सदताय मत्तगन्धहत्थिवनमहिंसादिके समागन्त्वा अभीरू अछम्भी अभिभवति, अभिभवन्तो च ते अञ्ञदत्थु हन्त्वा तत्थ मुदुमंसानि भक्खयित्वा सुखेनेव विहरति, एवमेतेपि महाथेरा अरियबलविसेसयोगेन सब्बेसम्पि परिस्सयानं सहनतो, रागादिसंकिलेसबलस्स अभिभवित्वा हननतो पजहनतो तेजुस्सदभावेन कुतोचिपि अभीरू अछम्भी झानादिसुखेन विहरन्तीति सहनतो हननतो च सीहा वियाति सीहा. सद्दत्थतो पन यथा कन्तनत्थेन आदि-अन्तविपल्लासतो तक्कं वुच्चति, एवं हिंसनट्ठेन सीहो वेदितब्बो. तथा सहनट्ठेन. पिसोदरादिपक्खेपेन निरुत्तिनयेन पन वुच्चमाने वत्तब्बमेव नत्थि. अथ वा यथा मिगराजा केसरसीहो अत्तनो तेजुस्सदताय एकचारी विहरति, न कञ्चि सहायं पच्चासीसति, एवमेतेपि तेजुस्सदताय विवेकाभिरतिया च एकचारिनोति एकचरियट्ठेनपि सीहा वियाति सीहा, तेनाह– भगवा “सीहंवेकचरं नागन्”ति (सं. नि. 1.30; सु. नि. 168). अथ वा असन्तासनजवपरक्कमादिविसेसयोगतो सीहा वियाति सीहा, एते महाथेरा. वुत्तञ्हेतं भगवता–
“द्वेमे, भिक्खवे, असनिया फलन्तिया न सन्तसन्ति, कतमेव द्वे? भिक्खु च खीणासवो सीहो च मिगराजा”ति (a. नि. 2.60).
जवोपि सीहस्स अञ्ञेहि असाधारणो, तथा परक्कमो. तथा हि सो उसभसतम्पि लङ्घित्वा वनमहिंसादीसु निपतति, पोतकोपि समानो पभिन्नमदानम्पि मत्तवरवारणानं पटिमानं भिन्दित्वा दन्तकळीरंव खादति. एतेसं पन अरियमग्गजवो इद्धिजवो च अञ्ञेहि असाधारणो, सम्मप्पधानपरक्कमो च निरतिसयो. तस्मा सीहानंवाति सीहसदिसानं विय. सीहस्स चेत्थ हीनूपमता दट्ठब्बा, अच्चन्तविसिट्ठस्स सहनादि-अत्थस्स थेरेस्वेव लब्भनतो. नदन्तानन्ति गज्जन्तानं. गोचरपरक्कमतुट्ठिवेलादीसु हि यथा सीहा अत्तनो आसयतो निक्खमित्वा विजम्भित्वा सीहनादं अभीतनादं नदन्ति, एवं एतेपि विसयज्झत्तपच्चवेक्खण-उदानादिकालेसु इमं अभीतनादं नदिंसु. तेन वुत्तं– “सीहानंव नदन्तानन्”ति. दाठीनन्ति दाठावन्तानं. पसट्ठदाठीनं, अतिसयदाठानन्ति वा अत्थो. यथा हि सीहा अतिविय दळ्हानं तिक्खानञ्च चतुन्नं दाठानं बलेन पटिपक्खं अभिभवित्वा अत्तनो मनोरथं मत्थकं पूरेन्ति, एवमेतेपि चतुन्नं अरियमग्गदाठानं बलेन अनादिमति संसारे अनभिभूतपुब्बपटिपक्खं अभिभवित्वा अत्तनो मनोरथं मत्थकं पापेसुं. इधापि दाठा वियाति दाठाति सदिसकप्पनावसेनेव अत्थो वेदितब्बो. गिरिगब्भरेति पब्बतगुहायं, समीपत्थे भुम्मवचनं. “गिरिगव्हरे”ति केचि पठन्ति. पब्बतेसु वनगहने वनसण्डेति अत्थो. इदं पन नेसं विरोचनट्ठानदस्सनञ्चेव सीहनादस्स योग्यभूमिदस्सनञ्च. नदन्तानं गिरिगब्भरेति योजना. यथा हि सीहा येभुय्येन गिरिगब्भरे अञ्ञेहि दुरासदताय जनविवित्ते वसन्ता अत्तनो दस्सनेन उप्पज्जनकस्स खुद्दकमिगसन्तासस्स परिहरणत्थं गोचरगमने सीहनादं नदन्ति, एवमेतेपि अञ्ञेहि दुरासदगिरिगब्भरसदिसेव सुञ्ञागारेवसन्ता गुणेहि खुद्दकानं पुथुज्जनानं तण्हादिट्ठिपरित्तासपरिवज्जनत्थं वक्खमानगाथासङ्खातं अभीतनादं नदिंसु. तेन वुत्तं “सीहानंव नदन्तानं, दाठीनं गिरिगब्भरे”ति. सुणाथाति सवनाणत्तिकवचनं, तेन वक्खमानानं गाथानं सन्निपतिताय परिसाय सोतुकामतं उप्पादेन्तो सवने आदरं जनेति, उस्साहं समुट्ठापेन्तो गारवं बहुमानञ्च उपट्ठपेति. अथ वा “सीहानन्”ति-आदीनं पदानं सदिसकप्पनाय विना मुख्यवसेनेव अत्थो वेदितब्बो. तस्मा दळ्हतिक्खभावेन पसट्ठातिसयदाठताय दाठीनं गिरिगब्भरे नदन्तानं सीहगज्जितं गज्जन्तानं सीहानं मिगराजूनं विय तेसं अभीतनादसदिसा गाथा सुणाथाति अत्थो. इदं वुत्तं होति– “यथा सीहनादं नदन्तानं सीहानं मिगराजूनं कुतोचिपि भयाभावतो सो अभीतनादो तदञ्ञमिगसन्तासकरो, एवं भावितत्तानं अप्पमत्तानं थेरानं सीहनादसदिसियो सब्बसो भयहेतूनं सुप्पहीनत्ता अभीतनादभूता, पमत्तजनसन्तासकरा गाथा सुणाथा”ति. भावितत्तानन्ति भावितचित्तानं. चित्तञ्हि “अत्ता हि किर दुद्दमो (ध. प. 159) यो वे ठितत्तो तसरंव उज्जू”ति (सु. नि. 217) च “अत्तसम्मापणिधी”ति (खु. पा. 5.4; सु. नि. 263) च एवमादीसु अत्ताति वुच्चति, तस्मा अधिचित्तानुयोगेन समथविपस्सनाभिवड्ढितचित्तानं समथविपस्सनाभावनामत्थकं पापेत्वा ठितानन्ति अत्थो. अथ वा भावितत्तानन्ति भावितसभावानं, सभावभूतसीलादिभावितानन्ति अत्थो. गीयतीति गाथा, अनुट्ठुभादिवसेन इसीहि पवत्तितं चतुप्पदं छप्पदं वा वचनं. अञ्ञेसम्पि तंसदिसताय तथा वुच्चन्ति. अत्तत्थादिभेदे अत्थे उपनेन्ति तेसु वा उपनिय्यन्तीति अत्थूपनायिका. अथ वा भावितत्तानन्ति भावितत्ताभावानं, अत्तभावो हि आहितो अहं मानो एत्थाति “अत्ता”ति वुच्चति, सो च तेहि अप्पमादभावनाय अनवज्जभावनाय भावितो सम्मदेव गुणगन्धं गाहापितो. तेन तेसं कायभावना सीलभावना चित्तभावना पञ्ञाभावनाति चतुन्नम्पि भावनानं परिपुण्णभावं दस्सेति. “भावना”ति च सम्बोधिपटिपदा इधाधिप्पेता. यायं सच्चसम्बोधि अत्थि, सा दुविधा अभिसमयतो तदत्थतो च. सम्बोधि पन तिविधा सम्मासम्बोधि पच्चेकसम्बोधि सावकसम्बोधीति. तत्थ सम्मा सामं सब्बधम्मानं बुज्झनतो बोधनतो च सम्मासम्बोधि. सब्बञ्ञुतञ्ञाणपदट्ठानं मग्गञाणं मग्गञाणपदट्ठानञ्च सब्बञ्ञुतञ्ञाणं “सम्मासम्बोधी”ति वुच्चति. तेनाह–
“बुद्धोति यो सो भगवा सयम्भू अनाचरियको पुब्बे अननुस्सुतेसु धम्मेसु सामं सच्चानि अभिसम्बुज्झि, तत्थ च सब्बञ्ञुतं पत्तो बलेसु च वसीभावन्”ति (महानि. 192; चूळनि. पारायनत्थुतिगाथानिद्देस 97; पटि. म. 1.161).
बोधनेय्यबोधनत्थो हि बलेसु वसीभावो. पच्चेकं सयमेव बोधीति पच्चेकसम्बोधि, अननुबुद्धो सयम्भूञाणेन सच्चाभिसमयोति अत्थो. सम्मासम्बुद्धानञ्हि सयम्भूञाणताय सयमेव पवत्तमानोपि सच्चाभिसमयो सानुबुद्धो अपरिमाणानं सत्तानं सच्चाभिसमयस्स हेतुभावतो. इमेसं पन सो एकस्सापि सत्तस्स सच्चाभिसमयहेतु न होति. सत्थु धम्मदेसनाय सवनन्ते जाताति सावका. सावकानं सच्चाभिसमयो सावकसम्बोधि. तिविधापेसा तिण्णं बोधिसत्तानं यथासकं आगमनीयपटिपदाय मत्थकप्पत्तिया सतिपट्ठानादीनं सत्ततिंसाय बोधिपक्खियधम्मानं भावनापारिपूरीति वेदितब्बा इतराभिसमयानं तदविनाभावतो. न हि सच्छिकिरियाभिसमयेन विना भावनाभिसमयो सम्भवति, सति च भावनाभिसमये पहानाभिसमयो परिञ्ञाभिसमयो च सिद्धोयेव होतीति. यदा हि महाबोधिसत्तो परिपूरितबोधिसम्भारो चरिमभवे कतपुब्बकिच्चो बोधिमण्डं आरुय्ह– “न ताविमं पल्लङ्कं भिन्दिस्सामि, याव न मे अनुपादाय आसवेहि चित्तं विमुच्चिस्सती”ति पटिञ्ञं कत्वा अपराजितपल्लङ्के निसिन्नो असम्पत्ताय एव सञ्झावेलाय मारबलं विधमित्वा पुरिमयामे पुब्बेनिवासानुस्सतिञाणेन अनेकाकारवोकारे पुब्बे निवुत्थक्खन्धे अनुस्सरित्वा मज्झिमयामे दिब्बचक्खुविसोधनेन चुतूपपातञाण-अनागतंसञाणानि अधिगन्त्वा पच्छिमयामे “किच्छं वतायं लोको आपन्नो जायति च जीयति च मीयति च चवति च उपपज्जति च, अथ च पनिमस्स दुक्खस्स निस्सरणं नप्पजानाति जरामरणस्सा”ति-आदिना (दी. नि. 2.57) जरामरणतो पट्ठाय पटिच्चसमुप्पादमुखेन विपस्सनं अभिनिविसित्वा महागहनं छिन्दितुं निसदसिलायं फरसुं निसेन्तो विय किलेसगहनं छिन्दितुं लोकनाथो ञाणफरसुं तेजेन्तो बुद्धभावाय हेतुसम्पत्तिया परिपाकं गतत्ता सब्बञ्ञुतञ्ञाणाधिगमाय विपस्सनं गब्भं गण्हापेन्तो अन्तरन्तरा नानासमापत्तियो समापज्जित्वा यथाववत्थापिते नामरूपे तिलक्खणं आरोपेत्वा अनुपदधम्मविपस्सनावसेन अनेकाकारवोकारसङ्खारे सम्मसन्तो छत्तिंसकोटिसतसहस्समुखेन सम्मसनवारं वित्थारेत्वा तत्थ महावजिरञाणसङ्खाते विपस्सनाञाणे तिक्खे सूरे पसन्ने वुट्ठानगामिनिभावेन पवत्तमाने यदा तं मग्गेन घटेति, तदा मग्गपटिपाटिया दियड्ढकिलेससहस्सं खेपेन्तो अग्गमग्गक्खणे सम्मासम्बोधिं अधिगच्छति नाम, अग्गफलक्खणतो पट्ठाय अधिगतो नाम. सम्मासम्बुद्धभावतो दसबलचतुवेसारज्जादयोपि तस्स तदा हत्थगतायेव होन्तीति अयं ताव अभिसमयतो सम्मासम्बोधिपटिपदा. तदत्थतो पन महाभिनीहारतो पट्ठाय याव तुसितभवने निब्बत्ति, एत्थन्तरे पवत्तं बोधिसम्भारसम्भरणं. तत्थ यं वत्तब्बं, तं सब्बाकारसम्पन्नं चरियापिटकवण्णनायं वित्थारतो वुत्तमेवाति तत्थ वुत्तनयेनेव गहेतब्बं. पच्चेकबोधिसत्तापि पच्चेकबोधिया कताभिनीहारा अनुपुब्बेन सम्भतपच्चेकसम्बोधिसम्भारा तादिसे काले चरिमत्तभावे ठिता ञाणस्स परिपाकगतभावेन उपट्ठितं संवेगनिमित्तं गहेत्वा सविसेसं भवादीसु आदीनवं दिस्वा सयम्भूञाणेन पवत्ति पवत्तिहेतुं निवत्ति निवत्तिहेतुञ्च परिच्छिन्दित्वा “सो ‘इदं दुक्खन्’ति योनिसो मनसि करोती”ति-आदिना आगतनयेन चतुसच्चकम्मट्ठानं परिब्रूहेन्ता अत्तनो अभिनीहारानुरूपं सङ्खारे परिमद्दन्ता अनुक्कमेन विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया अग्गमग्गं अधिगच्छन्ता पच्चेकसम्बोधिं अभिसम्बुज्झन्ति नाम, अग्गफलक्खणतो पट्ठाय पच्चेकसम्बुद्धा नाम हुत्वा सदेवकस्स लोकस्स अग्गदक्खिणेय्या होन्ति.