8. वीरत्थेरगाथावण्णना

यो दुद्दमियोति आयस्मतो वीरत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो एकनवुते कप्पे विपस्सिस्स भगवतो वसन-आवासं पटिजग्गि. एकदिवसञ्च सिन्धुवारपुप्फसदिसानि निग्गुण्ठिपुप्फानि गहेत्वा भगवन्तं पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इतो पञ्चतिंसे कप्पे खत्तियकुले निब्बत्तित्वा महापतापो नाम राजा अहोसि चक्कवत्ती. सो धम्मेन समेन रज्जं कारेन्तो सत्ते सग्गमग्गे पतिट्ठापेसि. पुन इमस्मिं कप्पे कस्सपस्स भगवतो काले महाविभवो सेट्ठि हुत्वा कपणद्धिकादीनं दानं देन्तो सङ्घस्स खीरभत्तं अदासि. एवं तत्थ तत्थ दानमयं पुञ्ञसम्भारं करोन्तो इतरञ्च निब्बानत्थं सम्भरन्तो देवमनुस्सेसु संसरित्वा इमस्मिं बुद्धुप्पादे सावत्थिनगरे रञ्ञो पसेनदिस्स अमच्चकुले निब्बत्ति, “वीरो”तिस्स नामं अकंसु. सो वयप्पत्तो नामानुगतेहि पत्तबलजवादिगुणेहि समन्नागतो सङ्गामसूरो हुत्वा मातापितूहि निबन्धवसेन कारिते दारपरिग्गहे एकंयेव पुत्तं लभित्वा पुब्बहेतुना चोदियमानो कामेसु संसारे च आदीनवं दिस्वा संवेगजातो पब्बजित्वा घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर 1.21.21-24)–
“विपस्सिस्स भगवतो, आसिमारामिको अहं;
निग्गुण्ठिपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.
“एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
“पञ्चवीसे इतो कप्पे, एको आसिं जनाधिपो;
महापतापनामेन, चक्कवत्ती महब्बलो.
“किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासनन्”ति;
एवं पन अरहत्तं पत्वा फलसमापत्तिसुखेन वीतिनामेन्तं थेरं पुराणदुतियिका उप्पब्बाजेतुकामा अन्तरन्तरा नानानयेहि पलोभेतुं परक्कमन्ती एकदिवसं दिवाविहारट्ठानं गन्त्वा इत्थिकुत्तादीनि दस्सेतुं आरभि; अथायस्मा वीरो “मं पलोभेतुकामा सिनेरुं मकसपक्खवातेन चालेतुकामा विय याव बाला वतायं इत्थी”ति तस्सा किरियाय निरत्थकभावं दीपेन्तो “यो दुद्दमियो”ति गाथं अभासि;
8. तत्थ यो दुद्दमियोति-आदीनं पदानं अत्थो हेट्ठा वुत्तोयेव; इदं पनेत्थ योजनामत्तं यो पुब्बे अदन्त किलेसताय पच्चत्थिकेहि वा सङ्गमसीसे दमेतुं जेतुं असक्कुणेय्यतायदुद्दमियो, इदानि पन उत्तमेन दमेन दन्तो चतुब्बिधसम्मप्पमधानवीरियसम्पत्तिया वीरो, वुत्तनयेनेव सन्तुसितो वितिण्णकङ्खो विजितावी अपेतलोमहंसो वीरो वीरनामको अनवसेसतो किलेसपरिनिब्बानेन परिनिब्बुतो, ततो एव ठितसभावो, न तादिसानं सतेनपि सहस्सेनपि चालनीयोति; तं सुत्वा सा इत्थी– “मय्हं सामिके एवं पटिपन्ने को मय्हं घरावासेन अत्थो”ति संवेगजाता भिक्खुनीसु पब्बजित्वा नचिरस्सेव तेविज्जा अहोसीति;

वीरत्थेरगाथावण्णना निट्ठिता;