9. पिलिन्दवच्छत्थेरगाथावण्णना
स्वागतन्ति आयस्मतो पिलिन्दवच्छत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरबुद्धकाले हंसवतीनगरे महाभोगकुले निब्बत्तो हेट्ठा वुत्तनयेनेव सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं देवतानं पियमनापभावेन अग्गट्ठाने ठपेन्तं दिस्वा तं ठानन्तरं पत्थेत्वा यावजीवं कुसलं कत्वा ततो चुतो देवमनुस्सेसु संसरन्तो सुमेधस्स भगवतो काले मनुस्सलोके निब्बत्तित्वा भगवति परिनिब्बुते सत्थु थूपस्स पूजं कत्वा सङ्घे च महादानं पवत्तेत्वा ततो चुतो देवमनुस्सेसु एव संसरन्तो अनुप्पन्ने बुद्धे चक्कवत्ती राजा हुत्वा महाजनं पञ्चसु सीलेसु पतिट्ठापेत्वा सग्गपरायणं अकासि. सो अनुप्पन्नेयेव अम्हाकं भगवति सावत्थियं ब्राह्मणगेहे निब्बत्ति. “पिलिन्दो”तिस्स नामं अकंसु. वच्छोति पन गोत्तं तेन सो अपरभागे “पिलिन्दवच्छो”ति पञ्ञायित्थ. संसारे पन संवेगबहुलताय परिब्बाजकपब्बज्जं पब्बजित्वा चूळगन्धारं नाम विज्जं साधेत्वा ताय विज्जाय आकासचारी परचित्तविदू च हुत्वा राजगहे लाभग्गयसग्गप्पत्तो पटिवसति. अथ यदा अम्हाकं भगवा अभिसम्बुद्धो हुत्वा अनुक्कमेन राजगहं उपगतो, ततो पट्ठाय बुद्धानुभावेन तस्स सा विज्जा न सम्पज्जति, अत्तनो किच्चं न साधेति. सो चिन्तेसि– “सुतं खो पन मेतं आचरियपाचरियानं भासमानानं ‘यत्थ महागन्धारविज्जा धरति, तत्थ चूळगन्धारविज्जा न सम्पज्जती’ति, समणस्स पन गोतमस्स आगतकालतो पट्ठाय नायं मम विज्जा सम्पज्जति, निस्संसयं समणो गोतमो महागन्धारविज्जं जानाति, यंनूनाहं तं पयिरुपासित्वा तस्स सन्तिके तं विज्जं परियापुणेय्यन्”ति. सो भगवन्तं उपसङ्कमित्वा एतदवोच– “अहं, महासमण, तव सन्तिके एकं विज्जं परियापुणितुकामो, ओकासं मे करोही”ति. भगवा “तेन हि पब्बजा”ति आह. सो “विज्जाय परिकम्मं पब्बज्जा”ति मञ्ञमानो पब्बजि. तस्स भगवा धम्मं कथेत्वा चरितानुकूलं कम्मट्ठानं अदासि. सो उपनिस्सयसम्पन्नताय नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. या पन पुरिमजातियं तस्सोवादे ठत्वा सग्गे निब्बत्ता देवता, तं कतञ्ञुतं निस्साय सञ्जातबहुमाना सायं पातं थेरं पयिरुपासित्वा गच्छन्ति. तस्मा थेरो देवतानं पियमनापताय अग्गतं पत्तो. तेन वुत्तं अपदाने (अप. थेर 1.2.55-67)–
“निब्बुते लोकनाथम्हि, सुमेधे अग्गपुग्गले;
पसन्नचित्तो सुमनो, थूपपूजं अकासहं.
“ये च खीणासवा तत्थ, छळभिञ्ञा महिद्धिका;
तेहं तत्थ समानेत्वा, सङ्घभत्तं अकासहं.
“सुमेधस्स भगवतो, उपट्ठाको तदा अहु;
सुमेधो नाम नामेन, अनुमोदित्थ सो तदा.
“तेन चित्तप्पसादेन, विमानं उपपज्जहं;
छळासीतिसहस्सानि, अच्छरायो रमिंसु मे.
“ममेव अनुवत्तन्ति, सब्बकामेहि ता सदा;
अञ्ञे देवे अभिभोमि, पुञ्ञकम्मस्सिदं फलं.
“पञ्चवीसम्हि कप्पम्हि, वरुणो नाम खत्तियो;
विसुद्धभोजनो आसिं, चक्कवत्ती अहं तदा.
“न ते बीजं पवप्पन्ति, नपि नीयन्ति नङ्गला;
अकट्ठपाकिमं सालिं, परिभुञ्जन्ति मानुसा.
“तत्थ रज्जं करित्वान, देवत्तं पुन गच्छहं;
तदापि एदिसा मय्हं, निब्बत्ता भोगसम्पदा.
“न मं मित्ता अमित्ता वा, हिंसन्ति सब्बपाणिनो;
सब्बेसम्पि पियो होमि, पुञ्ञकम्मस्सिदं फलं.
“तिंसकप्पसहस्सम्हि यं दानमददिं तदा;
दुग्गतिं नाभिजानामि, गन्धालेपस्सिदं फलं.
“इमस्मिं भद्दके कप्पे, एको आसिं जनाधिपो;
महानुभावो राजाहं, चक्कवत्ती महब्बलो.
“सोहं पञ्चसु सीलेसु, ठपेत्वा जनतं बहुं;
पापेत्वा सुगतिंयेव, देवतानं पियो अहुं.
“किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासनन्”ति;
तथा देवताहि अतिविय पियायितब्बभावतो इमं थेरं भगवा देवतानं पियमनापभावेन अग्गट्ठाने ठपेसि– “एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं देवतानं पियमनापानं यदिदं पिलिन्दवच्छो”ति (a. नि. 1.209, 215) सो एकदिवसं भिक्खुसङ्घमज्झे निसिन्नो अत्तनो गुणे पच्चवेक्खित्वा तेसं कारणभूतं विज्जानिमित्तं भगवतो सन्तिके आगमनं पसंसन्तो “स्वागतं नापगतन्”ति गाथं अभासि; 9. तत्थ स्वागतन्ति सुन्दरं आगमनं, इदं ममाति सम्बन्धो; अथ वा स्वागतन्ति सुट्ठु आगतं, मयाति विभत्ति विपरिणामेतब्बा; नापगतन्ति न अपगतं हिताभिवुद्धितो न अपेतं; नयिदं दुमन्तितं ममाति इदं मम दुट्ठु कथितं, दुट्ठु वा वीमंसितं न होति; इदं वुत्तं होति– यं भगवतो सन्तिके ममागमनं, यं वा मया तत्थ आगतं, तं स्वागतं, स्वागतत्तायेव न दुरागतं; यं “भगवतो सन्तिके धम्मं सुत्वा पब्बजिस्सामी”ति मम मन्तितं गदितं कथितं, चित्तेन वा वीमंसितं इदम्पि न दुम्मन्तिन्ति; इदानि तत्थ कारणं दस्सेन्तो “संविभत्तेसू”ति-आदिमाह; संविभत्तेसूति पकारतो विभत्तेसु; धम्मेसूति ञेय्यधम्मेसु समथधम्मेसु वा, नानातित्थियेहि पकति-आदिवसेन, सम्मासम्बुद्धेहि दुक्खादिवसेन संविभजित्वा वुत्तधम्मेसु; यं सेट्ठं तदुपागमिन्ति यं तत्थ सेट्ठं, तं चतुसच्चधम्मं, तस्स वा बोधकं सासनधम्मं उपागमिं, “अयं धम्मो अयं विनयो”ति उपगच्छिं; सम्मासम्बुद्धेहि एव वा कुसलादिवसेन खन्धादिवसेन यथासभावतो संविभत्तेसु सभावधम्मेसु यं तत्थ सेट्ठं उत्तमं पवरं, तं मग्गफलनिब्बानधम्मं उपागमिं, अत्तपच्चक्खतो उपगच्छिं सच्छाकासिं, तस्मा स्वागतं मम न अपगतं सुमन्तितं न दुम्मन्तितन्ति योजना;
पिलिन्दवच्छत्थेरगाथावण्णना निट्ठिता;