नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
खुद्दकनिकाये
थेरगाथा-अट्ठकथा
(पठमो भागो)
गन्थारम्भकथा
महाकारुणिकं नाथं, ञेय्यसागरपारगुं;
वन्दे निपुणगम्भीर-विचित्रनयदेसनं.
विज्जाचरणसम्पन्ना, येन निय्यन्ति लोकतो;
वन्दे तमुत्तमं धम्मं, सम्मासम्बुद्धपूजितं.
सीलादिगुणसम्पन्नो, ठितो मग्गफलेसु यो;
वन्दे अरियसङ्घं तं, पुञ्ञक्खेत्तं अनुत्तरं.
वन्दनाजनितं पुञ्ञं, इति यं रतनत्तये;
हतन्तरायो सब्बत्थ, हुत्वाहं तस्स तेजसा.
या ता सुभूति-आदीहि, कतकिच्चेहि तादिहि;
थेरेहि भासिता गाथा, थेरीहि च निरामिसा.
उदाननादविधिना, गम्भीरा निपुणा सुभा;
सुञ्ञतापटिसंयुत्ता, अरियधम्मप्पकासिका.
थेरगाथाति नामेन, थेरीगाथाति तादिनो;
या खुद्दकनिकायम्हि, सङ्गायिंसु महेसयो.
तासं गम्भीरञाणेहि, ओगाहेतब्बभावतो;
किञ्चापि दुक्करा कातुं, अत्थसंवण्णना मया.
सहसंवण्णनं यस्मा, धरते सत्थु सासनं;
पुब्बाचरियसीहानं, तिट्ठतेव विनिच्छयो.
तस्मा तं अवलम्बित्वा, ओगाहेत्वान पञ्चपि;
निकाये उपनिस्साय, पोराणट्ठकथानयं.
सुविसुद्धं असंकिण्णं, निपुणत्थविनिच्छयं;
महाविहारवासीनं, समयं अविलोमयं.
यासं अत्थो दुविञ्ञेय्यो, अनुपुब्बिकथं विना;
तासं तञ्च विभावेन्तो, दीपयन्तो विनिच्छयं.
यथाबलं करिस्सामि, अत्थसंवण्णनं सुभं;
सक्कच्चं थेरगाथानं, थेरीगाथानमेव च.
इति आकङ्खमानस्स, सद्धम्मस्स चिरट्ठितिं;
तदत्थं विभजन्तस्स, निसामयथ साधवोति.
का पनेता थेरगाथा थेरीगाथा च, कथञ्च पवत्ताति, कामञ्चायमत्थो गाथासु वुत्तोयेव पाकटकरणत्थं पन पुनपि वुच्चते– तत्थ थेरगाथा ताव सुभूतित्थेरादीहि भासिता. या हि ते अत्तना यथाधिगतं मग्गफलसुखं पच्चवेक्खित्वा काचि उदानवसेन, काचि अत्तनो समापत्तिविहारपच्चवेक्खणवसेन, काचि पुच्छावसेन, काचि परिनिब्बानसमये सासनस्स निय्यानिकभावविभावनवसेन अभासिंसु, ता सब्बा सङ्गीतिकाले एकज्झं कत्वा “थेरगाथा”इच्चेव धम्मसङ्गाहकेहि सङ्गीता. थेरीगाथा पन थेरियो उद्दिस्स देसिता. ता पन विनयपिटकं, सुत्तन्तपिटकं अभिधम्मपिटकन्ति तीसु पिटकेसु सुत्तन्तपिटकपरियापन्ना. दीघनिकायो, मज्झिमनिकायो, संयुत्तनिकायो, अङ्गुत्तरनिकायो, खुद्दकनिकायोति पञ्चसु निकायेसु खुद्दकनिकायपरियापन्ना, सुत्तं, गेय्यं, वेय्याकरणं, गाथा, उदानं, इतिवुत्तकं जातकं, अब्भुतधम्मं, वेदल्लन्ति नवसु सासनङ्गेसु गाथङ्गसङ्गहं गता.
“द्वासीति बुद्धतो गण्हिं, द्वेसहस्सानि भिक्खुतो;
चतुरासीतिसहस्सानि, ये मे धम्मा पवत्तिनो”ति.
एवं धम्मभण्डागारिकेन पटिञ्ञातेसु चतुरासीतिया धम्मक्खन्धसहस्सेसु कतिपयधम्मक्खन्धसङ्गहं गता. तत्थ थेरगाथा ताव निपाततो एकनिपातो एकुत्तरवसेन याव चुद्दसनिपाताति चुद्दसनिपातो सोळसनिपातो वीसतिनिपातो तिंसनिपातो चत्तालीसनिपातो पञ्ञासनिपातो सट्ठिनिपातो सत्ततिनिपातोति एकवीसतिनिपातसङ्गहा. निपातनं निक्खिपनन्ति निपातो. एको एकेको गाथानं निपातो निक्खेपो एत्थाति एकनिपातो. इमिना नयेन सेसेसुपि अत्थो वेदितब्बो. तत्थ एकनिपाते द्वादस वग्गा. एकेकस्मिं वग्गे दस दस कत्वा वीसुत्तरसतं थेरा, तत्तिका एव गाथा. वुत्तञ्हि–
“वीसुत्तरसतं थेरा, कतकिच्चा अनासवा;
एककम्हि निपातम्हि, सुसङ्गीता महेसिभी”ति.
दुकनिपाते एकूनपञ्ञास थेरा, अट्ठनवुति गाथा; तिकनिपाते सोळस थेरा, अट्ठचत्तालीस गाथा; चतुक्कनिपाते तेरस थेरा, द्वेपञ्ञास गाथा; पञ्चकनिपाते द्वादस थेरा, सट्ठि गाथा; छक्कनिपाते चुद्दस थेरा, चतुरासीति गाथा; सत्तकनिपाते पञ्च थेरा, पञ्चतिंस गाथा; अट्ठकनिपाते तयो थेरा, चतुवीसति गाथा; नवकनिपाते एको थेरो, नव गाथा; दसनिपाते सत्त थेरा, सत्तति गाथा; एकादसनिपाते एको थेरो, एकादस गाथा; द्वादसनिपाते द्वे थेरा, चतुवीसति गाथा; तेरसनिपाते एको थेरो, तेरस गाथा; चुद्दसनिपाते द्वे थेरा, अट्ठवीसति गाथा; पन्नरसनिपातो नत्थि, सोळसनिपाते द्वे थेरा, द्वत्तिंस गाथा; वीसतिनिपाते दस थेरा, पञ्चचत्तालीसाधिकानि द्वे गाथासतानि; तिंसनिपाते तयो थेरा, सतं पञ्च च गाथा; चत्तालीसनिपाते एको थेरो, द्वेचत्तालीस गाथा; पञ्ञासनिपाते एको थेरो, पञ्चपञ्ञास गाथा; सट्ठिनिपाते एको थेरो, अट्ठसट्ठि गाथा; सत्ततिनिपाते एको थेरो, एकसत्तति गाथा. सम्पिण्डेत्वा पन द्वेसतानि चतुसट्ठि च थेरा, सहस्सं तीणि सतानि सट्ठि च गाथाति. वुत्तम्पि चेतं–
“सहस्सं होन्ति ता गाथा, तीणि सट्ठि सतानि च;
थेरा च द्वे सता सट्ठि, चत्तारो च पकासिता”ति.
थेरीगाथा पन एकनिपातो एकुत्तरवसेन याव नवनिपाताति नवनिपातो एकादसनिपातो, द्वादसनिपातो, सोळसनिपातो, वीसतिनिपातो, तिंसनिपातो, चत्तालीसनिपातो, महानिपातोति सोळसनिपातसङ्गहा. तत्थ एकनिपाते अट्ठारस थेरियो, अट्ठारसेव गाथा; दुकनिपाते दस थेरियो, वीसति गाथा; तिकनिपाते अट्ठ थेरियो, चतुवीसति गाथा; चतुक्कनिपाते एका थेरी, चतस्सो गाथा; पञ्चकनिपाते द्वादस थेरियो सट्ठि गाथा; छक्कनिपाते अट्ठ थेरियो अट्ठचत्तालीस गाथा; सत्तनिपाते तिस्सो थेरियो, एकवीसति गाथा; अट्ठ निपाततो पट्ठाय याव सोळसनिपाता एकेका थेरियो तंतंनिपातपरिमाणा गाथा; वीसतिनिपाते पञ्च थेरियो, अट्ठारससतगाथा; तिंसनिपाते एका थेरी, चतुत्तिंस गाथा; चत्तालीसनिपाते एका थेरी, अट्ठचत्तालीस गाथा; महानिपातेपि एका थेरी, पञ्चसत्तति गाथा. एवमेत्थ निपातानं गाथावग्गानं गाथानञ्च परिमाणं वेदितब्बं.