10. उट्ठानसुत्तवण्णना
334. उट्ठहथाति उट्ठानसुत्तं. का उप्पत्ति? एकं समयं भगवा सावत्थियं विहरन्तो रत्तिं जेतवनविहारे वसित्वा पुब्बण्हसमयं भिक्खुसङ्घपरिवुतो सावत्थियं पिण्डाय चरित्वा पाचीनद्वारेन नगरा निक्खमित्वा मिगारमातुपासादं अगमासि दिवाविहारत्थाय. आचिण्णं किरेतं भगवतो रत्तिं जेतवनविहारे वसित्वा मिगारमातुपासादे दिवाविहारूपगमनं, रत्तिञ्च मिगारमातुपासादे वसित्वा जेतवने दिवाविहारूपगमनं. कस्मा? द्विन्नं कुलानं अनुग्गहत्थाय महापरिच्चागगुणपरिदीपनत्थाय च. मिगारमातुपासादस्स च हेट्ठा पञ्च कूटागारगब्भसतानि होन्ति, येसु पञ्चसता भिक्खू वसन्ति. तत्थ यदा भगवा हेट्ठापासादे वसति, तदा भिक्खू भगवतो गारवेन उपरिपासादं नारुहन्ति. तं दिवसं पन भगवा उपरिपासादे कूटागारगब्भं पाविसि, तेन हेट्ठापासादे पञ्चपि गब्भसतानि पञ्चसता भिक्खू पविसिंसु. ते च सब्बेव नवा होन्ति अधुनागता इमं धम्मविनयं उद्धता उन्नळा पाकतिन्द्रिया. ते पविसित्वा दिवासेय्यं सुपित्वा सायं उट्ठाय महातले सन्निपतित्वा अज्ज भत्तग्गे तुय्हं किं अहोसि, त्वं कत्थ अगमासि, अहं आवुसो कोसलरञ्ञो घरं, अहं अनाथपिण्डिकस्स, तत्थ एवरूपो च एवरूपो च भोजनविधि अहोसीति नानप्पकारं आमिसकथं कथेन्ता उच्चासद्दमहासद्दा अहेसुं. भगवा तं सद्दं सुत्वा इमे मया सद्धिं वसन्तापि एवं पमत्ता, अहो अयुत्तकारिनोति महामोग्गल्लानत्थेरस्स आगमनं चिन्तेसि. तावदेव आयस्मा महामोग्गल्लानो भगवतो चित्तं ञत्वा इद्धिया आगम्म पादमूले वन्दमानोयेव अहोसि. ततो नं भगवा आमन्तेसि एते ते, मोग्गल्लान, सब्रह्मचारिनो पमत्ता, साधु ने संवेजेहीति. एवं भन्तेति खो सो आयस्मा महामोग्गल्लानो भगवतो पटिस्सुणित्वा तावदेव आपोकसिणं समापज्जित्वा करीसभूमियं ठितं महापासादं नावं विय महावातो पादङ्गुट्ठकेन कम्पेसि सद्धिं पतिट्ठितपथविप्पदेसेन. अथ ते भिक्खू भीता विस्सरं करोन्ता सकसकचीवरानि छड्डेत्वा चतूहि द्वारेहि निक्खमिंसु. भगवा तेसं अत्तानं दस्सेन्तो अञ्ञेन द्वारेन गन्धकुटिं पविसन्तो विय अहोसि, ते भगवन्तं दिस्वा वन्दित्वा अट्ठंसु भगवा किं, भिक्खवे, भीतत्थाति पुच्छि, ते अयं, भन्ते, मिगारमातुपासादो कम्पितोति आहंसु जानाथ, भिक्खवे, केनाति? न जानाम, भन्तेति. अथ भगवा तुम्हादिसानं, भिक्खवे, मुट्ठस्सतीनं असम्पजानानं पमादविहारीनं संवेगजननत्थं मोग्गल्लानेन कम्पितोति वत्वा तेसं भिक्खूनं धम्मदेसनत्थं इमं सुत्तमभासि. तत्थ उट्ठहथाति आसना उट्ठहथ घटथ वायमथ, मा कुसीता होथ. निसीदथाति पल्लङ्कं आभुजित्वा कम्मट्ठानानुयोगत्थाय निसीदथ. को अत्थो सुपितेन वोति को तुम्हाकं अनुपादापरिनिब्बानत्थाय पब्बजितानं सुपितेन अत्थो. न हि सक्का सुपन्तेन कोचि अत्थो पापुणितुं. आतुरानञ्हि का निद्दा, सल्लविद्धान रुप्पतन्ति यत्र च नाम अप्पकेपि सरीरप्पदेसे उट्ठितेन चक्खुरोगादिना रोगेन आतुरानं एकद्वङ्गुलमत्तम्पि पविट्ठेन अयसल्ल-अट्ठिसल्लदन्तसल्लविसाणसल्लकट्ठसल्लानं अञ्ञतरेन सल्लेन रुप्पमानानं मनुस्सानं निद्दा नत्थि, तत्थ तुम्हाकं सकलचित्तसरीरसन्तानं भञ्जित्वा उप्पन्नेहि नानप्पकारकिलेसरोगेहि आतुरानञ्हि का निद्दा रागसल्लादीहि च पञ्चहि सल्लेहि अन्तोहदयं पविसिय विद्धत्ता सल्लविद्धानं रुप्पतं. 335. एवं वत्वा पुन भगवा भिय्योसोमत्ताय ते भिक्खू उस्साहेन्तो संवेजेन्तो च आह उट्ठहथ
पे
वसानुगेति. तत्रायं साधिप्पाययोजना अत्थवण्णना एवं किलेससल्लविद्धानञ्हि वो, भिक्खवे, कालो पबुज्झितुं. किं कारणं? मण्डपेय्यमिदं, भिक्खवे, ब्रह्मचरियं, सत्था सम्मुखीभूतो, इतो पुब्बे पन वो दीघरत्तं सुत्तं, गिरीसु सुत्तं, नदीसु सुत्तं, समेसु सुत्तं, विसमेसु सुत्तं, रुक्खग्गेसुपि सुत्तं अदस्सना अरियसच्चानं, तस्मा तस्सा निद्दाय अन्तकिरियत्थं उट्ठहथ निसीदथ दळ्हं सिक्खथ सन्तिया. तत्थ पुरिमपादस्सत्थो वुत्तनयो एव. दुतियपादे पन सन्तीति तिस्सो सन्तियो अच्चन्तसन्ति, तदङ्गसन्ति, सम्मुतिसन्तीति, निब्बानविपस्सनादिट्ठिगतानमेतं अधिवचनं. इध पन अच्चन्तसन्ति निब्बानमधिप्पेतं, तस्मा निब्बानत्थं दळ्हं सिक्खथ, असिथिलपरक्कमा हुत्वा सिक्खथाति वुत्तं होति. किं कारणं? मा वो पमत्ते विञ्ञाय, मच्चुराजा अमोहयित्थ वसानुगे मा तुम्हे पमत्ता एतेति एवं ञत्वा मच्चुराजपरियायनामो मारो वसानुगे अमोहयित्थ, यथा तस्स वसं गच्छथ, एवं वसानुगे करोन्तो मा अमोहयित्थाति वुत्तं होति. 336. यतो तस्स वसं अनुपगच्छन्ता याय देवा मनुस्सा च
पे
समप्पिता, याय देवा च मनुस्सा च अत्थिका रूपसद्दगन्धरसफोट्ठब्बत्थिका, तं रूपादिं सिता निस्सिता अल्लीना हुत्वा तिट्ठन्ति, तरथ समतिक्कमथ एतं नानप्पकारेसु विसयेसु विसटवित्थिण्णविसालत्ता विसत्तिकं भवभोगतण्हं. खणो वो मा उपच्चगा, अयं तुम्हाकं समणधम्मकरणक्खणो मा अतिक्कमि. येसञ्हि अयमेवरूपो खणो अतिक्कमति, ये च इमं खणं अतिक्कमन्ति, ते खणातीता हि सोचन्ति निरयम्हि समप्पिता, निरस्सादट्ठेन निरयसञ्ञिते चतुब्बिधेपि अपाये पतिट्ठिता अकतं वत नो कल्याणन्ति-आदिना नयेन सोचन्ति. 337. एवं भगवा ते भिक्खू उस्साहेत्वा संवेजेत्वा च इदानि तेसं तं पमादविहारं विगरहित्वा सब्बेव ते अप्पमादे नियोजेन्तो पमादो रजोति इमं गाथमाह. तत्थ पमादोति सङ्खेपतो सतिविप्पवासो, सो चित्तमलिनट्ठेन रजो. तं पमादमनुपतितो पमादानुपतितो, पमादानुपतितत्ता अपरापरुप्पन्नो पमादो एव, सोपि रजो. न हि कदाचि पमादो नाम अरजो अत्थि. तेन किं दीपेति? मा तुम्हे दहरा ताव मयं पच्छा जानिस्सामाति विस्सासमापज्जित्थ. दहरकालेपि हि पमादो रजो, मज्झिमकालेपि थेरकालेपि पमादानुपतितत्ता महारजो सङ्कारकूटो एव होति, यथा घरे एकद्वेदिवसिको रजो रजो एव, वड्ढमानो पन गणवस्सिको सङ्कारकूटो एव होति. एवं सन्तेपि पन पठमवये बुद्धवचनं परियापुणित्वा इतरवयेसु समणधम्मं करोन्तो, पठमवये वा परियापुणित्वा मज्झिमवये सुणित्वा पच्छिमवये समणधम्मं करोन्तोपि भिक्खु पमादविहारी न होति अप्पमादानुलोमपटिपदं पटिपन्नत्ता. यो पन सब्बवयेसु पमादविहारी दिवासेय्यं आमिसकथञ्च अनुयुत्तो, सेय्यथापि तुम्हे, तस्सेव सो पठमवये पमादो रजो, इतरवयेसु पमादानुपतितो महापमादो च महारजो एवाति. एवं तेसं पमादविहारं विगरहित्वा अप्पमादे नियोजेन्तो आह अप्पमादेन विज्जाय, अब्बहे सल्लमत्तनोति, तस्सत्थो यस्मा एवमेसो सब्बदापि पमादो रजो, तस्मा सति-अविप्पवाससङ्खातेन अप्पमादेन आसवानं खयञाणसङ्खाताय च विज्जाय पण्डितो कुलपुत्तो उद्धरे अत्तनो हदयनिस्सितं रागादिपञ्चविधं सल्लन्ति अरहत्तनिकूटेन देसनं समापेसि. देसनापरियोसाने संवेगमापज्जित्वा तमेव धम्मदेसनं मनसि करित्वा पच्चवेक्खमाना विपस्सनं आरभित्वा पञ्चसतापि ते भिक्खू अरहत्ते पतिट्ठहिंसूति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय उट्ठानसुत्तवण्णना निट्ठिता.