9. किंसीलसुत्तवण्णना

327. किंसीलोति किंसीलसुत्तं. का उप्पत्ति? आयस्मतो सारिपुत्तस्स गिहिसहायको एको थेरस्सेव पितुनो वङ्गन्तब्राह्मणस्स सहायस्स ब्राह्मणस्स पुत्तो सट्ठिकोटि-अधिकं पञ्चसतकोटिधनं परिच्चजित्वा आयस्मतो सारिपुत्तत्थेरस्स सन्तिके पब्बजित्वा सब्बं बुद्धवचनं परियापुणि. तस्स थेरो बहुसो ओवदित्वा कम्मट्ठानमदासि, सो तेन विसेसं नाधिगच्छति. ततो थेरो “बुद्धवेनेय्यो एसो”ति ञत्वा तं आदाय भगवतो सन्तिकं गन्त्वा तं भिक्खुं आरब्भ पुग्गलं अनियमेत्वा “किंसीलो”ति पुच्छि. अथस्स भगवा ततो परं अभासि. तत्थ किंसीलोति कीदिसेन वारित्तसीलेन समन्नागतो, कीदिसपकतिको वा. किंसमाचारोति कीदिसेन चारित्तेन युत्तो. कानि कम्मानि ब्रूहयन्ति कानि कायकम्मादीनि वड्ढेन्तो. नरो सम्मा निविट्ठस्साति अभिरतो नरो सासने सम्मा पतिट्ठितो भवेय्य. उत्तमत्थञ्च पापुणेति सब्बत्थानं उत्तमं अरहत्तञ्च पापुणेय्याति वुत्तं होति.
328. ततो भगवा “सारिपुत्तो अड्ढमासूपसम्पन्नो सावकपारमिप्पत्तो, कस्मा आदिकम्मिकपुथुज्जनपञ्हं पुच्छती”ति आवज्जेन्तो “सद्धिविहारिकं आरब्भा”ति ञत्वा पुच्छाय वुत्तं चारित्तसीलं अविभजित्वाव तस्स सप्पायवसेन धम्मं देसेन्तो “वुड्ढापचायी”ति-आदिमाह.
तत्थ पञ्ञावुड्ढो, गुणवुड्ढो, जातिवुड्ढो, वयोवुड्ढोति चत्तारो वुड्ढा. जातिया हि दहरोपि बहुस्सुतो भिक्खु अप्पस्सुतमहल्लकभिक्खूनमन्तरे बाहुसच्चपञ्ञाय वुड्ढत्ता पञ्ञावुड्ढो. तस्स हि सन्तिके महल्लकभिक्खूपि बुद्धवचनं परियापुणन्ति, ओवादविनिच्छयपञ्हविस्सज्जनानि च पच्चासीसन्ति. तथा दहरोपि भिक्खु अधिगमसम्पन्नो गुणवुड्ढो नाम. तस्स हि ओवादे पतिट्ठाय महल्लकापि विपस्सनागब्भं गहेत्वा अरहत्तफलं पापुणन्ति. तथा दहरोपि राजा खत्तियो मुद्धावसित्तो ब्राह्मणो वा सेसजनस्स वन्दनारहतो जातिवुड्ढो नाम. सब्बो पन पठमजातो वयोवुड्ढो नाम. तत्थ यस्मा पञ्ञाय सारिपुत्तत्थेरस्स सदिसो नत्थि ठपेत्वा भगवन्तं, तथा गुणेनपि अड्ढमासेन सब्बसावकपारमीञाणस्स पटिविद्धत्ता. जातियापि सो ब्राह्मणमहासालकुले उप्पन्नो, तस्मा तस्स भिक्खुनो वयेन समानोपि सो इमेहि तीहि कारणेहि वुड्ढो. इमस्मिं पनत्थे पञ्ञागुणेहि एव वुड्ढभावं सन्धाय भगवा आह– “वुड्ढापचायी”ति. तस्मा तादिसानं वुड्ढानं अपचितिकरणेन वुड्ढापचायी, तेसमेव वुड्ढानं लाभादीसु उसूयविगमेन अनुसूयको च सियाति अयमादिपादस्स अत्थो.
कालञ्ञू चस्साति एत्थ पन रागे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, दोसे… मोहे… कोसज्जे उप्पन्ने तस्स विनोदनत्थाय गरूनं दस्सनं गच्छन्तोपि कालञ्ञू, यतो एवं कालञ्ञू च अस्स गरूनं दस्सनाय. धम्मिं कथन्ति समथविपस्सनायुत्तं. एरयितन्ति वुत्तं. खणञ्ञूति तस्सा कथाय खणवेदी, दुल्लभो वा अयं ईदिसाय कथाय सवनक्खणोति जानन्तो. सुणेय्य सक्कच्चाति तं कथं सक्कच्चं सुणेय्य. न केवलञ्च तमेव, अञ्ञानिपि बुद्धगुणादिपटिसंयुत्तानि सुभासितानि सक्कच्चमेव सुणेय्याति अत्थो.
329. “कालञ्ञू चस्स गरूनं दस्सनाया”ति एत्थ वुत्तनयञ्च अत्तनो उप्पन्नरागादिविनोदनकालं ञत्वापि गरूनं सन्तिकं गच्छन्तो कालेन गच्छे गरूनं सकासं, “अहं कम्मट्ठानिको धुतङ्गधरो चा”ति कत्वा न चेतियवन्दनबोधियङ्गणभिक्खाचारमग्ग-अतिमज्झन्हिकवेलादीसु यत्थ कत्थचि ठितमाचरियं दिस्वा परिपुच्छनत्थाय उपसङ्कमेय्य, सकसेनासने पन अत्तनो आसने निसिन्नं वूपसन्तदरथं सल्लक्खेत्वा कम्मट्ठानादिविधिपुच्छनत्थं उपसङ्कमेय्याति अत्थो. एवं उपसङ्कमन्तोपि च थम्भं निरंकत्वा निवातवुत्ति थद्धभावकरं मानं विनासेत्वा नीचवुत्ति पादपुञ्छनचोळकछिन्नविसाणुसभ-उद्धतदाठसप्पसदिसो हुत्वा उपसङ्कमेय्य. अथ तेन गरुना वुत्तं अत्थं धम्मं…पे… समाचरे च. अत्थन्ति भासितत्थं. धम्मन्ति पाळिधम्मं. संयमन्ति सीलं. ब्रह्मचरियन्ति अवसेससासनब्रह्मचरियं. अनुस्सरे चेव समाचरे चाति अत्थं कथितोकासे अनुस्सरेय्य, धम्मं संयमं ब्रह्मचरियं कथितोकासे अनुस्सरेय्य, अनुस्सरणमत्तेनेव च अतुस्सन्तो तं सब्बम्पि समाचरे समाचरेय्य समादाय वत्तेय्य. तासं कथानं अत्तनि पवत्तने उस्सुक्कं करेय्याति अत्थो. एवं करोन्तो हि किच्चकरो होति.
330. ततो परञ्च धम्मारामो धम्मरतो धम्मे ठितो धम्मविनिच्छयञ्ञू भवेय्य. सब्बपदेसु चेत्थ धम्मोति समथविपस्सना, आरामो रतीति एकोव अत्थो, धम्मे आरामो अस्साति धम्मारामो. धम्मे रतो, न अञ्ञं पिहेतीति धम्मरतो. धम्मे ठितो धम्मं वत्तनतो. धम्मविनिच्छयं जानाति “इदं उदयञाणं इदं वयञाणन्”ति धम्मविनिच्छयञ्ञू, एवरूपो अस्स. अथ यायं राजकथादितिरच्छानकथा तरुणविपस्सकस्स बहिद्धारूपादीसु अभिनन्दनुप्पादनेन तं समथविपस्सनाधम्मं सन्दूसेति, तस्मा “धम्मसन्दोसवादो”ति वुच्चति, तं नेवाचरे धम्मसन्दोसवादं, अञ्ञदत्थु आवासगोचरादिसप्पायानि सेवन्तो तच्छेहि नीयेथ सुभासितेहि. समथविपस्सनापटिसंयुत्तानेवेत्थ तच्छानि, तथारूपेहि सुभासितेहि नीयेथ नीयेय्य, कालं खेपेय्याति अत्थो.
331. इदानि “धम्मसन्दोसवादन्”ति एत्थ अतिसङ्खेपेन वुत्तं समथविपस्सनायुत्तस्स भिक्खुनो उपक्किलेसं पाकटं करोन्तो तदञ्ञेनपि उपक्किलेसेन सद्धिं “हस्सं जप्पन्”ति इमं गाथमाह. हासन्तिपि पाठो. विपस्सकेन हि भिक्खुना हसनीयस्मिं वत्थुस्मिं सितमत्तमेव कातब्बं, निरत्थककथाजप्पो न भासितब्बो, ञातिब्यसनादीसु परिदेवो न कातब्बो, खाणुकण्टकादिम्हि मनोपदोसो न उप्पादेतब्बो. मायाकतन्ति वुत्ता माया, तिविधं कुहनं, पच्चयेसु गिद्धि, जाति-आदीहि मानो, पच्चनीकसाततासङ्खातो सारम्भो, फरुसवचनलक्खणं कक्कसं, रागादयो कसावा, अधिमत्ततण्हालक्खणा मुच्छाति इमे च दोसा सुखकामेन अङ्गारकासु विय, सुचिकामेन गूथठानं विय, जीवितुकामेन आसिविसादयो विय च पहातब्बा. हित्वा च आरोग्यमदादिविगमा वीतमदेन चित्तविक्खेपाभावा ठितत्तेन चरितब्बं. एवं पटिपन्नो हि सब्बुपक्किलेसपरिसुद्धाय भावनाय न चिरस्सेव अरहत्तं पापुणाति. तेनाह भगवा– “हस्सं जप्पं…पे… ठितत्तो”ति.
332. इदानि य्वायं “हस्सं जप्पन्”ति-आदिना नयेन उपक्किलेसो वुत्तो, तेन समन्नागतो भिक्खु यस्मा साहसो होति अवीमंसकारी, रत्तो रागवसेन दुट्ठो दोसवसेन गच्छति, पमत्तो च होति कुसलानं धम्मानं भावनाय असातच्चकारी, तथारूपस्स च “सुणेय्य सक्कच्च सुभासितानी”ति-आदिना नयेन वुत्तो ओवादो निरत्थको, तस्मा इमस्स संकिलेसस्स पुग्गलाधिट्ठानाय देसनाय सुतादिवुद्धिपटिपक्खभावं दस्सेन्तो “विञ्ञातसारानी”ति इमं गाथमाह.
तस्सत्थो– यानि हेतानि समथविपस्सनापटिसंयुत्तानि सुभासितानि, तेसं विजाननं सारो. यदि विञ्ञातानि साधु, अथ सद्दमत्तमेव गहितं, न किञ्चि कतं होति, येन एतानि सुतमयेन ञाणेन विञ्ञायन्ति, तं सुतं, एतञ्च सुतमयञाणं विञ्ञातसमाधिसारं, तेसु विञ्ञातेसु धम्मेसु यो समाधि चित्तस्साविक्खेपो तथत्ताय पटिपत्ति, अयमस्स सारो. न हि विजाननमत्तेनेव कोचि अत्थो सिज्झति. यो पनायं नरो रागादिवसेन वत्तनतो साहसो कुसलानं धम्मानं भावनाय असातच्चकारिताय पमत्तो, सो सद्दमत्तग्गाहीयेव होति. तेन तस्स अत्थविजाननाभावतो सा सुभासितविजाननपञ्ञा च, तथत्ताय पटिपत्तिया अभावतो सुतञ्च न वड्ढतीति.
333. एवं पमत्तानं सत्तानं पञ्ञापरिहानिं सुतपरिहानिञ्च दस्सेत्वा इदानि अप्पमत्तानं तदुभयसाराधिगमं दस्सेन्तो आह– “धम्मे च ये…पे… सारमज्झगू”ति. तत्थ अरियप्पवेदितो धम्मो नाम समथविपस्सनाधम्मो. एकोपि हि बुद्धो समथविपस्सनाधम्मं अदेसेत्वा परिनिब्बुतो नाम नत्थि. तस्मा एतस्मिं धम्मे च ये अरियप्पवेदिते रता निरता अप्पमत्ता सातच्चानुयोगिनो, अनुत्तरा ते वचसा मनसा कम्मुना च, ते चतुब्बिधेन वचीसुचरितेन तिविधेन मनोसुचरितेन तिविधेन कायसुचरितेन च समन्नागतत्ता वचसा मनसा कम्मुना च अनुत्तरा, अवसेससत्तेहि असमा अग्गाविसिट्ठा. एत्तावता सद्धिं पुब्बभागसीलेन अरियमग्गसम्पयुत्तं सीलं दस्सेति. एवं परिसुद्धसीला ते सन्तिसोरच्चसमाधिसण्ठिता, सुतस्स पञ्ञाय च सारमज्झगू, ये अरियप्पवेदिते धम्मे रता, ते न केवलं वाचादीहि अनुत्तरा होन्ति, अपिच खो पन सन्तिसोरच्चे समाधिम्हि च सण्ठिता हुत्वा सुतस्स पञ्ञाय च सारमज्झगू अधिगता इच्चेव वेदितब्बा. आसंसायं भूतवचनं. तत्थ सन्तीति निब्बानं, सोरच्चन्ति सुन्दरे रतभावेन यथाभूतपटिवेधिका पञ्ञा, सन्तिया सोरच्चन्ति सन्तिसोरच्चं, निब्बानारम्मणाय मग्गपञ्ञायेतं अधिवचनं. समाधीति तंसम्पयुत्तोव मग्गसमाधि. सण्ठिताति तदुभये पतिट्ठिता. सुतपञ्ञानं सारं नाम अरहत्तफलविमुत्ति. विमुत्तिसारञ्हि इदं ब्रह्मचरियं.
एवमेत्थ भगवा धम्मेन पुब्बभागपटिपदं, “अनुत्तरा वचसा”ति-आदीहि सीलक्खन्धं, सन्तिसोरच्चसमाधीहि पञ्ञाक्खन्धसमाधिक्खन्धेति तीहिपि इमेहि खन्धेहि अपरभागपटिपदञ्च दस्सेत्वा सुतपञ्ञासारेन अकुप्पविमुत्तिं दस्सेन्तो अरहत्तनिकूटेन देसनं समापेसि. देसनापरियोसाने च सो भिक्खु सोतापत्तिफलं पत्वा पुन न चिरस्सेव अग्गफले अरहत्ते पतिट्ठासीति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय किंसीलसुत्तवण्णना निट्ठिता.