299. करोन्ता च एवमेतस्मिं उपट्ठितस्मिं दानसङ्खाते यञ्ञस्मिं नास्सु गावो हनिंसु ते, न ते गावियो हनिंसु. गावीमुखेन चेत्थ सब्बपाणा वुत्ताति वेदितब्बा. किंकारणा न हनिंसूति? ब्रह्मचरियादिगुणयुत्तत्ता. अपिच विसेसतो यथा माता…पे… नास्सु गावो हनिंसु ते. तत्थ यासु जायन्ति ओसधाति यासु पित्तादीनं भेसज्जभूता पञ्च गोरसा जायन्ति.
300. अन्नदाति-आदीसु यस्मा पञ्च गोरसे परिभुञ्जन्तानं खुदा वूपसम्मति, बलं वड्ढति, छविवण्णो विप्पसीदति, कायिकमानसिकं सुखं उप्पज्जति तस्मा अन्नदा बलदा वण्णदा सुखदा चेताति वेदितब्बा. सेसमेत्थ उत्तानत्थमेव.
301. एवं ते यञ्ञेसु गावो अहनन्ता पुञ्ञप्पभावानुग्गहितसरीरा सुखुमाला…पे… सुखमेधित्थ यं पजा. तत्थ सुखुमाला मुदुतलुणहत्थपादादिताय, महाकाया आरोहपरिणाहसम्पत्तिया, वण्णवन्तो सुवण्णवण्णताय सण्ठानयुत्तताय च, यसस्सिनो लाभपरिवारसम्पदाय. सेहि धम्मेहीति सकेहि चारित्तेहि. किच्चाकिच्चेसु उस्सुकाति किच्चेसु “इदं कातब्बं”, अकिच्चेसु “इदं न कातब्बन्”ति उस्सुक्कमापन्ना हुत्वाति अत्थो. एवं ते पोराणा ब्राह्मणा एवरूपा हुत्वा दस्सनीया पसादनीया लोकस्स परमदक्खिणेय्या इमाय पटिपत्तिया याव लोके अवत्तिंसु, ताव विगत-ईतिभयुपद्दवा हुत्वा नानप्पकारकं सुखं एधित्थ पापुणि, सुखं वा एधित्थ सुखं वुड्ढिं अगमासि. अयं पजाति सत्तलोकं निदस्सेति.
302-3. कालच्चयेन पन सम्भिन्नमरियादभावं आपज्जितुकामानं तेसं आसि विपल्लासो…पे… भागसो मिते. तत्थ विपल्लासोति विपरीतसञ्ञा. अणुतो अणुन्ति लामकट्ठेन परित्तट्ठेन अप्पस्सादट्ठेन अणुभूततो कामगुणतो उप्पन्नं झानसामञ्ञनिब्बानसुखानि उपनिधाय सङ्ख्यम्पि अनुपगमनेन अणुं कामसुखं, लोकुत्तरसुखं वा उपनिधाय अणुभूततो अत्तना पटिलद्धलोकियसमापत्तिसुखतो अणुं अप्पकतोपि अप्पकं कामसुखं दिस्वाति अधिप्पायो. राजिनो चाति रञ्ञो च. वियाकारन्ति सम्पत्तिं. आजञ्ञसंयुत्तेति अस्साजानीयसंयुत्ते. सुकतेति दारुकम्मलोहकम्मेन सुनिट्ठिते. चित्तसिब्बनेति सीहचम्मादीहि अलङ्करणवसेन चित्रसिब्बने. निवेसनेति घरवत्थूनि. निवेसेति तत्थ पतिट्ठापितघरानि. विभत्तेति आयामवित्थारवसेन विभत्तानि. भागसो मितेति अङ्गणद्वारपासादकूटागारादिवसेन कोट्ठासं कोट्ठासं कत्वा मितानि. किं वुत्तं होति? तेसं ब्राह्मणानं अणुतो अणुसञ्ञितं कामसुखञ्च रञ्ञो ब्याकारञ्च अलङ्कतनारियो च वुत्तप्पकारे रथे च निवेसने निवेसे च दिस्वा दुक्खेसुयेव एतेसु वत्थूसु “सुखन्”ति पवत्तत्ता पुब्बे पवत्तनेक्खम्मसञ्ञाविपल्लाससङ्खाता विपरीतसञ्ञा आसि.
304. ते एवं विपरीतसञ्ञा हुत्वा गोमण्डलपरिब्यूळ्हं…पे… ब्राह्मणा. तत्थ गोमण्डलपरिब्यूळ्हन्ति गोयूथेहि परिकिण्णं. नारीवरगणायुतन्ति वरनारीगणसंयुत्तं. उळारन्ति विपुलं मानुसं भोगन्ति मनुस्सानं निवेसनादिभोगवत्थुं. अभिज्झायिंसूति “अहो वतिदं अम्हाकं अस्सा”ति तण्हं वड्ढेत्वा अभिपत्थयमाना झायिंसु.
305. एवं अभिज्झायन्ता च “एते मनुस्सा सुन्हाता सुविलित्ता कप्पितकेसमस्सू आमुत्तमणि-आभरणा पञ्चहि कामगुणेहि परिचारेन्ति, मयं पन एवं तेहि नमस्सियमानापि सेदमलकिलिट्ठगत्ता परूळ्हकच्छनखलोमा भोगरहिता परमकारुञ्ञतं पत्ता विहराम. एते च हत्थिक्खन्ध-अस्सपिट्ठिसिविकासुवण्णरथादीहि विचरन्ति, मयं पादेहि. एते द्विभूमिकादिपासादतलेसु वसन्ति, मयं अरञ्ञरुक्खमूलादीसु. एते च गोनकादीहि अत्थरणेहि अत्थतासु वरसेय्यासु सयन्ति, मयं तट्टिकाचम्मखण्डादीनि अत्थरित्वा भूमियं. एते नानारसानि भोजनानि भुञ्जन्ति, मयं उञ्छाचरियाय यापेम. कथं नु खो मयम्पि एतेहि सदिसा भवेय्यामा”ति चिन्तेत्वा “धनं इच्छितब्बं, न सक्का धनरहितेहि अयं सम्पत्ति पापुणितुन्”ति च अवधारेत्वा वेदे भिन्दित्वा धम्मयुत्ते पुराणमन्ते नासेत्वा अधम्मयुत्ते कूटमन्ते गन्थेत्वा धनत्थिका ओक्काकराजानमुपसङ्कम्म सोत्थिवचनादीनि पयुञ्जित्वा “अम्हाकं, महाराज, ब्राह्मणवंसे पवेणिया आगतं पोराणमन्तपदं अत्थि, तं मयं आचरियमुट्ठिताय न कस्सचि भणिम्हा, तं महाराजा सोतुमरहती”ति च वत्वा अस्समेधादियञ्ञं वण्णयिंसु. वण्णयित्वा च राजानं उस्साहेन्ता “यज, महाराज, एवं पहूतधनधञ्ञो त्वं, नत्थि ते यञ्ञसम्भारवेकल्लं, एवञ्हि ते यजतो सत्तकुलपरिवट्टा सग्गे उप्पज्जिस्सन्ती”ति अवोचुं. तेन नेसं तं पवत्तिं दस्सेन्तो आह भगवा “ते तत्थ मन्ते…पे… बहु ते धनन्”ति.
तत्थ तत्थाति तस्मिं, यं भोगमभिज्झायिंसु, तन्निमित्तन्ति वुत्तं होति. निमित्तत्थे हि एतं भुम्मवचनं. तदुपागमुन्ति तदा उपागमुं. पहूतधनधञ्ञोसीति पहूतधनधञ्ञो भविस्ससि, अभिसम्परायन्ति अधिप्पायो. आसंसायञ्हि अनागतेपि वत्तमानवचनं इच्छन्ति सद्दकोविदा. यजस्सूति यजाहि. वित्तं धनन्ति जातरूपादिरतनमेव वित्तिकारणतो वित्तं, समिद्धिकारणतो धनन्ति वुत्तं. अथ वा वित्तन्ति वित्तिकारणभूतमेव आभरणादि उपकरणं, यं “पहूतवित्तूपकरणो”ति-आदीसु (दी. नि. 1.331) आगच्छति. धनन्ति हिरञ्ञसुवण्णादि. किं वुत्तं होति? ते ब्राह्मणा मन्ते गन्थेत्वा तदा ओक्काकं उपागमुं. किन्ति? “महाराज, बहू ते वित्तञ्च धनञ्च, यजस्सु, आयतिम्पि पहूतधनधञ्ञो भविस्ससी”ति.
306. एवं कारणं वत्वा सञ्ञापेन्तेहि ततो च राजा…पे… अदा धनं. तत्थ सञ्ञत्तोति ञापितो. रथेसभोति महारथेसु खत्तियेसु अकम्पियट्ठेन उसभसदिसो. “अस्समेधन्”ति-आदीसु अस्समेत्थ मेधन्तीति अस्समेधो, द्वीहि परियञ्ञेहि यजितब्बस्स एकवीसतियूपस्स ठपेत्वा भूमिञ्च पुरिसे च अवसेससब्बविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. पुरिसमेत्थ मेधन्तीति पुरिसमेधो, चतूहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया अस्समेधे वुत्तविभवदक्खिणस्स यञ्ञस्सेतं अधिवचनं. सम्ममेत्थ पासन्तीति सम्मापासो, दिवसे दिवसे सम्मं खिपित्वा तस्स पतितोकासे वेदिं कत्वा संहारिमेहि यूपादीहि सरस्सतिनदिया निमुग्गोकासतो पभुति पटिलोमं गच्छन्तेन यजितब्बस्स सत्रयागस्सेतं अधिवचनं. वाजमेत्थ पिवन्तीति वाजपेय्यो. एकेन परियञ्ञेन सत्तरसहि पसूहि यजितब्बस्स बेलुवयूपस्स सत्तरसकदक्खिणस्स यञ्ञस्सेतं अधिवचनं. नत्थि एत्थ अग्गळाति निरग्गळो, नवहि परियञ्ञेहि यजितब्बस्स सद्धिं भूमिया च पुरिसेहि च अस्समेधे वुत्तविभवदक्खिणस्स सब्बमेधपरियायनामस्स अस्समेधविकप्पस्सेतं अधिवचनं. सेसमेत्थ पाकटमेव.
307-8. इदानि यं वुत्तं “ब्राह्मणानमदा धनन्”ति, तं दस्सेन्तो “गावो सयनञ्चा”ति गाथाद्वयमाह. सो हि राजा “दीघरत्तं लूखाहारेन किलन्ता पञ्च गोरसे परिभुञ्जन्तू”ति नेसं सपुङ्गवानि गोयूथानेव अदासि, तथा “दीघरत्तं थण्डिलसायिताय थूलसाटकनिवासनेन एकसेय्याय पादचारेन रुक्खमूलादिवासेन च किलन्ता गोनकादि-अत्थतवरसयनादीसु सुखं अनुभोन्तू”ति नेसं महग्घानि सयनादीनि च अदासि. एवमेतं नानप्पकारकं अञ्ञञ्च हिरञ्ञसुवण्णादिधनं अदासि. तेनाह भगवा– “गावो सयनञ्च वत्थञ्च…पे… ब्राह्मणानमदा धनन्”ति.
309-10. एवं तस्स रञ्ञो सन्तिका ते च तत्थ…पे… पुन मुपागमुं. किं वुत्तं होति? तस्स रञ्ञो सन्तिका ते ब्राह्मणा तेसु यागेसु धनं लभित्वा दीघरत्तं दिवसे दिवसे एवमेव घासच्छादनं परियेसित्वा नानप्पकारकं वत्थुकाम सन्निधिं समरोचयुं. ततो तेसं इच्छावतिण्णानं खीरादिपञ्चगोरसस्सादवसेन रसतण्हाय ओतिण्णचित्तानं “खीरादीनिपि ताव गुन्नं सादूनि, अद्धा इमासं मंसं सादुतरं भविस्सती”ति एवं मंसं पटिच्च भिय्यो तण्हा पवड्ढथ. ततो चिन्तेसुं– “सचे मयं मारेत्वा खादिस्साम, गारय्हा भविस्साम, यंनून मन्ते गन्थेय्यामा”ति. अथ पुनपि वेदं भिन्दित्वा तदनुरूपे ते तत्थ मन्ते गन्थेत्वा ते ब्राह्मणा तन्निमित्तं कूटमन्ते गन्थेत्वा ओक्काकराजानं पुन उपागमिंसु. इममत्थं भासमाना “यथा आपो च…पे… बहु ते धनन्”ति.
किं वुत्तं होति? अम्हाकं, महाराज, मन्तेसु एतदागतं यथा आपो हत्थधोवनादिसब्बकिच्चेसु पाणीनं उपयोगं गच्छति, नत्थि तेसं ततोनिदानं पापं. कस्मा? यस्मा परिक्खारो सो हि पाणिनं, उपकरणत्थाय उप्पन्नोति अधिप्पायो. यथा चायं महापथवी गमनट्ठानादिसब्बकिच्चेसु कहापणसङ्खातं हिरञ्ञं सुवण्णरजतादिभेदं धनं, यवगोधूमादिभेदं धानियञ्च, संवोहारादिसब्बकिच्चेसु उपयोगं गच्छति, एवं गावो मनुस्सानं सब्बकिच्चेसु उपयोगगमनत्थाय उप्पन्ना. तस्मा एता हनित्वा नानप्पकारके यागे यजस्सु बहु ते वित्तं, यजस्सु बहु ते धनन्ति.
311-12. एवं पुरिमनयेनेव ततो च राजा…पे… अघातयि, यं ततो पुब्बे कञ्चि सत्तं न पादा…पे… घातयि. तदा किर ब्राह्मणा यञ्ञावाटं गावीनं पूरेत्वा मङ्गल-उसभं बन्धित्वा रञ्ञो मूलं नेत्वा “महाराज, गोमेधयञ्ञं यजस्सु, एवं ते ब्रह्मलोकस्स मग्गो विसुद्धो भविस्सती”ति आहंसु. राजा कतमङ्गलकिच्चो खग्गं गहेत्वा पुङ्गवेन सह अनेकसतसहस्सा गावो मारेसि. ब्राह्मणा यञ्ञावाटे मंसानि छिन्दित्वा खादिंसु, पीतकोदातरत्तकम्बले च पारुपित्वा मारेसुं. तदुपादाय किर गावो पारुते दिस्वा उब्बिज्जन्ति. तेनाह भगवा– “न पादा…पे… घातयी”ति.
313. ततो देवाति एवं तस्मिं राजिनि गावियो घातेतुमारद्धे अथ तदनन्तरमेव तं गोघातकं दिस्वा एते चातुमहाराजिकादयो देवा च, पितरोति ब्राह्मणेसु लद्धवोहारा ब्रह्मानो च, सक्को देवानमिन्दो च, पब्बतपादनिवासिनो दानवयक्खसञ्ञिता असुररक्खसा च “अधम्मो अधम्मो”ति एवं वाचं निच्छारेन्ता “धि मनुस्सा, धि मनुस्सा”ति च वदन्ता पक्कन्दुं. एवं भूमितो पभुति सो सद्दो मुहुत्तेन याव ब्रह्मलोका अगमासि, एकधिक्कारपरिपुण्णो लोको अहोसि. किं कारणं? यं सत्थं निपती गवे, यस्मा गाविम्हि सत्थं निपतीति वुत्तं होति.
314. न केवलञ्च देवादयो पक्कन्दुं, अयमञ्ञोपि लोके अनत्थो उदपादि– ये हि ते तयो रोगा पुरे आसुं, इच्छा अनसनं जरा, किञ्चि किञ्चिदेव पत्थनतण्हा च खुदा च परिपाकजरा चाति वुत्तं होति. ते पसूनञ्च समारम्भा, अट्ठानवुतिमागमुं, चक्खुरोगादिना भेदेन अट्ठनवुतिभावं पापुणिंसूति अत्थो.
315. इदानि भगवा तं पसुसमारम्भं निन्दन्तो आह “एसो अधम्मो”ति. तस्सत्थो एसो पसुसमारम्भसङ्खातो कायदण्डादीनं तिण्णं दण्डानं अञ्ञतरदण्डभूतो धम्मतो अपेतत्ता अधम्मो ओक्कन्तो अहु, पवत्तो आसि, सो च खो ततो पभुति पवत्तत्ता पुराणो, यस्स ओक्कमनतो पभुति केनचि पादादिना अहिंसनतो अदूसिकायो गावो हञ्ञन्ति. या घातेन्ता धम्मा धंसन्ति चवन्ति परिहायन्ति याजका यञ्ञयाजिनो जनाति.
316. एवमेसो अणुधम्मोति एवं एसो लामकधम्मो हीनधम्मो, अधम्मोति वुत्तं होति. यस्मा वा एत्थ दानधम्मोपि अप्पको अत्थि तस्मा तं सन्धायाह “अणुधम्मो”ति. पोराणोति ताव चिरकालतो पभुति पवत्तत्ता पोराणो. विञ्ञूहि पन गरहितत्ता विञ्ञूगरहितोति वेदितब्बो. यस्मा च विञ्ञुगरहितो, तस्मा यत्थ एदिसकं पस्सति, याजकं गरहती जनो. कथं? “अब्बुदं ब्राह्मणेहि उप्पादितं, गावो वधित्वा मंसं खादन्ती”ति एवमादीनि वत्वाति अयमेत्थ अनुस्सवो.
317. एवं धम्मे वियापन्नेति एवं पोराणे ब्राह्मणधम्मे नट्ठे. “वियावत्ते”तिपि पाठो, विपरिवत्तित्वा अञ्ञथा भूतेति अत्थो. विभिन्ना सुद्दवेस्सिकाति पुब्बे समग्गा विहरन्ता सुद्दा च वेस्सा च ते विभिन्ना. पुथू विभिन्ना खत्तियाति खत्तियापि बहू अञ्ञमञ्ञं भिन्ना. पतिं भरियावमञ्ञथाति भरिया च घरावासत्थं इस्सरियबले ठपिता पुत्तबलादीहि उपेता हुत्वा पतिं अवमञ्ञथ, परिभवि अवमञ्ञि न सक्कच्चं उपट्ठासि.
318. एवं अञ्ञमञ्ञं विभिन्ना समाना खत्तिया ब्रह्मबन्धू च…पे… कामानं वसमन्वगुन्ति. खत्तिया च ब्राह्मणा च ये चञ्ञे वेस्ससुद्दा यथा सङ्करं नापज्जन्ति, एवं अत्तनो अत्तनो गोत्तेन रक्खितत्ता गोत्तरक्खिता. ते सब्बेपि तं जातिवादं निरंकत्वा, “अहं खत्तियो, अहं ब्राह्मणो”ति एतं सब्बम्पि नासेत्वा पञ्चकामगुणसङ्खातानं कामानं वसं अन्वगुं आसत्तं पापुणिंसु, कामहेतु न किञ्चि अकत्तब्बं नाकंसूति वुत्तं होति.
एवमेत्थ भगवा “इसयो पुब्बका”ति-आदीहि नवहि गाथाहि पोराणानं ब्राह्मणानं वण्णं भासित्वा “यो नेसं परमो”ति गाथाय ब्रह्मसमं, “तस्स वत्तमनुसिक्खन्ता”ति गाथाय देवसमं, “तण्डुलं सयनन्”ति-आदिकाहि चतूहि गाथाहि मरियादं, “तेसं आसि विपल्लासो”ति-आदीहि सत्तरसहि गाथाहि सम्भिन्नमरियादं, तस्स विप्पटिपत्तिया देवादीनं पक्कन्दनादिदीपनत्थञ्च दस्सेत्वा देसनं निट्ठापेसि. ब्राह्मणचण्डालो पन इध अवुत्तोयेव. कस्मा? यस्मा विपत्तिया अकारणं. ब्राह्मणधम्मसम्पत्तिया हि ब्रह्मसमदेवसममरियादा कारणं होन्ति, विपत्तिया सम्भिन्नमरियादो. अयं पन दोणसुत्ते (a. नि. 5.192) वुत्तप्पकारो ब्राह्मणचण्डालो ब्राह्मणधम्मविपत्तियापि अकारणं. कस्मा? विपन्ने धम्मे उप्पन्नत्ता. तस्मा तं अदस्सेत्वाव देसनं निट्ठापेसि. एतरहि पन सोपि ब्राह्मणचण्डालो दुल्लभो. एवमयं ब्राह्मणानं धम्मो विनट्ठो. तेनेवाह दोणो ब्राह्मणो– “एवं सन्ते मयं, भो गोतम, ब्राह्मणचण्डालम्पि न पूरेमा”ति. सेसमेत्थ वुत्तनयमेव.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय ब्राह्मणधम्मिकसुत्तवण्णना निट्ठिता.