7. ब्राह्मणधम्मिकसुत्तवण्णना
एवं मे सुतन्ति ब्राह्मणधम्मिकसुत्तं. का उप्पत्ति? अयमेव यास्स निदाने “अथ खो सम्बहुला”ति-आदिना नयेन वुत्ता. तत्थ सम्बहुलाति बहू अनेके. कोसलकाति कोसलरट्ठवासिनो. ब्राह्मणमहासालाति जातिया ब्राह्मणा महासारताय महासाला. येसं किर निदहित्वा ठपितंयेव असीतिकोटिसङ्ख्यं धनमत्थि, ते “ब्राह्मणमहासाला”ति वुच्चन्ति. इमे च तादिसा, तेन वुत्तं “ब्राह्मणमहासाला”ति. जिण्णाति जज्जरीभूता जराय खण्डिच्चादिभावमापादिता. वुड्ढाति अङ्गपच्चङ्गानं वुड्ढिमरियादं पत्ता. महल्लकाति जातिमहल्लकताय समन्नागता, चिरकालप्पसुताति वुत्तं होति. अद्धगताति अद्धानं गता, द्वे तयो राजपरिवट्टे अतीताति अधिप्पायो. वयो अनुप्पत्ताति पच्छिमवयं सम्पत्ता. अपिच जिण्णाति पोराणा, चिरकालप्पवत्तकुलन्वयाति वुत्तं होति. वुड्ढाति सीलाचारादिगुणवुड्ढियुत्ता. महल्लकाति विभवमहन्तताय समन्नागता महद्धना महाभोगा. अद्धगताति मग्गपटिपन्ना ब्राह्मणानं वतचरियादिमरियादं अवीतिक्कम्म चरमाना. वयो अनुप्पत्ताति जातिवुड्ढभावम्पि अन्तिमवयं अनुप्पत्ताति एवम्पेत्थ योजना वेदितब्बा. सेसमेत्थ पाकटमेव. भगवता सद्धिं सम्मोदिंसूति खमनीयादीनि पुच्छन्ता अञ्ञमञ्ञं समप्पवत्तमोदा अहेसुं. याय च “कच्चि भोतो गोतमस्स खमनीयं, कच्चि यापनीयं, अप्पाबाधं, अप्पातङ्कं, बलं, लहुट्ठानं, फासुविहारो”ति-आदिकाय कथाय सम्मोदिंसु, तं पीतिपामोज्जसङ्खातसम्मोदजननतो सम्मोदितुं अरहतो च सम्मोदनीयं, अत्थब्यञ्जनमधुरताय सुचिरम्पि कालं सारेतुं निरन्तरं पवत्तेतुं अरहतो सरितब्बभावतो च सारणीयं. सुय्यमानसुखतो च सम्मोदनीयं, अनुस्सरियमानसुखतो सारणीयं, तथा ब्यञ्जनपरिसुद्धताय सम्मोदनीयं, अत्थपरिसुद्धताय सारणीयन्ति एवं अनेकेहि परियायेहि सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा परियोसापेत्वा निट्ठापेत्वा येनत्थेन आगता, तं पुच्छितुकामा एकमन्तं निसीदिंसु. तं–
“न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न पस्से नापि पटिवाते, न चापि ओणतुण्णते”ति.–
आदिना नयेन मङ्गलसुत्तवण्णनायं वुत्तमेव.
एवं एकमन्तं निसिन्ना खो ते ब्राह्मणमहासाला भगवन्तं एतदवोचुं– “किं तन्”ति? “सन्दिस्सन्ति नु खो”ति-आदि. तं सब्बं उत्तानत्थमेव. केवलञ्हेत्थ ब्राह्मणानं ब्राह्मणधम्मेति देसकालादिधम्मे छड्डेत्वा यो ब्राह्मणधम्मो, तस्मिंयेव. तेन हि ब्राह्मणाति यस्मा मं तुम्हे याचित्थ, तस्मा ब्राह्मणा सुणाथ, सोतं ओदहथ, साधुकं मनसि करोथ, योनिसो मनसि करोथ. तथा पयोगसुद्धिया सुणाथ, आसयसुद्धिया साधुकं मनसि करोथ. अविक्खेपेन सुणाथ, पग्गहेन साधुकं मनसि करोथाति-आदिना नयेन एतेसं पदानं पुब्बे अवुत्तोपि अधिप्पायो वेदितब्बो. अथ भगवता वुत्तं तं वचनं सम्पटिच्छन्ता “एवं भो”ति खो ते ब्राह्मणमहासाला भगवतो पच्चस्सोसुं, भगवतो वचनं अभिमुखा हुत्वा अस्सोसुं. अथ वा पटिस्सुणिंसु. “सुणाथ साधुकं मनसि करोथा”ति वुत्तमत्थं कत्तुकामताय पटिजानिंसूति वुत्तं होति. अथ तेसं एवं पटिस्सुतवतं भगवा एतदवोच– “किं तन्”ति? “इसयो पुब्बका”ति-आदि. 287. तत्थ पठमगाथाय ताव सञ्ञतत्ताति सीलसंयमेन संयतचित्ता. तपस्सिनोति इन्द्रियसंवरतपयुत्ता. अत्तदत्थमचारिसुन्ति मन्तज्झेनब्रह्मविहारभावनादिं अत्तनो अत्थं अकंसु. सेसं पाकटमेव. 288. दुतियगाथादीसुपि अयं सङ्खेपवण्णना– न पसू ब्राह्मणानासुन्ति पोराणानं ब्राह्मणानं पसू न आसुं, न ते पसुपरिग्गहमकंसु. न हिरञ्ञं न धानियन्ति हिरञ्ञञ्च ब्राह्मणानं अन्तमसो जतुमासकोपि नाहोसि तथा वीहिसालियवगोधूमादि पुब्बण्णापरण्णभेदं धानियम्पि तेसं नाहोसि. ते हि निक्खित्तजातरूपरजता असन्निधिकारकाव हुत्वा केवलं सज्झायधनधञ्ञा अत्तनो मन्तज्झेनसङ्खातेनेव धनेन धञ्ञेन च समन्नागता अहेसुं. यो चायं मेत्तादिविहारो सेट्ठत्ता अनुगामिकत्ता च ब्रह्मनिधीति वुच्चति, तञ्च ब्रह्मं निधिमपालयुं सदा तस्स भावनानुयोगेन. 289. एवं विहारीनं यं नेसं पकतं आसि, यं एतेसं पकतं एते ब्राह्मणे उद्दिस्स कतं अहोसि. द्वारभत्तं उपट्ठितन्ति “ब्राह्मणानं दस्सामा”ति सज्जेत्वा तेहि तेहि दायकेहि अत्तनो अत्तनो घरद्वारे ठपितभत्तं. सद्धापकतन्ति सद्धाय पकतं, सद्धादेय्यन्ति वुत्तं होति. एसानन्ति एसन्तीति एसा, तेसं एसानं, एसमानानं परियेसमानानन्ति वुत्तं होति. दातवेति दातब्बं. तदमञ्ञिसुन्ति तं अमञ्ञिंसु, तं द्वारे सज्जेत्वा ठपितं भत्तं सद्धादेय्यं परियेसमानानं एतेसं ब्राह्मणानं दातब्बं अमञ्ञिंसु दायका जना, न ततो परं. अनत्थिका हि ते अञ्ञेन अहेसुं, केवलं घासच्छादनपरमताय सन्तुट्ठाति अधिप्पायो. 290. नानारत्तेहीति नानाविधरागरत्तेहि वत्थेहि विचित्रत्थरणत्थतेहि, सयनेहि एकभूमिकद्विभूमिकादिपासादवरेहि. आवसथेहीति एवरूपेहि उपकरणेहि. फीता जनपदा रट्ठा एकेकप्पदेसभूता जनपदा च केचि केचि सकलरट्ठा च “नमो ब्राह्मणानन्”ति सायं पातं ब्राह्मणे देवे विय नमस्सिंसु. 291. ते एवं नमस्सियमाना लोकेन अवज्झा ब्राह्मणा आसुं, न केवलञ्च अवज्झा, अजेय्या विहिंसितुम्पि अनभिभवनीयत्ता अजेय्या च अहेसुं. किं कारणा? धम्मरक्खिता, यस्मा धम्मेन रक्खिता. ते हि पञ्च वरसीलधम्मे रक्खिंसु, “धम्मो हवे रक्खति धम्मचारिन्”ति (जा. 1.10.102; 1.15.385) धम्मरक्खिता हुत्वा अवज्झा अजेय्या च अहेसुन्ति अधिप्पायो. न ने कोचि निवारेसीति ते ब्राह्मणे कुलानं द्वारेसु सब्बसो बाहिरेसु च अब्भन्तरेसु च सब्बद्वारेसु यस्मा तेसु पियसम्मतेसु वरसीलसमन्नागतेसु मातापितूसु विय अतिविस्सत्था मनुस्सा अहेसुं, तस्मा “इदं नाम ठानं तया न पविसितब्बन्”ति न कोचि निवारेसि. 292. एवं धम्मरक्खिता कुलद्वारेसु अनिवारिता चरन्ता अट्ठ च चत्तालीसञ्चाति अट्ठचत्तालीसं वस्सानि कुमारभावतो पभुति चरणेन कोमारं ब्रह्मचरियं चरिंसु ते. येपि ब्राह्मणचण्डाला अहेसुं, को पन वादो ब्रह्मसमादीसूति एवमेत्थ अधिप्पायो वेदितब्बो. एवं ब्रह्मचरियं चरन्ता एव हि विज्जाचरणपरियेट्ठिं अचरुं ब्राह्मणा पुरे, न अब्रह्मचारिनो हुत्वा. तत्थ विज्जापरियेट्ठीति मन्तज्झेनं. वुत्तञ्चेतं “सो अट्ठचत्तालीस वस्सानि कोमारं ब्रह्मचरियं चरति मन्ते अधीयमानो”ति (a. नि. 5.192). चरणपरियेट्ठीति सीलरक्खणं. “विज्जाचरणपरियेट्ठुन्”तिपि पाठो, विज्जाचरणं परियेसितुं अचरुन्ति अत्थो. 293. यथावुत्तञ्च कालं ब्रह्मचरियं चरित्वा ततो परं घरावासं कप्पेन्तापि न ब्राह्मणा अञ्ञमगमुं खत्तियं वा वेस्सादीसु अञ्ञतरं वा, ये अहेसुं देवसमा वा मरियादा वाति अधिप्पायो. तथा सतं वा सहस्सं वा दत्वा नपि भरियं किणिंसु ते, सेय्यथापि एतरहि एकच्चे किणन्ति. ते हि धम्मेन दारं परियेसन्ति. कथं? अट्ठचत्तालीसं वस्सानि ब्रह्मचरियं चरित्वा ब्राह्मणा कञ्ञाभिक्खं आहिण्डन्ति– “अहं अट्ठचत्तालीस वस्सानि चिण्णब्रह्मचरियो, यदि वयप्पत्ता दारिका अत्थि, देथ मे”ति. ततो यस्स वयप्पत्ता दारिका होति, सो तं अलङ्करित्वा नीहरित्वा द्वारे ठितस्सेव ब्राह्मणस्स हत्थे उदकं आसिञ्चन्तो “इमं ते, ब्राह्मण, भरियं पोसावनत्थाय दम्मी”ति वत्वा देति. कस्मा पन ते एवं चिरं ब्रह्मचरियं चरित्वापि दारं परियेसन्ति, न यावजीवं ब्रह्मचारिनो होन्तीति? मिच्छादिट्ठिवसेन. तेसञ्हि एवंदिट्ठि होति– “यो पुत्तं न उप्पादेति, सो कुलवंसच्छेदकरो होति, ततो निरये पच्चती”ति. चत्तारो किर अभायितब्बं भायन्ति गण्डुप्पादो किकी कुन्तनी ब्राह्मणाति. गण्डुप्पादा किर महापथविया खयभयेन मत्तभोजिनो होन्ति, न बहुं मत्तिकं खादन्ति. किकी सकुणिका आकासपतनभयेन अण्डस्स उपरि उत्ताना सेति. कुन्तनी सकुणिका पथविकम्पनभयेन पादेहि भूमिं न सुट्ठु अक्कमति. ब्राह्मणा कुलवंसूपच्छेदभयेन दारं परियेसन्ति. आह चेत्थ–
“गण्डुप्पादो किकी चेव, कुन्ती ब्राह्मणधम्मिको;
एते अभयं भायन्ति, सम्मूळ्हा चतुरो जना”ति.
एवं धम्मेन दारं परियेसित्वापि च सम्पियेनेव संवासं सङ्गन्त्वा समरोचयुं, सम्पियेनेव अञ्ञमञ्ञं पेमेनेव कायेन च चित्तेन च मिस्सीभूता सङ्घटिता संसट्ठा हुत्वा संवासं समरोचयुं, न अप्पियेन न निग्गहेन चाति वुत्तं होति. 294. एवं सम्पियेनेव संवासं करोन्तापि च अञ्ञत्र तम्हाति, यो सो उतुसमयो, यम्हि समये ब्राह्मणी ब्राह्मणेन उपगन्तब्बा, अञ्ञत्र तम्हा समया ठपेत्वा तं समयं उतुतो विरतं उतुवेरमणिं पति भरियं, याव पुन सो समयो आगच्छति, ताव अट्ठत्वा अन्तरायेव. मेथुनं धम्मन्ति मेथुनाय धम्माय. सम्पदानवचनपत्तिया किरेतं उपयोगवचनं. नास्सु गच्छन्तीति नेव गच्छन्ति. ब्राह्मणाति ये होन्ति देवसमा च मरियादा चाति अधिप्पायो. 295. अविसेसेन पन सब्बेपि ब्रह्मचरियञ्च…पे… अवण्णयुं. तत्थ ब्रह्मचरियन्ति मेथुनविरति. सीलन्ति सेसानि चत्तारि सिक्खापदानि. अज्जवन्ति उजुभावो, अत्थतो असठता अमायाविता च. मद्दवन्ति मुदुभावो, अत्थतो अत्थद्धता अनतिमानिता च. तपोति इन्द्रियसंवरो. सोरच्चन्ति सुरतभावो सुखसीलता अप्पटिकूलसमाचारता. अविहिंसाति पाणि-आदीहि अविहेसिकजातिकता सकरुणभावो. खन्तीति अधिवासनक्खन्ति. इच्चेते गुणे अवण्णयुं. येपि नासक्खिंसु सब्बसो पटिपत्तिया आराधेतुं, तेपि तत्थ सारदस्सिनो हुत्वा वाचाय वण्णयिंसु पसंसिंसु. 296. एवं वण्णेन्तानञ्च यो नेसं…पे… नागमा, यो एतेसं ब्राह्मणानं परमो ब्रह्मा अहोसि, ब्रह्मसमो नाम उत्तमो ब्राह्मणो अहोसि, दळ्हेन परक्कमेन समन्नागतत्ता दळ्हपरक्कमो. स वाति विभावने वा-सद्दो, तेन सो एवरूपो ब्राह्मणोति तमेव विभावेति. मेथुनं धम्मन्ति मेथुनसमापत्तिं. सुपिनन्तेपि नागमाति सुपिनेपि न अगमासि. 297. ततो तस्स वत्तं…पे… अवण्णयुं. इमाय गाथाय नवमगाथाय वुत्तगुणेयेव आदि-अन्तवसेन निद्दिसन्तो देवसमे ब्राह्मणे पकासेति. ते हि विञ्ञुजातिका पण्डिता तस्स ब्रह्मसमस्स ब्राह्मणस्स वत्तं अनुसिक्खन्ति पब्बज्जाय झानभावनाय च, ते च इमे ब्रह्मचरियादिगुणे पटिपत्तिया एव वण्णयन्तीति. ते सब्बेपि ब्राह्मणा पञ्चकनिपाते दोणसुत्ते (a. नि. 5.192) वुत्तनयेनेव वेदितब्बा. 298. इदानि मरियादे ब्राह्मणे दस्सेन्तो आह– “तण्डुलं सयनन्”ति. तस्सत्थो– तेसु ये होन्ति मरियादा, ते ब्राह्मणा सचे यञ्ञं कप्पेतुकामा होन्ति, अथ आमकधञ्ञपटिग्गहणा पटिविरतत्ता नानप्पकारकं तण्डुलञ्च, मञ्चपीठादिभेदं सयनञ्च, खोमादिभेदं वत्थञ्च, गोसप्पितिलतेलादिभेदं सप्पितेलञ्च याचिय धम्मेन, “उद्दिस्स अरिया तिट्ठन्ति, एसा अरियान याचना”ति एवं वुत्तेन उद्दिस्सठानसङ्खातेन धम्मेन याचित्वा, अथ यो यं इच्छति दातुं, तेन तं दिन्नतण्डुलादिं समोधानेत्वा संकड्ढित्वा. “समुदानेत्वा”तिपि पाठो, एकोयेवत्थो. ततो यञ्ञमकप्पयुन्ति ततो गहेत्वा दानमकंसु