6. कपिलसुत्त-(धम्मचरियसुत्त)-वण्णना
धम्मचरियन्ति कपिलसुत्तं. का उप्पत्ति? हेमवतसुत्ते वुत्तनयेनेव परिनिब्बुते कस्सपे भगवति द्वे कुलपुत्ता भातरो निक्खमित्वा सावकानं सन्तिके पब्बजिंसु. जेट्ठो सोधनो नाम, कनिट्ठो कपिलो नाम. तेसं माता साधनी नाम, कनिट्ठभगिनी तापना नाम. तापि भिक्खुनीसु पब्बजिंसु. ततो ते द्वेपि हेमवतसुत्ते वुत्तनयेनेव “सासने कति धुरानी”ति पुच्छित्वा सुत्वा च जेट्ठो “वासधुरं पूरेस्सामी”ति पञ्च वस्सानि आचरियुपज्झायानं सन्तिके वसित्वा पञ्चवस्सो हुत्वा याव अरहत्तं, ताव कम्मट्ठानं सुत्वा अरञ्ञं पविसित्वा वायमन्तो अरहत्तं पापुणि. कपिलो “अहं ताव तरुणो, वुड्ढकाले वासधुरं परिपूरेस्सामी”ति गन्थधुरं आरभित्वा तेपिटको अहोसि. तस्स परियत्तिं निस्साय परिवारो, परिवारं निस्साय लाभो च उदपादि. सो बाहुसच्चमदेन मत्तो पण्डितमानी अनञ्ञातेपि अञ्ञातमानी हुत्वा परेहि वुत्तं कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति भणति. सो पेसलेहि भिक्खूहि, “मा, आवुसो कपिल, एवं अवचा”ति-आदिना नयेन ओवदियमानो “तुम्हे किं जानाथ रित्तमुट्ठिसदिसा”ति-आदीहि वचनेहि खुंसेन्तो वम्भेन्तोयेव चरति. भिक्खू तस्स भातुनो सोधनत्थेरस्सापि एतमत्थं आरोचेसुं. सोपि नं उपसङ्कमित्वा आह– “आवुसो कपिल, सासनस्स आयु नाम तुम्हादिसानं सम्मापटिपत्ति. मा, आवुसो कपिल, कप्पियम्पि अकप्पियं, अकप्पियम्पि कप्पियं, सावज्जम्पि अनवज्जं, अनवज्जम्पि सावज्जन्ति वदेही”ति. सो तस्सपि वचनं नादियि. ततो नं सोधनत्थेरो द्वत्तिक्खत्तुं वत्वा–
“एकवाचम्पि द्विवाचं, भणेय्य अनुकम्पको;
ततुत्तरिं न भासेय्य, दासोवय्यस्स सन्तिके”ति. (जा. 2.19.34)–
परिवज्जेत्वा “त्वमेव, आवुसो, सकेन कम्मेन पञ्ञायिस्ससी”ति पक्कामि. ततो पभुति नं पेसला भिक्खू छड्डेसुं.
सो दुराचारो हुत्वा दुराचारपरिवुतो विहरन्तो एकदिवसं “उपोसथं ओसारेस्सामी”ति सीहासनं अभिरुय्ह चित्रबीजनिं गहेत्वा निसिन्नो “वत्तति, आवुसो, एत्थ भिक्खूनं पातिमोक्खो”ति तिक्खत्तुं आह. अथेको भिक्खुपि “मय्हं वत्तती”ति न अवोच. न च तस्स तेसं वा पातिमोक्खो वत्तति. ततो सो “पातिमोक्खे सुतेपि असुतेपि विनयो नाम नत्थी”ति आसना वुट्ठासि. एवं कस्सपस्स भगवतो सासनं ओसक्कापेसि विनासेसि. अथ सोधनत्थेरो तदहेव परिनिब्बायि. सोपि कपिलो एवं तं सासनं ओसक्कापेत्वा कालकतो अवीचिमहानिरये निब्बत्ति, सापिस्स माता च भगिनी च तस्सेव दिट्ठानुगतिं आपज्जित्वा पेसले भिक्खू अक्कोसमाना परिभासमाना कालं कत्वा निरये निब्बत्तिंसु. तस्मिंयेव च काले पञ्चसता पुरिसा गामघातादीनि कत्वा चोरिकाय जीवन्ता जनपदमनुस्सेहि अनुबद्धा पलायमाना अरञ्ञं पविसित्वा तत्थ किञ्चि गहनं वा पटिसरणं वा अपस्सन्ता अविदूरे पासाणे वसन्तं अञ्ञतरं आरञ्ञिकं भिक्खुं दिस्वा वन्दित्वा “अम्हाकं, भन्ते, पटिसरणं होथा”ति भणिंसु. थेरो “तुम्हाकं सीलसदिसं पटिसरणं नत्थि, सब्बे पञ्च सीलानि समादियथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा सीलानि समादियिंसु. थेरो “तुम्हे सीलवन्तो, इदानि अत्तनो जीवितं विनासेन्तेसुपि मा मनो पदूसयित्था”ति आह. ते “साधू”ति सम्पटिच्छिंसु. अथ ते जानपदा सम्पत्ता इतो चितो च मग्गमाना ते चोरे दिस्वा सब्बेव जीविता वोरोपेसुं. ते कालं कत्वा कामावचरदेवलोके निब्बत्तिंसु. तेसु जेट्ठकचोरो जेट्ठकदेवपुत्तो अहोसि, इतरे तस्सेव परिवारा. ते अनुलोमपटिलोमं संसरन्ता एकं बुद्धन्तरं देवलोके खेपेत्वा अम्हाकं भगवतो काले देवलोकतो चवित्वा जेट्ठकदेवपुत्तो सावत्थिद्वारे केवट्टगामो अत्थि, तत्थ पञ्चसतकुलजेट्ठस्स केवट्टस्स पजापतिया कुच्छिम्हि पटिसन्धिं अग्गहेसि, इतरे अवसेसकेवट्टपजापतीनं. एवं तेसं एकदिवसंयेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि. अथ केवट्टजेट्ठो “अत्थि नु खो इमस्मिं गामे अञ्ञेपि दारका अज्ज जाता”ति विचिनन्तो ते दारके दिस्वा “इमे मे पुत्तस्स सहायका भविस्सन्ती”ति सब्बेसं पोसावनिकं अदासि. ते सब्बे सहायका सहपंसुं कीळन्ता अनुपुब्बेन वयप्पत्ता अहेसुं. यसोजो तेसं अग्गो अहोसि. कपिलोपि तदा निरये पक्कावसेसेन अचिरवतिया सुवण्णवण्णो दुग्गन्धमुखो मच्छो हुत्वा निब्बत्ति. अथेकदिवसं सब्बेपि केवट्टदारका जालानि गहेत्वा “मच्छे बन्धिस्सामा”ति नदिं गन्त्वा जालानि पक्खिपिंसु. तेसं जालं सो मच्छो पाविसि. तं दिस्वा सब्बो केवट्टगामो उच्चासद्दमहासद्दो अहोसि– “अम्हाकं पुत्ता पठमं मच्छे बन्धन्ता सुवण्णमच्छं बन्धिंसु, वुड्ढि नेसं दारकानं, इदानि च नो राजा पहूतं धनं दस्सती”ति. अथ ते पञ्चसतापि दारकसहायका मच्छं नावाय पक्खिपित्वा नावं उक्खिपित्वा रञ्ञो सन्तिकं अगमंसु. राजा दिस्वा “किं एतं भणे”ति आह. “मच्छो देवा”ति. राजा सुवण्णवण्णं मच्छं दिस्वा “भगवा एतस्स वण्णकारणं जानिस्सती”ति मच्छं गाहापेत्वा भगवतो सन्तिकं अगमासि. मच्छस्स मुखविवरणकाले जेतवनं अतिविय दुग्गन्धं होति. राजा भगवन्तं पुच्छि– “कस्मा, भन्ते, मच्छो सुवण्णवण्णो जातो, कस्मा चस्स मुखतो दुग्गन्धो वायती”ति? अयं, महाराज, कस्सपस्स भगवतो पावचने कपिलो नाम भिक्खु अहोसि, बहुस्सुतो आगतागमो. अत्तनो वचनं अगण्हन्तानं भिक्खूनं अक्कोसकपरिभासको. तस्स च भगवतो सासनविनासको. यं सो तस्स भगवतो सासनं विनासेसि, तेन कम्मेन अवीचिमहानिरये निब्बत्ति, विपाकावसेसेन च इदानि मच्छो जातो. यं दीघरत्तं बुद्धवचनं वाचेसि, बुद्धस्स वण्णं कथेसि, तस्स निस्सन्देन ईदिसं वण्णं पटिलभि. यं भिक्खूनं अक्कोसकपरिभासको अहोसि, तेनस्स मुखतो दुग्गन्धो वायति. “उल्लपापेमि नं महाराजा”ति? “आम भगवा”ति. अथ भगवा मच्छं आलपि– “त्वंसि कपिलो”ति? “आम भगवा, अहं कपिलो”ति. “कुतो आगतोसी”ति? “अवीचिमहानिरयतो भगवा”ति. “सोधनो कुहिं गतो”ति? “परिनिब्बुतो भगवा”ति. “साधनी कुहिं गता”ति? “महानिरये निब्बत्ता भगवा”ति. “तापना कुहिं गता”ति? “महानिरये निब्बत्ता भगवा”ति. “इदानि त्वं कुहिं गमिस्ससी”ति? “महानिरयं भगवा”ति. तावदेव विप्पटिसाराभिभूतो नावं सीसेन पहरित्वा कालकतो महानिरये निब्बत्ति. महाजनो संविग्गो अहोसि लोमहट्ठजातो. अथ भगवा तत्थ सम्पत्तगहट्ठपब्बजितपरिसाय तङ्खणानुरूपं धम्मं देसेन्तो इमं सुत्तमभासि. 277-8. तत्थ धम्मचरियन्ति कायसुचरितादि धम्मचरियं. ब्रह्मचरियन्ति मग्गब्रह्मचरियं. एतदाहु वसुत्तमन्ति एतं उभयम्पि लोकियलोकुत्तरं सुचरितं सग्गमोक्खसुखसम्पापकत्ता वसुत्तमन्ति आहु अरिया. वसुत्तमं नाम उत्तमरतनं, अनुगामिकं अत्ताधीनं राजादीनं असाधारणन्ति अधिप्पायो. एत्तावता “गहट्ठस्स वा पब्बजितस्स वा सम्मापटिपत्तियेव पटिसरणन्”ति दस्सेत्वा इदानि पटिपत्तिविरहिताय पब्बज्जाय असारकत्तदस्सनेन कपिलं अञ्ञे च तथारूपे गरहन्तो “पब्बजितोपि चे होती”ति एवमादिमाह. तत्रायं अत्थवण्णना– यो हि कोचि गिहिब्यञ्जनानि अपनेत्वा भण्डुकासावादिगहणमत्तं उपसङ्कमनेन पब्बजितोपि चे होति पुब्बे वुत्तत्थं अगारस्मा अनगारियं, सो चे मुखरजातिको होति फरुसवचनो, नानप्पकाराय विहेसाय अभिरतत्ता विहेसाभिरतो, हिरोत्तप्पाभावेन मगसदिसत्ता मगो, जीवितं तस्स पापियो, तस्स एवरूपस्स जीवितं अतिपापं अतिहीनं. कस्मा? यस्मा इमाय मिच्छापटिपत्तिया रागादिमनेकप्पकारं रजं वड्ढेति अत्तनो. 279. न केवलञ्च इमिनाव कारणेनस्स जीवितं पापियो, अपिच खो पन अयं एवरूपो मुखरजातिकत्ता कलहाभिरतो भिक्खु सुभासितस्स अत्थविजाननसम्मोहनेन मोहधम्मेन आवुतो, “मा, आवुसो कपिल, एवं अवच, इमिनापि परियायेन तं गण्हाही”ति एवमादिना नयेन पेसलेहि भिक्खूहि अक्खातम्पि न जानाति धम्मं बुद्धेन देसितं. यो धम्मो बुद्धेन देसितो, तं नानप्पकारेन अत्तनो वुच्चमानम्पि न जानाति. एवम्पिस्स जीवितं पापियो. 280. तथा सो एवरूपो विहेसाभिरतत्ता विहेसं भावितत्तानं भावितत्ते खीणासवभिक्खू सोधनत्थेरपभुतिके “न तुम्हे विनयं जानाथ, न सुत्तं न अभिधम्मं, वुड्ढपब्बजिता”ति-आदिना नयेन विहेसन्तो उपयोगप्पवत्तियञ्हि इदं सामिवचनं. अथ वा यथावुत्तेनेव नयेन “विहेसं भावितत्तानं करोन्तो”ति पाठसेसो वेदितब्बो. एवं निप्परियायमेव सामिवचनं सिज्झति. अविज्जाय पुरक्खतोति भावितत्तविहेसने आदीनवदस्सनपटिच्छादिकाय अविज्जाय पुरक्खतो पेसितो पयोजितो सेसपब्बजितानं भावितत्तानं विहेसभावेन पवत्तं दिट्ठेव धम्मे चित्तविबाधनेन सङ्किलेसं, आयतिञ्च निरयसम्पापनेन मग्गं निरयगामिनं न जानाति. 281. अजानन्तो च तेन मग्गेन चतुब्बिधापायभेदं विनिपातं समापन्नो. तत्थ च विनिपाते गब्भा गब्भं तमा तमं एकेकनिकाये सतक्खत्तुं सहस्सक्खत्तुम्पि मातुकुच्छितो मातुकुच्छिं चन्दिमसूरियेहिपि अविद्धंसनीया असुरकायतमा तमञ्च समापन्नो. स वे तादिसको भिक्खु पेच्च इतो परलोकं गन्त्वा अयं कपिलमच्छो विय नानप्पकारं दुक्खं निगच्छति. 282. किं कारणा? गूथकूपो यथा अस्स, सम्पुण्णो गणवस्सिको,यथा वच्चकुटिगूथकूपो गणवस्सिको अनेकवस्सिको बहूनि वस्सानि मुखतो गूथेन पूरियमानो सम्पुण्णो अस्स, सो उदककुम्भसतेहि उदककुम्भसहस्सेहि धोवियमानोपि दुग्गन्धदुब्बण्णियानपगमा दुब्बिसोधो होति, एवमेव यो एवरूपो अस्स दीघरत्तं संकिलिट्ठकम्मन्तो गूथकूपो विय गूथेन पापेन सम्पुण्णत्ता सम्पुण्णो पुग्गलो, सो दुब्बिसोधो हि साङ्गणो, चिरकालं तस्स अङ्गणस्स विपाकं पच्चनुभोन्तोपि न सुज्झति. तस्मा वस्सगणनाय अपरिमाणम्पि कालं स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छतीति. अथ वा अयं इमिस्सा गाथाय सम्बन्धो– यं वुत्तं “स वे तादिसको भिक्खु, पेच्च दुक्खं निगच्छती”ति, तत्र सिया तुम्हाकं “सक्का पनायं तथा कातुं, यथा पेच्च दुक्खं न निगच्छेय्या”ति. न सक्का. कस्मा? यस्मा गूथकूपो…पे… साङ्गणोति. 283-4. यतो पटिकच्चेव यं एवरूपं जानाथ, भिक्खवो गेहनिस्सितं, यं एवरूपं पञ्चकामगुणनिस्सितं जानेय्याथ अभूतगुणपत्थनाकारप्पवत्ताय पापिकाय इच्छाय समन्नागतत्ता पापिच्छं, कामवितक्कादीहि समन्नागतत्ता पापसङ्कप्पं, कायिकवीतिक्कमादिना वेळुदानादिभेदेन च पापाचारेन समन्नागतत्ता पापाचारं, वेसियादिपापगोचरतो पापगोचरं, सब्बे समग्गा हुत्वान अभिनिब्बज्जियाथ नं. तत्थ अभिनिब्बज्जियाथाति विवज्जेय्याथ मा भजेय्याथ, मा चस्स अभिनिब्बज्जनमत्तेनेव अप्पोस्सुक्कतं आपज्जेय्याथ, अपिच खो पन कारण्डवं निद्धमथ, कसम्बुं अपकस्सथ, तं कचवरभूतं पुग्गलं कचवरमिव अनपेक्खा निद्धमथ, कसटभूतञ्च नं खत्तियादीनं मज्झे पविट्ठं पभिन्नपग्घरितकुट्ठं चण्डालं विय अपकस्सथ, हत्थे वा सीसे वा गहेत्वा निक्कड्ढथ. सेय्यथापि आयस्मा महामोग्गल्लानो तं पुग्गलं पापधम्मं बाहाय गहेत्वा बहिद्वारकोट्ठका निक्खामेत्वा सूचिघटिकं अदासि, एवं अपकस्सथाति दस्सेति. किं कारणा? सङ्घारामो नाम सीलवन्तानं कतो, न दुस्सीलानं. 285-6. यतो एतदेव ततो पलापे वाहेथ, अस्समणे समणमानिने, यथा हि पलापा अन्तो तण्डुलरहितापि बहि थुसेहि वीही विय दिस्सन्ति, एवं पापभिक्खू अन्तो सीलादिविरहितापि बहि कासावादिपरिक्खारेन भिक्खू विय दिस्सन्ति. तस्मा “पलापा”ति वुच्चन्ति. ते पलापे वाहेथ, ओपुनाथ, विधमथ परमत्थतो अस्समणे वेसमत्तेन समणमानिने एवं निद्धमित्वान…पे… पतिस्सता. तत्थ कप्पयव्होति कप्पेथ, करोथाति वुत्तं होति. पतिस्सताति अञ्ञमञ्ञं सगारवा सप्पतिस्सा. ततो समग्गा निपका, दुक्खस्सन्तं करिस्सथाति अथेवं तुम्हे सुद्धा सुद्धेहि संवासं कप्पेन्ता, दिट्ठिसीलसामञ्ञताय समग्गा, अनुपुब्बेन परिपाकगताय पञ्ञाय निपका, सब्बस्सेविमस्स वट्टदुक्खादिनो दुक्खस्स अन्तं करिस्सथाति अरहत्तनिकूटेनेव देसनं निट्ठपेसि. देसनापरियोसाने ते पञ्चसता केवट्टपुत्ता संवेगमापज्जित्वा दुक्खस्सन्तकिरियं पत्थयमाना भगवतो सन्तिके पब्बजित्वा नचिरस्सेव दुक्खस्सन्तं कत्वा भगवता सद्धिं आनेञ्जविहारसमापत्तिधम्मपरिभोगेन एकपरिभोगा अहेसुं. सा च नेसं एवं भगवता सद्धिं एकपरिभोगता उदाने वुत्तयसोजसुत्तवसेनेव वेदितब्बाति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय कपिलसुत्तवण्णना निट्ठिता.