5. सूचिलोमसुत्तवण्णना
एवं मे सुतन्ति सूचिलोमसुत्तं. का उप्पत्ति? अत्थवण्णनानयेनेवस्स उप्पत्ति आवि भविस्सति. अत्थवण्णनायञ्च “एवं मे सुतन्”ति-आदि वुत्तत्थमेव. गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवनेति एत्थ पन का गया, को टङ्कितमञ्चो, कस्मा च भगवा तस्स यक्खस्स भवने विहरतीति? वुच्चते– गयाति गामोपि तित्थम्पि वुच्चति, तदुभयम्पि इध वट्टति. गयागामस्स हि अविदूरे देसे विहरन्तोपि “गयायं विहरती”ति वुच्चति, तस्स च गामस्स समीपे अविदूरे द्वारसन्तिके सो टङ्कितमञ्चो. गयातित्थे विहरन्तोपि “गयायं विहरती”ति वुच्चति, गयातित्थे च सो टङ्कितमञ्चो. Ýaªkitamañcoti चतुन्नं पासाणानं उपरि वित्थतं पासाणं आरोपेत्वा कतो पासाणमञ्चो तं निस्साय यक्खस्स भवनं आळवकस्स भवनं विय. यस्मा वा पन भगवा तं दिवसं पच्चूससमये महाकरुणासमापत्तितो वुट्ठाय बुद्धचक्खुना लोकं volokento सूचिलोमस्स च खरलोमस्स चाति द्विन्नम्पि यक्खानं सोतापत्तिफलूपनिस्सयं अद्दस, तस्मा पत्तचीवरं आदाय अन्तो-अरुणेयेव नानादिसाहि सन्निपतितस्स जनस्स खेळसिङ्घाणिकादिनानप्पकारासुचिनिस्सन्दकिलिन्नभूमिभागम्पि तं तित्थप्पदेसं आगन्त्वा तस्मिं टङ्कितमञ्चे निसीदि सूचिलोमस्स यक्खस्स भवने. तेन वुत्तं “एकं समयं भगवा गयायं विहरति टङ्कितमञ्चे सूचिलोमस्स यक्खस्स भवने”ति. तेन खो पन समयेनाति यं समयं भगवा तत्थ विहरति, तेन समयेन. खरो च यक्खो सूचिलोमो च यक्खो भगवतो अविदूरे अतिक्कमन्तीति. के ते यक्खा, कस्मा च अतिक्कमन्तीति? वुच्चते– तेसु ताव एको अतीते सङ्घस्स तेलं अनापुच्छा गहेत्वा अत्तनो सरीरं मक्खेसि. सो तेन कम्मेन निरये पच्चित्वा गयापोक्खरणितीरे यक्खयोनियं निब्बत्तो. तस्सेव चस्स कम्मस्स विपाकावसेसेन विरूपानि अङ्गपच्चङ्गानि अहेसुं इट्ठकच्छदनसदिसञ्च खरसम्फस्सं चम्मं. सो किर यदा परं भिंसापेतुकामो होति, तदा छदनिट्ठकसदिसानि चम्मकपालानि उक्खिपित्वा भिंसापेति. एवं सो खरसम्फस्सत्ता खरो यक्खोत्वेव नामं लभि. इतरो कस्सपस्स भगवतो काले उपासको हुत्वा मासस्स अट्ठ दिवसे विहारं गन्त्वा धम्मं सुणाति. सो एकदिवसं धम्मस्सवने घोसिते सङ्घारामद्वारे अत्तनो खेत्तं केलायन्तो उग्घोसनं सुत्वा “सचे न्हायामि, चिरं भविस्सती”ति किलिट्ठगत्तोव उपोसथागारं पविसित्वा महग्घे भुम्मत्थरणे अनादरेन निपज्जित्वा सुपि. भिक्खु एवायं, न उपासकोति संयुत्तभाणका. सो तेन च अञ्ञेन कम्मेन च निरये पच्चित्वा गयापोक्खरणिया तीरे यक्खयोनियं निब्बत्तो. सो तस्स कम्मस्स विपाकावसेसेन दुद्दसिको अहोसि, सरीरे चस्स सूचिसदिसानि लोमानि अहेसुं. सो हि भिंसापेतब्बके सत्ते सूचीहि विज्झन्तो विय भिंसापेति. एवं सो सूचिसदिसलोमत्ता सूचिलोमो यक्खोत्वेव नामं लभि. ते अत्तनो गोचरत्थाय भवनतो निक्खमित्वा मुहुत्तं गन्त्वा गतमग्गेनेव निवत्तित्वा इतरं दिसाभागं गच्छन्ता भगवतो अविदूरे अतिक्कमन्ति. अथ खो खरोति कस्मा ते एवमाहंसु? खरो समणकप्पं दिस्वा आह. सूचिलोमो पन “यो भायति न सो समणो, समणपटिरूपकत्ता पन समणको होती”ति एवंलद्धिको. तस्मा तादिसं भगवन्तं मञ्ञमानो “नेसो समणो, समणको एसो”ति सहसाव वत्वापि पुन वीमंसितुकामो आह– “यावाहं जानामी”ति. “अथ खो”ति एवं वत्वा ततो. सूचिलोमो यक्खोति इतो पभुति याव अपिच खो ते सम्फस्सो पापकोति, ताव उत्तानत्थमेव केवलञ्चेत्थ भगवतो कायन्ति अत्तनो कायं भगवतो उपनामेसीति एवं सम्बन्धो वेदितब्बो. ततो अभायन्तं भगवन्तं दिस्वा “पञ्हं तं समणा”ति-आदिमाह. किं कारणा? सो हि चिन्तेसि– “इमिनापि नाम मे एवं खरेन अमनुस्ससम्फस्सेन मनुस्सो समानो अयं न भायति, हन्दाहं एतं बुद्धविसये पञ्हं पुच्छामि, अद्धा अयं तत्थ न सम्पायिस्सति, ततो नं एवं विहेठेस्सामी”ति. भगवा तं सुत्वा “न ख्वाहं तं आवुसो”ति-आदिमाह. तं सब्बं आळवकसुत्ते वुत्तनयेनेव सब्बाकारेहि वेदितब्बं. 273. अथ खो सूचिलोमो यक्खो भगवन्तं गाथाय अज्झभासि “रागो च दोसो चा”ति. तत्थ रागदोसा वुत्तनया एव. कुतोनिदानाति किंनिदाना किंहेतुका. कुतोति पच्चत्तवचनस्स तो-आदेसो वेदितब्बो, समासे चस्स लोपाभावो. अथ वा निदानाति जाता उप्पन्नाति अत्थो, तस्मा कुतोनिदाना, कुतोजाता, कुतो-उप्पन्नाति वुत्तं होति. अरती रती लोमहंसो कुतोजाति यायं “पन्तेसु वा सेनासनेसु अञ्ञतरञ्ञतरेसु वा अधिकुसलेसु धम्मेसु अरति अरतिता अनभिरति अनभिरमणा उक्कण्ठिता परितस्सिता”ति (विभ. 856) एवं विभत्ता अरति, या च पञ्चसु कामगुणेसु रति, यो च लोमहंससमुट्ठापनतो “लोमहंसो”त्वेव सङ्ख्यं गतो चित्तुत्रासो. इमे तयो धम्मा कुतोजा कुतोजाताति पुच्छति कुतो समुट्ठायाति कुतो उप्पज्जित्वा. मनोति कुसलचित्तं, वितक्काति उरगसुत्ते वुत्ता नव कामवितक्कादयो. कुमारका धङ्कमिवोस्सजन्तीति यथा गामदारका कीळन्ता काकं सुत्तेन पादे बन्धित्वा ओस्सजन्ति खिपन्ति, एवं कुसलमनं अकुसलवितक्का कुतो समुट्ठाय ओस्सजन्तीति पुच्छति. 274. अथस्स भगवा ते पञ्हे विस्सज्जेन्तो “रागो चा”ति दुतियगाथमभासि. तत्थ इतोति अत्तभावं सन्धायाह. अत्तभावनिदाना हि रागदोसा. अरतिरतिलोमहंसा च अत्तभावतो जाता, कामवितक्कादि-अकुसलवितक्का च अत्तभावतोयेव समुट्ठाय कुसलमनो ओस्सजन्ति, तेन तदञ्ञं पकति-आदिकारणं पटिक्खिपन्तो आह– “इतोनिदाना इतोजा इतो समुट्ठाया”ति. सद्दसिद्धि चेत्थ पुरिमगाथाय वुत्तनयेनेव वेदितब्बा. 275-6. एवं ते पञ्हे विस्सज्जेत्वा इदानि य्वायं “इतोनिदाना”ति-आदीसु “अत्तभावनिदाना अत्तभावतो जाता अत्तभावतो समुट्ठाया”ति अत्थो वुत्तो, तं साधेन्तो आह– “स्नेहजा अत्तसम्भूता”ति. एते हि सब्बेपि रागादयो वितक्कपरियोसाना तण्हास्नेहेन जाता, तथा जायन्ता च पञ्चुपादानक्खन्धभेदे अत्तभावपरियाये अत्तनि सम्भूता. तेनाह– “स्नेहजा अत्तसम्भूता”ति. इदानि तदत्थजोतिकं उपमं करोति “निग्रोधस्सेव खन्धजा”ति. तत्थ खन्धेसु जाता खन्धजा, पारोहानमेतं अधिवचनं. किं वुत्तं होति? यथा निग्रोधस्स खन्धजा नाम पारोहा आपोरससिनेहे सति जायन्ति, जायन्ता च तस्मिंयेव निग्रोधे तेसु तेसु साखप्पभेदेसु सम्भवन्ति, एवमेतेपि रागादयो अज्झत्ततण्हास्नेहे सति जायन्ति, जायन्ता च तस्मिंयेव अत्तभावे तेसु तेसु चक्खादिभेदेसु द्वारारम्मणवत्थूसु सम्भवन्ति. तस्मा वेदितब्बमेतं “अत्तभावनिदाना अत्तभावजा अत्तभावसमुट्ठाना च एते”ति. अवसेसदियड्ढगाथाय पन अयं सब्बसङ्गाहिका अत्थवण्णना– एवं अत्तसम्भूता च एते पुथू विसत्ता कामेसु. रागोपि हि पञ्चकामगुणिकादिवसेन, दोसोपि आघातवत्थादिवसेन, अरति-आदयोपि तस्स तस्सेव भेदस्स वसेनाति सब्बथा सब्बेपिमे किलेसा पुथू अनेकप्पकारा हुत्वा वत्थुद्वारारम्मणादिवसेन तेसु तेसु वत्थुकामेसु तथा तथा विसत्ता लग्गा लग्गिता संसिब्बित्वा ठिता. किमिव? मालुवाव वितता वने, यथा वने वितता मालुवा तेसु तेसु रुक्खस्स साखपसाखादिभेदेसु विसत्ता होति लग्गा लग्गिता संसिब्बित्वा ठिता, एवं पुथुप्पभेदेसु वत्थुकामेसु विसत्तं किलेसगणं ये नं पजानन्ति यतोनिदानं, ते नं विनोदेन्ति सुणोहि यक्ख तत्थ यतोनिदानन्ति भावनपुंसकनिद्देसो, तेन किं दीपेति? ये सत्ता नं किलेसगणं “यतोनिदानं उप्पज्जती”ति एवं जानन्ति, ते नं “तण्हास्नेहस्नेहिते अत्तभावे उप्पज्जती”ति ञत्वा तं तण्हास्नेहं आदीनवानुपस्सनादिभावनाञाणग्गिना विसोसेन्ता विनोदेन्ति पजहन्ति ब्यन्तीकरोन्ति च, एतं अम्हाकं सुभासितं सुणोहि यक्खाति. एवमेत्थ अत्तभावजाननेन दुक्खपरिञ्ञं तण्हास्नेहरागादिकिलेसगणविनोदनेन समुदयप्पहानञ्च दीपेति. ये च नं विनोदेन्ति, ते दुत्तरं ओघमिमं तरन्ति अतिण्णपुब्बं अपुनब्भवाय. एतेन मग्गभावनं निरोधसच्छिकिरियञ्च दीपेति. ये हि नं किलेसगणं विनोदेन्ति, ते अवस्सं मग्गं भावेन्ति. न हि मग्गभावनं विना किलेसविनोदनं अत्थि. ये च मग्गं भावेन्ति, ते दुत्तरं पकतिञाणेन कामोघादिं चतुब्बिधम्पि ओघमिमं तरन्ति. मग्गभावना हि ओघतरणं. अतिण्णपुब्बन्ति इमिना दीघेन अद्धुना सुपिनन्तेनपि अवीतिक्कन्तपुब्बं. अपुनब्भवायाति निब्बानाय. एवमिमं चतुसच्चदीपिकं गाथं सुणन्ता “सुत्वा धम्मं धारेन्ति, धतानं धम्मानं अत्थमुपपरिक्खन्ती”ति-आदिकं कथं सुभाविनिया पञ्ञाय अनुक्कममाना ते द्वेपि सहायका यक्खा गाथापरियोसानेयेव सोतापत्तिफले पतिट्ठहिंसु, पासादिका च अहेसुं सुवण्णवण्णा दिब्बालङ्कारविभूसिताति.
परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय सूचिलोमसुत्तवण्णना निट्ठिता.