“चातुद्दिसो अप्पटिघो च होति,
सन्तुस्समानो इतरीतरेना”ति. (सु. नि. 42; चूळनि. खग्गविसाणसुत्तनिद्देस 128) एवमादि.
कतञ्ञुता नाम अप्पस्स वा बहुस्स वा येन केनचि कतस्स उपकारस्स पुनप्पुनं अनुस्सरणभावेन जाननता. अपिच नेरयिकादिदुक्खपरित्ताणतो पुञ्ञानि एव पाणीनं बहूपकारानि, ततो तेसम्पि उपकारानुस्सरणता “कतञ्ञुता”ति वेदितब्बा. सा सप्पुरिसेहि पसंसनीयतादिनानप्पकारविसेसाधिगमहेतुतो “मङ्गलन्”ति वुत्ता. आह च– “द्वेमे, भिक्खवे, पुग्गला दुल्लभा लोकस्मिं. कतमे द्वे? यो च पुब्बकारी, यो च कतञ्ञू कतवेदी”ति (a. नि. 2.120). कालेन धम्मस्सवनं नाम यस्मिं काले उद्धच्चसहगतं चित्तं होति, कामवितक्कादीनं वा अञ्ञतरेन अभिभूतं, तस्मिं काले तेसं विनोदनत्थं धम्मस्सवनं. अपरे आहु– पञ्चमे पञ्चमे दिवसे धम्मस्सवनं कालेन धम्मस्सवनं नाम. यथाह आयस्मा अनुरुद्धो “पञ्चाहिकं खो पन मयं, भन्ते, सब्बरत्तिं धम्मिया कथाय सन्निसीदामा”ति (म. नि. 1.327; महाव. 466). अपिच यस्मिं काले कल्याणमित्ते उपसङ्कमित्वा सक्का होति अत्तनो कङ्खापटिविनोदकं धम्मं सोतुं, तस्मिं कालेपि धम्मस्सवनं “कालेन धम्मस्सवनन्”ति वेदितब्बं. यथाह– “ते कालेन कालं उपसङ्कमित्वा परिपुच्छति परिपञ्हती”ति-आदि (दी. नि. 3.358). तदेतं कालेन धम्मस्सवनं नीवरणप्पहानचतुरानिसंस-आसवक्खयादिनानप्पकारविसेसाधिगमहेतुतो “मङ्गलन्”ति वेदितब्बं. वुत्तञ्हेतं–
“यस्मिं, भिक्खवे, समये अरियसावको अट्ठिं कत्वा मनसि कत्वा सब्बं चेतसो समन्नाहरित्वा ओहितसोतो धम्मं सुणाति, पञ्चस्स नीवरणानि तस्मिं समये न होन्ती”ति (सं. नि. 5.219) च.
“सोतानुगतानं, भिक्खवे, धम्मानं…पे… सुप्पटिविद्धानं चत्तारो आनिसंसा पाटिकङ्खा”ति (a. नि. 4.191) च.
“चत्तारोमे, भिक्खवे, धम्मा कालेन कालं सम्मा भावियमाना सम्मा अनुपरिवत्तियमाना अनुपुब्बेन आसवानं खयं पापेन्ति. कतमे चत्तारो? कालेन धम्मस्सवनन्”ति च एवमादीनि (a. नि. 4.147).
एवं इमिस्सा गाथाय गारवो, निवातो, सन्तुट्ठि, कतञ्ञुता, कालेन धम्मस्सवनन्ति पञ्च मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता गारवो च निवातो चाति इमिस्सा गाथाय अत्थवण्णना. 269. इदानि खन्ती चाति एत्थ खमनं खन्ति. पदक्खिणग्गाहिताय सुखं वचो अस्मिन्ति सुवचो, सुवचस्स कम्मं सोवचस्सं, सोवचस्सस्स भावो सोवचस्सता. किलेसानं समितत्ता समणा. दस्सनन्ति पेक्खनं. धम्मस्स साकच्छा धम्मसाकच्छा. सेसं वुत्तनयमेवाति अयं पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा खन्ति नाम अधिवासनक्खन्ति, याय समन्नागतो भिक्खु दसहि अक्कोसवत्थूहि अक्कोसन्ते, वधबन्धादीहि वा विहिंसन्ते पुग्गले असुणन्तो विय च अपस्सन्तो विय च निब्बिकारो होति खन्तिवादी विय. यथाह–
“अहू अतीतमद्धानं, समणो खन्तिदीपनो;
तं खन्तियायेव ठितं, कासिराजा अछेदयी”ति. (जा. 1.4.51).
भद्दकतो वा मनसि करोति ततो उत्तरि अपराधाभावेन आयस्मा पुण्णत्थेरो विय. यथाह–
“सचे मं, भन्ते, सुनापरन्तका मनुस्सा अक्कोसिस्सन्ति परिभासिस्सन्ति, तत्थ मे एवं भविस्सति ‘भद्दका वतिमे सुनापरन्तका मनुस्सा, सुभद्दका वतिमे सुनापरन्तका मनुस्सा, यं मे नयिमे पाणिना पहारं देन्ती”’ति-आदि (म. नि. 3.396; सं. नि. 4.88).
याय च समन्नागतो इसीनम्पि पसंसनीयो होति. यथाह सरभङ्गो इसि–
“कोधं वधित्वा न कदाचि सोचति,
मक्खप्पहानं इसयो वण्णयन्ति;
सब्बेसं वुत्तं फरुसं खमेथ,
एतं खन्तिं उत्तममाहु सन्तो”ति. (जा. 2.17.64).
देवतानम्पि पसंसनीयो होति. यथाह सक्को देवानमिन्दो–
“यो हवे बलवा सन्तो, दुब्बलस्स तितिक्खति;
तमाहु परमं खन्तिं, निच्चं खमति दुब्बलो”ति. (सं. नि. 1.250-251).
बुद्धानम्पि पसंसनीयो होति. यथाह भगवा–
“अक्कोसं वधबन्धञ्च, अदुट्ठो यो तितिक्खति;
खन्तीबलं बलानीकं, तमहं ब्रूमि ब्राह्मणन्”ति. (ध. प. 399).
सा पनेसा खन्ति एतेसञ्च इध वण्णितानं अञ्ञेसञ्च गुणानं अधिगमहेतुतो “मङ्गलन्”ति वेदितब्बा. सोवचस्सता नाम सहधम्मिकं वुच्चमाने विक्खेपं वा तुण्हीभावं वा गुणदोसचिन्तनं वा अनापज्जित्वा अतिविय आदरञ्च गारवञ्च नीचमनतञ्च पुरक्खत्वा “साधू”ति वचनकरणता. सा सब्रह्मचारीनं सन्तिका ओवादानुसासनीपटिलाभहेतुतो दोसप्पहानगुणाधिगमहेतुतो च “मङ्गलन्”ति वुच्चति. समणानं दस्सनं नाम उपसमितकिलेसानं भावितकायवचीचित्तपञ्ञानं उत्तमदमथसमथसमन्नागतानं पब्बजितानं उपसङ्कमनुपट्ठान-अनुस्सरणसवनदस्सनं, सब्बम्पि ओमकदेसनाय “दस्सनन्”ति वुत्तं. तं “मङ्गलन्”ति वेदितब्बं. कस्मा? बहूपकारत्ता. आह च– “दस्सनम्पहं, भिक्खवे, तेसं भिक्खूनं बहूपकारं वदामी”ति-आदि (इतिवु. 104). यतो हितकामेन कुलपुत्तेन सीलवन्ते भिक्खू घरद्वारं सम्पत्ते दिस्वा यदि देय्यधम्मो अत्थि, यथाबलं देय्यधम्मेन पतिमानेतब्बा. यदि नत्थि, पञ्चपतिट्ठितं कत्वा वन्दितब्बा. तस्मिं असम्पज्जमाने अञ्जलिं पग्गहेत्वा नमस्सितब्बा, तस्मिम्पि असम्पज्जमाने पसन्नचित्तेन पियचक्खूहि सम्पस्सितब्बा. एवं दस्सनमूलकेनापि हि पुञ्ञेन अनेकानि जातिसहस्सानि चक्खुम्हि रोगो वा दाहो वा उस्सदा वा पिळका वा न होन्ति, विप्पसन्नपञ्चवण्णसस्सिरिकानि होन्ति चक्खूनि रतनविमाने उग्घाटितमणिकवाटसदिसानि सतसहस्सकप्पमत्तं देवेसु च मनुस्सेसु च सब्बसम्पत्तीनं लाभी होति. अनच्छरियञ्चेतं, यं मनुस्सभूतो सप्पञ्ञजातिको सम्मा पवत्तितेन समणदस्सनमयेन पुञ्ञेन एवरूपं विपाकसम्पत्तिं अनुभवेय्य, यत्थ तिरच्छानगतानम्पि केवलं सद्धामत्तकजनितस्स समणदस्सनस्स एवं विपाकसम्पत्तिं वण्णयन्ति–
“उलूको मण्डलक्खिको,
वेदियके चिरदीघवासिको;
सुखितो वत कोसियो अयं,
कालुट्ठितं पस्सति बुद्धवरं.
“मयि चित्तं पसादेत्वा, भिक्खुसङ्घे अनुत्तरे;
कप्पानं सतसहस्सानि, दुग्गतिं सो न गच्छति.
“देवलोका चवित्वान, कुसलकम्मेन चोदितो;
भविस्सति अनन्तञाणो, सोमनस्सोति विस्सुतो”ति. (म. नि. अट्ठ. 1.144; खु. पा. अट्ठ. 5.10).
कालेन धम्मसाकच्छा नाम पदोसे वा पच्चूसे वा द्वे सुत्तन्तिका भिक्खू अञ्ञमञ्ञं सुत्तन्तं साकच्छन्ति, विनयधरा विनयं, आभिधम्मिका अभिधम्मं जातकभाणका जातकं, अट्ठकथिका अट्ठकथं, लीनुद्धतविचिकिच्छापरेतचित्तविसोधनत्थं वा तम्हि तम्हि काले साकच्छन्ति, अयं कालेन धम्मसाकच्छा. सा आगमब्यत्ति-आदीनं गुणानं हेतुतो “मङ्गलन्”ति वुच्चतीति. एवं इमिस्सा गाथाय खन्ति, सोवचस्सता, समणदस्सनं, कालेन धम्मसाकच्छाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता खन्ती चाति इमिस्सा गाथाय अत्थवण्णना. 270. इदानि तपो चाति एत्थ पापके अकुसले धम्मे तपतीति तपो. ब्रह्मं चरियं, ब्रह्मानं वा चरियं ब्रह्मचरियं, सेट्ठचरियन्ति वुत्तं होति. अरियसच्चानं दस्सनं अरियसच्चान दस्सनं. अरियसच्चानि दस्सनन्तिपि एके, तं न सुन्दरं. निक्खन्तं वानतोति निब्बानं, सच्छिकरणं सच्छिकिरिया, निब्बानस्स सच्छिकिरिया निब्बानसच्छिकिरिया. सेसं वुत्तनयमेवाति अयं पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा– तपो नाम अभिज्झादोमनस्सादीनं तपनतो इन्द्रियसंवरो, कोसज्जस्स वा तपनतो वीरियं. तेन हि समन्नागतो पुग्गलो आतापीति वुच्चति. स्वायं अभिज्झादिप्पहानझानादिपटिलाभहेतुतो “मङ्गलन्”ति वेदितब्बो. ब्रह्मचरियं नाम मेथुनविरतिसमणधम्मसासनमग्गानं अधिवचनं. तथा हि “अब्रह्मचरियं पहाय ब्रह्मचारी होती”ति (दी. नि. 1.194; म. नि. 1.292) एवमादीसु मेथुनविरति ब्रह्मचरियन्ति वुच्चति. “भगवति नो, आवुसो, ब्रह्मचरियं वुस्सती”ति एवमादीसु (म. नि. 1.257) समणधम्मो. “न तावाहं, पापिम, परिनिब्बायिस्सामि, याव मे इदं ब्रह्मचरियं न इद्धञ्चेव भविस्सति फीतञ्च वित्थारिकं बाहुजञ्ञन्”ति एवमादीसु (दी. नि. 2.168; सं. नि. 5.822; उदा. 51) सासनं. “अयमेव खो, भिक्खु, अरियो अट्ठङ्गिको मग्गो ब्रह्मचरियं. सेय्यथिदं, सम्मादिट्ठी”ति एवमादीसु (सं. नि. 5.6) मग्गो. इध पन अरियसच्चदस्सनेन परतो मग्गस्स गहितत्ता अवसेसं सब्बम्पि वट्टति. तञ्चेतं उपरूपरि नानप्पकारविसेसाधिगमहेतुतो “मङ्गलन्”ति वेदितब्बं. अरियसच्चान दस्सनं नाम कुमारपञ्हे वुत्तत्थानं चतुन्नं अरियसच्चानं अभिसमयवसेन मग्गदस्सनं. तं संसारदुक्खवीतिक्कमहेतुतो “मङ्गलन्”ति वुच्चति. निब्बानसच्छिकिरिया नाम इध अरहत्तफलं “निब्बानन्”ति अधिप्पेतं. तम्पि हि पञ्चगतिवाननेन वानसञ्ञिताय तण्हाय निक्खन्तत्ता “निब्बानन्”ति वुच्चति. तस्स पत्ति वा पच्चवेक्खणा वा “सच्छिकिरिया”ति वुच्चति. इतरस्स पन निब्बानस्स अरियसच्चानं दस्सनेनेव सच्छिकिरिया सिद्धा, तेनेतं इध न अधिप्पेतं. एवमेसा निब्बानसच्छिकिरिया दिट्ठधम्मसुखविहारादिहेतुतो “मङ्गलन्”ति वेदितब्बा. एवं इमिस्सापि गाथाय तपो, ब्रह्मचरियं, अरियसच्चान दस्सनं, निब्बानसच्छिकिरियाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता तपो चाति इमिस्सा गाथाय अत्थवण्णना. 271. इदानि फुट्ठस्स लोकधम्मेहीति एत्थ फुट्ठस्साति फुसितस्स छुपितस्स सम्पत्तस्स. लोके धम्मा लोकधम्मा, याव लोकप्पवत्ति, ताव अनिवत्तका धम्माति वुत्तं होति. चित्तन्ति मनो मानसं. यस्साति नवस्स वा मज्झिमस्स वा थेरस्स वा. न कम्पतीति न चलति, न वेधति. असोकन्ति निस्सोकं अब्बूळ्हसोकसल्लं. विरजन्ति विगतरजं विद्धंसितरजं. खेमन्ति अभयं निरुपद्दवं. सेसं वुत्तनयमेवाति अयं ताव पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा– फुट्ठस्स लोकधम्मेहि यस्स चित्तं न कम्पति, यस्स लाभालाभादीहि अट्ठहि लोकधम्मेहि फुट्ठस्स अज्झोत्थटस्स चित्तं न कम्पति, न चलति, न वेधति, तस्स तं चित्तं केनचि अकम्पनीयलोकुत्तरभावावहनतो “मङ्गलन्”ति वेदितब्बं. कस्स पन एतेहि फुट्ठस्स चित्तं न कम्पति? अरहतो खीणासवस्स, न अञ्ञस्स कस्सचि. वुत्तञ्हेतं–
“सेलो यथा एकग्घनो, वातेन न समीरति;
एवं रूपा रसा सद्दा, गन्धा फस्सा च केवला.
“इट्ठा धम्मा अनिट्ठा च, न पवेधेन्ति तादिनो;
ठितं चित्तं विप्पमुत्तं, वयञ्चस्सानुपस्सती”ति. (A. नि. 6.55; महाव. 244).
असोकं नाम खीणासवस्सेव चित्तं. तञ्हि यो “सोको सोचना सोचितत्तं अन्तोसोको अन्तोपरिसोको चेतसो परिनिज्झायितत्तन्”ति-आदिना (विभ. 237) नयेन वुच्चति सोको, तस्स अभावतो असोकं. केचि निब्बानं वदन्ति, तं पुरिमपदेन नानुसन्धियति. यथा च असोकं, एवं विरजं खेमन्तिपि खीणासवस्सेव चित्तं. तञ्हि रागदोसमोहरजानं विगतत्ता विरजं, चतूहि च योगेहि खेमत्ता खेमं. यतो एतं तेन तेनाकारेन तम्हि तम्हि पवत्तिक्खणे गहेत्वा निद्दिट्ठवसेन तिविधम्पि अप्पवत्तक्खन्धतादिलोकुत्तमभावावहनतो आहुनेय्यादिभावावहनतो च “मङ्गलन्”ति वेदितब्बं. एवं इमिस्सा गाथाय अट्ठलोकधम्मेहि अकम्पितचित्तं, असोकचित्तं, विरजचित्तं, खेमचित्तन्ति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता फुट्ठस्स लोकधम्मेहीति इमिस्सा गाथाय अत्थवण्णना. 272. एवं भगवा “असेवना च बालानन्”ति-आदीहि दसहि गाथाहि अट्ठतिंस मङ्गलानि कथेत्वा इदानि एतानेव अत्तना वुत्तमङ्गलानि थुनन्तो “एतादिसानि कत्वाना”ति इमं अवसानगाथमभासि. तस्सायं अत्थवण्णना– एतादिसानीति एतानि ईदिसानि मया वुत्तप्पकारानि बालानं असेवनादीनि. कत्वानाति कत्वा. कत्वान कत्वा करित्वाति हि अत्थतो अनञ्ञं. सब्बत्थमपराजिताति सब्बत्थ खन्धकिलेसाभिसङ्खारदेवपुत्तमारप्पभेदेसु चतूसु पच्चत्थिकेसु एकेनपि अपराजिता हुत्वा, सयमेव ते चत्तारो मारे पराजेत्वाति वुत्तं होति. मकारो चेत्थ पदसन्धिकरणमत्तोति विञ्ञातब्बो. सब्बत्थ सोत्थिं गच्छन्तीति एतादिसानि मङ्गलानि कत्वा चतूहि मारेहि अपराजिता हुत्वा सब्बत्थ इधलोकपरलोकेसु ठानचङ्कमनादीसु च सोत्थिं गच्छन्ति, बालसेवनादीहि ये उप्पज्जेय्युं आसवा विघातपरिळाहा तेसं अभावा सोत्थिं गच्छन्ति, अनुपद्दुता अनुपसट्ठा खेमिनो अप्पटिभया गच्छन्तीति वुत्तं होति. अनुनासिको चेत्थ गाथाबन्धसुखत्थं वुत्तोति वेदितब्बो. तं तेसं मङ्गलमुत्तमन्ति इमिना गाथापादेन भगवा देसनं निट्ठापेसि. कथं? एवं देवपुत्त ये एतादिसानि करोन्ति, ते यस्मा सब्बत्थ सोत्थिं गच्छन्ति, तस्मा तं बालानं असेवनादि अट्ठतिंसविधम्पि तेसं एतादिसकारकानं मङ्गलं उत्तमं सेट्ठं पवरन्ति गण्हाहीति. एवञ्च भगवता निट्ठापिताय देसनाय परियोसाने कोटिसतसहस्सदेवता अरहत्तं पापुणिंसु, सोतापत्तिसकदागामि-अनागामिफलप्पत्तानं गणना असङ्ख्येय्या अहोसि. अथ भगवा दुतियदिवसे आनन्दत्थेरं आमन्तेसि– “इमं, आनन्द, रत्तिं अञ्ञतरा देवता मं उपसङ्कमित्वा मङ्गलपञ्हं पुच्छि. अथस्साहं अट्ठतिंस मङ्गलानि अभासिं, उग्गण्ह, आनन्द, इमं मङ्गलपरियायं, उग्गहेत्वा भिक्खू वाचेही”ति. थेरो उग्गहेत्वा भिक्खू वाचेसि. तयिदं आचरियपरम्पराभतं यावज्जतना पवत्तति, एवमिदं ब्रह्मचरियं इद्धञ्चेव फीतञ्च वित्थारिकं बाहुजञ्ञं पुथुभूतं याव देवमनुस्सेहि सुप्पकासितन्ति वेदितब्बं. इदानि एतेस्वेव मङ्गलेसु ञाणपरिचयपाटवत्थं अयं आदितो पभुति योजना– एवमिमे इधलोकपरलोकलोकुत्तरसुखकामा सत्ता बालजनसेवनं पहाय, पण्डिते निस्साय, पूजनेय्ये पूजेन्ता, पतिरूपदेसवासेन पुब्बे कतपुञ्ञताय च कुसलप्पवत्तियं चोदियमाना, अत्तानं सम्मा पणिधाय, बाहुसच्चसिप्पविनयेहि अलङ्कतत्तभावा, विनयानुरूपं सुभासितं भासमाना याव गिहिभावं न विजहन्ति, ताव मातापितु-उपट्ठानेन पोराणं इणमूलं विसोधयमाना, पुत्तदारसङ्गहेन नवं इणमूलं पयोजयमाना, अनाकुलकम्मन्तताय धनधञ्ञादिसमिद्धिं पापुणन्ता, दानेन भोगसारं धम्मचरियाय जीवितसारञ्च गहेत्वा, ञातिसङ्गहेन सकजनहितं अनवज्जकम्मन्तताय परजनहितञ्च करोन्ता, पापविरतिया परूपघातं मज्जपानसंयमेन अत्तूपघातञ्च विवज्जेत्वा, धम्मेसु अप्पमादेन कुसलपक्खं वड्ढेत्वा, वड्ढितकुसलताय गिहिब्यञ्जनं ओहाय पब्बजितभावे ठितापि बुद्धबुद्धसावकुपज्झाचरियादीसु गारवेन निवातेन च वत्तसम्पदं आराधेत्वा, सन्तुट्ठिया पच्चयगेधं पहाय, कतञ्ञुताय सप्पुरिसभूमियं ठत्वा, धम्मस्सवनेन चित्तलीनतं पहाय, खन्तिया सब्बपरिस्सये अभिभवित्वा, सोवचस्सताय सनाथमत्तानं कत्वा, समणदस्सनेन पटिपत्तिपयोगं पस्सन्ता, धम्मसाकच्छाय कङ्खाट्ठानियेसु धम्मेसु कङ्खं पटिविनोदेत्वा, इन्द्रियसंवरतपेन सीलविसुद्धिं समणधम्मब्रह्मचरियेन चित्तविसुद्धिं ततो परा च चतस्सो विसुद्धियो सम्पादेन्ता, इमाय पटिपदाय अरियसच्चदस्सनपरियायं ञाणदस्सनविसुद्धिं पत्वा अरहत्तफलसङ्खातं निब्बानं सच्छिकरोन्ति. यं सच्छिकत्वा सिनेरुपब्बतो विय वातवुट्ठीहि अट्ठहि लोकधम्मेहि अविकम्पमानचित्ता असोका विरजा खेमिनो होन्ति. ये च खेमिनो, ते सब्बत्थ एकेनापि अपराजिता होन्ति, सब्बत्थ च सोत्थिं गच्छन्ति. तेनाह भगवा–
“एतादिसानि कत्वान, सब्बत्थमपराजिता;
सब्बत्थ सोत्थिं गच्छन्ति, तं तेसं मङ्गलमुत्तमन्”ति.
इति परमत्थजोतिकाय खुद्दक-अट्ठकथाय
सुत्तनिपात-अट्ठकथाय मङ्गलसुत्तवण्णना निट्ठिता.