अपरो नयो– दानं नाम दुविधं आमिसदानञ्च, धम्मदानञ्च. तत्थ आमिसदानं वुत्तप्पकारमेव. इधलोकपरलोकदुक्खक्खयसुखावहस्स पन सम्मासम्बुद्धप्पवेदितस्स धम्मस्स परेसं हितकामताय देसना धम्मदानं. इमेसञ्च द्विन्नं दानानं एतदेव अग्गं. यथाह–
“सब्बदानं धम्मदानं जिनाति,
सब्बरसं धम्मरसो जिनाति;
सब्बरतिं धम्मरती जिनाति,
तण्हक्खयो सब्बदुक्खं जिनाती”ति. (ध. प. 354).
तत्थ आमिसदानस्स मङ्गलत्तं वुत्तमेव. धम्मदानं पन यस्मा अत्थपटिसंवेदितादीनं गुणानं पदट्ठानं, तस्मा “मङ्गलन्”ति वुच्चति. वुत्तञ्हेतं भगवता–
“यथा यथा, भिक्खवे, भिक्खु यथासुतं यथापरियत्तं धम्मं वित्थारेन परेसं देसेति, तथा तथा सो तस्मिं धम्मे अत्थपटिसंवेदी च होति धम्मपटिसंवेदी चा”ति एवमादि (दी. नि. 3.355; a. नि. 5.26).
धम्मचरिया नाम दसकुसलकम्मपथचरिया. यथाह– “तिविधं खो, गहपतयो, कायेन धम्मचरियासमचरिया होती”ति एवमादि. सा पनेसा धम्मचरिया सग्गलोकूपपत्तिहेतुतो “मङ्गलन्”ति वेदितब्बा. वुत्तञ्हेतं भगवता– “धम्मचरियासमचरियाहेतु खो, गहपतयो, एवमिधेकच्चे सत्ता कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जन्ती”ति (म. नि. 1.441).
ѱतका नाम मातितो वा पितितो वा याव सत्तमा पितामहयुगा सम्बन्धा. तेसं भोगपारिजुञ्ञेन वा ब्याधिपारिजुञ्ञेन वा अभिहतानं अत्तनो समीपं आगतानं यथाबलं घासच्छादनधनधञ्ञादीहि सङ्गहो पसंसादीनं दिट्ठधम्मिकानं सुगतिगमनादीनञ्च सम्परायिकानं विसेसाधिगमानं हेतुतो “मङ्गलन्”ति वुच्चति.
अनवज्जानि कम्मानि नाम उपोसथङ्गसमादानवेय्यावच्चकरण-आरामवनरोपनसेतुकरणादीनि कायवचीमनोसुचरितकम्मानि. तानि हि नानप्पकारहितसुखाधिगमहेतुतो “मङ्गलन्”ति वुच्चति. “Ýh±na½ खो पनेतं, विसाखे, विज्जति यं इधेकच्चो इत्थी वा पुरिसो वा अट्ठङ्गसमन्नागतं उपोसथं उपवसित्वा कायस्स भेदा परं मरणा चातुमहाराजिकानं देवानं सहब्यतं उपपज्जेय्या”ति एवमादीनि चेत्थ सुत्तानि (a. नि. 8.43) अनुस्सरितब्बानि.
एवं इमिस्सा गाथाय दानं, धम्मचरिया, ञातकानं सङ्गहो, अनवज्जानि कम्मानीति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता दानञ्चाति इमिस्सा गाथाय अत्थवण्णना.
267. इदानि आरती विरतीति एत्थ आरतीति आरमणं. विरतीति विरमणं, विरमन्ति वा एताय सत्ताति विरति. पापाति अकुसला. मदनीयट्ठेन मज्जं, मज्जस्स पानं मज्जपानं, ततो मज्जपाना. संयमनं संयमो. अप्पमज्जनं अप्पमादो. धम्मेसूति कुसलेसु. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा– आरति नाम पापे आदीनवदस्साविनो मनसा एव अनभिरति. विरति नाम कम्मद्वारवसेन कायवाचाहि विरमणं. सा चेसा विरति नाम सम्पत्तविरति समादानविरति समुच्छेदविरतीति तिविधा होति. तत्थ या कुलपुत्तस्स अत्तनो जातिं वा कुलं वा गोत्तं वा पटिच्च “न मे एतं पतिरूपं, य्वाहं इमं पाणं हनेय्यं, अदिन्नं आदियेय्यन्”ति-आदिना नयेन सम्पत्तवत्थुतो विरति, अयं सम्पत्तविरति नाम. सिक्खापदसमादानवसेन पन पवत्ता समादानविरति नाम, यस्सा पवत्तितो पभुति कुलपुत्तो पाणातिपातादीनि न समाचरति. अरियमग्गसम्पयुत्ता समुच्छेदविरति नाम, यस्सा पवत्तितो पभुति अरियसावकस्स पञ्च भयानि वेरानि वूपसन्तानि होन्ति. पापं नाम यं तं “पाणातिपातो खो, गहपतिपुत्त, कम्मकिलेसो अदिन्नादानं…पे… कामेसुमिच्छाचारो…पे… मुसावादो”ति एवं वित्थारेत्वा–
“पाणातिपातो अदिन्नादानं, मुसावादो च वुच्चति;
परदारगमनञ्चेव, नप्पसंसन्ति पण्डिता”ति. (दी. नि. 3.245)–

एवं गाथाय सङ्गहितं कम्मकिलेससङ्खातं चतुब्बिधं अकुसलं, ततो पापा. सब्बापेसा आरति च विरति च दिट्ठधम्मिकसम्परायिकभयवेरप्पहानादिनानप्पकारविसेसाधिगमहेतुतो “मङ्गलन्”ति वुच्चति. “पाणातिपाता पटिविरतो खो, गहपतिपुत्त, अरियसावको”ति-आदीनि चेत्थ सुत्तानि अनुस्सरितब्बानि.

मज्जपाना च संयमो नाम पुब्बे वुत्तसुरामेरयमज्जपमादट्ठाना वेरमणियावेतं अधिवचनं. यस्मा पन मज्जपायी अत्थं न जानाति, धम्मं न जानाति, मातुपि अन्तरायं करोति, पितु बुद्धपच्चेकबुद्धतथागतसावकानम्पि अन्तरायं करोति, दिट्ठेव धम्मे गरहं, सम्पराये दुग्गतिं, अपरापरियाये उम्मादञ्च पापुणाति. मज्जपाना पन संयतो तेसं दोसानं वूपसमं तब्बिपरीतगुणसम्पदञ्च पापुणाति. तस्मा अयं मज्जपाना संयमो “मङ्गलन्”ति वेदितब्बो.
कुसलेसु धम्मेसु अप्पमादो नाम “कुसलानं वा धम्मानं भावनाय असक्कच्चकिरियता असातच्चकिरियता अनट्ठितकिरियता ओलीनवुत्तिता निक्खित्तछन्दता निक्खित्तधुरता अनासेवना अभावना अबहुलीकम्मं अनधिट्ठानं अननुयोगो पमादो. यो एवरूपो पमादो पमज्जना पमज्जितत्तं, अयं वुच्चति पमादो”ति (विभ. 846) एत्थ वुत्तस्स पमादस्स पटिपक्खनयेन अत्थतो कुसलेसु धम्मेसु सतिया अविप्पवासो वेदितब्बो. सो नानप्पकारकुसलाधिगमहेतुतो अमताधिगमहेतुतो च “मङ्गलन्”ति वुच्चति. तत्थ “अप्पमत्तस्स आतापिनो”ति (म. नि. 2.18-19; a. नि. 5.26) च “अप्पमादो अमतपदन्”ति (ध. प. 21) च एवमादि सत्थुसासनं अनुस्सरितब्बं.
एवं इमिस्सा गाथाय पापा विरति, मज्जपाना संयमो, कुसलेसु धम्मेसु अप्पमादोति तीणि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति.
निट्ठिता आरती विरतीति इमिस्सा गाथाय अत्थवण्णना.
268. इदानि गारवो चाति एत्थ गारवोति गरुभावो. निवातोति नीचवुत्तिता. सन्तुट्ठीति सन्तोसो. कतस्स जाननता कतञ्ञुता. कालेनाति खणेन समयेन. धम्मस्स सवनं धम्मस्सवनं. सेसं वुत्तनयमेवाति अयं पदवण्णना.
अत्थवण्णना पन एवं वेदितब्बा– गारवो नाम गरुकारपयोगारहेसु बुद्धपच्चेकबुद्धतथागतसावक-आचरियुपज्झायमातापितुजेट्ठभातिकभगिनि-आदीसु यथानुरूपं गरुकारो गरुकरणं सगारवता. स्वायं गारवो यस्मा सुगतिगमनादीनं हेतु. यथाह–
“गरुकातब्बं गरुं करोति, मानेतब्बं मानेति, पूजेतब्बं पूजेति. सो तेन कम्मेन एवं समत्तेन एवं समादिन्नेन कायस्स भेदा परं मरणा सुगतिं सग्गं लोकं उपपज्जति. नो चे कायस्स भेदा…पे… उपपज्जति, सचे मनुस्सत्तं आगच्छति, यत्थ यत्थ पच्चाजायति, उच्चाकुलीनो होती”ति (म. नि. 3.295).
यथा चाह– “सत्तिमे, भिक्खवे, अपरिहानिया धम्मा. कतमे सत्त? सत्थुगारवता”ति-आदि (a. नि. 7.32-33). तस्मा “मङ्गलन्”ति वुच्चति.
निवातो नाम नीचमनता निवातवुत्तिता, याय समन्नागतो पुग्गलो निहतमानो निहतदप्पो पादपुञ्छनचोळकसमो छिन्नविसाणुसभसमो उद्धटदाठसप्पसमो च हुत्वा सण्हो सखिलो सुखसम्भासो होति, अयं निवातो. स्वायं यसादिगुणपटिलाभहेतुतो “मङ्गलन्”ति वुच्चति. आह च– “निवातवुत्ति अत्थद्धो, तादिसो लभते यसन्”ति एवमादि (दी. नि. 3.273).
सन्तुट्ठि नाम इतरीतरपच्चयसन्तोसो, सो द्वादसविधो होति. सेय्यथिदं– चीवरे यथालाभसन्तोसो, यथाबलसन्तोसो, यथासारुप्पसन्तोसोति तिविधो. एवं पिण्डपातादीसु.
तस्सायं पभेदवण्णना– इध भिक्खु चीवरं लभति सुन्दरं वा असुन्दरं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स चीवरे यथालाभसन्तोसो. अथ पन आबाधिको होति, गरुं चीवरं पारुपन्तो ओणमति वा किलमति वा. सो सभागेन भिक्खुना सद्धिं तं परिवत्तेत्वा लहुकेन यापेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथाबलसन्तोसो. अपरो भिक्खु पणीतपच्चयलाभी होति, सो पट्टचीवरादीनं अञ्ञतरं महग्घं चीवरं लभित्वा “इदं थेरानं चिरपब्बजितानं बहुस्सुतानञ्च अनुरूपन्”ति तेसं दत्वा अत्तना सङ्कारकूटा वा अञ्ञतो वा कुतोचि नन्तकानि उच्चिनित्वा सङ्घाटिं कत्वा धारेन्तोपि सन्तुट्ठोव होति, अयमस्स चीवरे यथासारुप्पसन्तोसो.
इध पन भिक्खु पिण्डपातं लभति लूखं वा पणीतं वा, सो तेनेव यापेति, अञ्ञं न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स पिण्डपाते यथालाभसन्तोसो. अथ पन आबाधिको होति, लूखं पिण्डपातं भुञ्जित्वा बाळ्हं रोगातङ्कं पापुणाति, सो सभागस्स भिक्खुनो तं दत्वा तस्स हत्थतो सप्पिमधुखीरादीनि भुञ्जित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथाबलसन्तोसो. अपरो भिक्खु पणीतं पिण्डपातं लभति, सो “अयं पिण्डपातो थेरानं चिरपब्बजितानं अञ्ञेसञ्च पणीतपिण्डपातं विना अयापेन्तानं सब्रह्मचारीनं अनुरूपो”ति तेसं दत्वा अत्तना पिण्डाय चरित्वा मिस्सकाहारं भुञ्जन्तोपि सन्तुट्ठोव होति, अयमस्स पिण्डपाते यथासारुप्पसन्तोसो.
इध पन भिक्खुनो सेनासनं पापुणाति, सो तेनेव सन्तुस्सति, पुन अञ्ञं सुन्दरतरम्पि पापुणन्तं न गण्हाति, अयमस्स सेनासने यथालाभसन्तोसो. अथ पन आबाधिको होति, निवातसेनासने वसन्तो अतिविय पित्तरोगादीहि आतुरीयति, सो सभागस्स भिक्खुनो तं दत्वा तस्स पापुणनके सवातसीतलसेनासने वसित्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथाबलसन्तोसो. अपरो भिक्खु सुन्दरं सेनासनं पत्तम्पि न सम्पटिच्छति “सुन्दरसेनासनं पमादट्ठानं, तत्र निसिन्नस्स थिनमिद्धं ओक्कमति, निद्दाभिभूतस्स च पुन पटिबुज्झतो कामवितक्का समुदाचरन्ती”ति, सो तं पटिक्खिपित्वा अब्भोकासरुक्खमूलपण्णकुटीसु यत्थ कत्थचि निवसन्तोपि सन्तुट्ठोव होति, अयमस्स सेनासने यथासारुप्पसन्तोसो.
इध पन भिक्खु भेसज्जं लभति हरीतकं वा आमलकं वा, सो तेनेव यापेति, अञ्ञेहि लद्धं सप्पिमधुफाणितादिम्पि न पत्थेति, लभन्तोपि न गण्हाति, अयमस्स गिलानपच्चये यथालाभसन्तोसो. अथ पन आबाधिको तेलेन अत्थिको फाणितं लभति, सो तं सभागस्स भिक्खुनो दत्वा तस्स हत्थतो तेलेन भेसज्जं कत्वा समणधम्मं करोन्तोपि सन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथाबलसन्तोसो. अपरो भिक्खु एकस्मिं भाजने पूतिमुत्तहरीतकं ठपेत्वा एकस्मिं चतुमधुरं “गण्हथ, भन्ते, यदिच्छसी”ति वुच्चमानो सचस्स तेसं द्विन्नं अञ्ञतरेनपि ब्याधि वूपसम्मति, अथ “पूतिमुत्तहरीतकं नाम बुद्धादीहि वण्णितं, अयञ्च पूतिमुत्तभेसज्जं निस्साय पब्बज्जा, तत्थ ते यावजीवं उस्साहो करणीयो”ति (महाव. 128) वुत्तन्ति चिन्तेन्तो चतुमधुरभेसज्जं पटिक्खिपित्वा मुत्तहरीतकेन भेसज्जं करोन्तोपि परमसन्तुट्ठोव होति, अयमस्स गिलानपच्चये यथासारुप्पसन्तोसो.
एवं पभेदो सब्बोपेसो सन्तोसो सन्तुट्ठीति वुच्चति. सा अत्रिच्छतापापिच्छतामहिच्छतादीनं पापधम्मानं पहानाधिगमहेतुतो सुगतिहेतुतो अरियमग्गसम्भारभावतो चातुद्दिसादिभावहेतुतो च “मङ्गलन्”ति वेदितब्बा. आह च–