अत्तसम्मापणिधि नाम इधेकच्चो अत्तानं दुस्सीलं सीले पतिट्ठापेति, अस्सद्धं सद्धासम्पदाय पतिट्ठापेति, मच्छरिं चागसम्पदाय पतिट्ठापेति. अयं वुच्चति “अत्तसम्मापणिधी”ति. एसो च मङ्गलं. कस्मा? दिट्ठधम्मिकसम्परायिकवेरप्पहानविविधानिसंसाधिगमहेतुतोति. एवं इमिस्सापि गाथाय पतिरूपदेसवासो, पुब्बे च कतपुञ्ञता, अत्तसम्मापणिधीति तीणियेव मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता पतिरूपदेसवासो चाति इमिस्सा गाथाय अत्थवण्णना. 264. इदानि बाहुसच्चञ्चाति एत्थ बाहुसच्चन्ति बहुस्सुतभावो. सिप्पन्ति यंकिञ्चि हत्थकोसल्लं. विनयोति कायवाचाचित्तविनयनं. सुसिक्खितोति सुट्ठु सिक्खितो. सुभासिताति सुट्ठु भासिता. याति अनियमनिद्देसो. वाचाति गिरा ब्यप्पथो. सेसं वुत्तनयमेवाति. अयमेत्थ पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा– बाहुसच्चं नाम यं तं “सुतधरो होति सुतसन्निचयो”ति (म. नि. 1.339; a. नि. 4.22) च “इध, भिक्खवे, एकच्चस्स पुग्गलस्स बहुकं सुतं होति सुत्तं गेय्यं वेय्याकरणन्”ति (a. नि. 4.6) च एवमादिना नयेन सत्थुसासनधरत्तं वण्णितं, तं अकुसलप्पहानकुसलाधिगमहेतुतो अनुपुब्बेन परमत्थसच्चसच्छिकिरियहेतुतो च “मङ्गलन्”ति वुच्चति. वुत्तञ्हेतं भगवता–
“सुतवा च खो, भिक्खवे, अरियसावको अकुसलं पजहति, कुसलं भावेति, सावज्जं पजहति, अनवज्जं भावेति, सुद्धमत्तानं परिहरती”ति (a. नि. 7.67).
अपरम्पि वुत्तं–
“धतानं धम्मानं अत्थमुपपरिक्खति, अत्थं उपपरिक्खतो धम्मा निज्झानं खमन्ति, धम्मनिज्झानक्खन्तिया सति छन्दो जायति, छन्दजातो उस्सहति, उस्सहन्तो तुलयति, तुलयन्तो पदहति, पदहन्तो कायेन चेव परमत्थसच्चं सच्छिकरोति, पञ्ञाय च अतिविज्झ पस्सती”ति (म. नि. 2.432).
अपिच अगारिकबाहुसच्चम्पि यं अनवज्जं, तं उभयलोकहितसुखावहनतो “मङ्गलन्”ति वेदितब्बं. सिप्पं नाम अगारिकसिप्पञ्च अनगारिकसिप्पञ्च. तत्थ अगारिकसिप्पं नाम यं परूपरोधविरहितं अकुसलविवज्जितं मणिकारसुवण्णकारकम्मादि, तं इधलोकत्थावहनतो मङ्गलं. अनगारिकसिप्पं नाम चीवरविचारणसिब्बनादि समणपरिक्खाराभिसङ्खरणं, यं तं “इध, भिक्खवे, भिक्खु यानि तानि सब्रह्मचारीनं उच्चावचानि किंकरणीयानि, तत्थ दक्खो होती”ति-आदिना नयेन तत्थ तत्थ संवण्णितं, यं “नाथकरणो धम्मो”ति (दी. नि. 3.345; a. नि. 10.17) च वुत्तं, तं अत्तनो च परेसञ्च उभयलोकहितसुखावहनतो “मङ्गलन्”ति वेदितब्बं. विनयो नाम अगारिकविनयो च अनगारिकविनयो च. तत्थ अगारिकविनयो नाम दस-अकुसलकम्मपथविरमणं, सो तत्थ असंकिलेसापज्जनेन आचारगुणववत्थानेन च सुसिक्खितो उभयलोकहितसुखावहनतो मङ्गलं. अनगारिकविनयो नाम सत्तापत्तिक्खन्धे अनापज्जनं, सोपि वुत्तनयेनेव सुसिक्खितो. चतुपारिसुद्धिसीलं वा अनगारिकविनयो. सो यथा तत्थ पतिट्ठाय अरहत्तं पापुणाति, एवं सिक्खनेन सुसिक्खितो लोकियलोकुत्तरसुखाधिगमहेतुतो “मङ्गलन्”ति वेदितब्बो. सुभासिता वाचा नाम मुसावादादिदोसविरहिता वाचा. यथाह– “चतूहि, भिक्खवे, अङ्गेहि समन्नागता वाचा सुभासिता होती”ति. असम्फप्पलापा वाचा एव वा सुभासिता. यथाह–
“सुभासितं उत्तममाहु सन्तो,
धम्मं भणे नाधम्मं तं दुतियं;
पियं भणे नाप्पियं तं ततियं,
सच्चं भणे नालिकं तं चतुत्थन्”ति. (सं. नि. 1.213; सु. नि. 452).
अयम्पि उभयलोकहितसुखावहनतो “मङ्गलन्”ति वेदितब्बा. यस्मा च अयं विनयपरियापन्ना एव, तस्मा विनयग्गहणेन एतं असङ्गण्हित्वा विनयो सङ्गहेतब्बो. अथवा किं इमिना परिस्समेन परेसं धम्मदेसनावाचा इध “सुभासिता वाचा”ति वेदितब्बा. सा हि यथा पतिरूपदेसवासो, एवं सत्तानं उभयलोकहितसुखनिब्बानाधिगमपच्चयतो “मङ्गलन्”ति वुच्चति. आह च–
“यं बुद्धो भासति वाचं, खेमं निब्बानपत्तिया;
दुक्खस्सन्तकिरियाय, सा वे वाचानमुत्तमा”ति. (सं. नि. 1.213; सु. नि. 456).
एवं इमिस्सा गाथाय बाहुसच्चं, सिप्पं, विनयो सुसिक्खितो, सुभासिता वाचाति चत्तारि मङ्गलानि वुत्तानि, मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता बाहुसच्चञ्चाति इमिस्सा गाथाय अत्थवण्णना. 265. इदानि मातापितु-उपट्ठानन्ति एत्थ मातु च पितु चाति मातापितु. उपट्ठानन्ति उपट्ठहनं. पुत्तानञ्च दारानञ्चाति पुत्तदारस्स. सङ्गण्हनं सङ्गहो. न आकुला अनाकुला. कम्मानि एव कम्मन्ता. सेसं वुत्तनयमेवाति अयं पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा– माता नाम जनिका वुच्चति, तथा पिता. उपट्ठानं नाम पादधोवनसम्बाहन-उच्छादनन्हापनेहि चतुपच्चयसम्पदानेन च उपकारकरणं. तत्थ यस्मा मातापितरो बहूपकारा पुत्तानं अत्थकामा अनुकम्पका, यं पुत्तके बहि कीळित्वा पंसुमक्खितसरीरके आगते दिस्वा पंसुकं पुञ्छित्वा मत्थकं उपसिङ्घायन्ता परिचुम्बन्ता च सिनेहं उप्पादेन्ति, वस्ससतम्पि मातापितरो सीसेन परिहरन्ता पुत्ता तेसं पटिकारं कातुं असमत्था. यस्मा च ते आपादका पोसका इमस्स लोकस्स दस्सेतारो ब्रह्मसम्मता पुब्बाचरियसम्मता, तस्मा तेसं उपट्ठानं इध पसंसं पेच्च सग्गसुखञ्च आवहति, तेन “मङ्गलन्”ति वुच्चति. वुत्तञ्हेतं भगवता–
“ब्रह्माति मातापितरो, पुब्बाचरियाति वुच्चरे;
आहुनेय्या च पुत्तानं, पजाय अनुकम्पका.
“तस्मा हि ने नमस्सेय्य, सक्करेय्य च पण्डितो;
अन्नेन अथ पानेन, वत्थेन सयनेन च.
“उच्छादनेन न्हापनेन, पादानं धोवनेन च;
ताय नं पारिचरियाय, मातापितूसु पण्डिता;
इधेव नं पसंसन्ति, पेच्च सग्गे पमोदती”ति. (A. नि. 3.31; इतिवु. 106; जा. 2.20.181-183).
अपरो नयो– उपट्ठानं नाम भरणकिच्चकरणकुलवंसट्ठपनादिपञ्चविधं, तं पापनिवारणादिपञ्चविधदिट्ठधम्मिकहितहेतुतो “मङ्गलन्”ति वेदितब्बं. वुत्तञ्हेतं भगवता–
“पञ्चहि खो, गहपतिपुत्त, ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठातब्बा ‘भतो ने भरिस्सामि, किच्चं नेसं करिस्सामि, कुलवंसं ठपेस्सामि, दायज्जं पटिपज्जिस्सामि, अथ वा पन पेतानं कालकतानं दक्खिणं अनुप्पदस्सामी’ति इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि पुत्तेन पुरत्थिमा दिसा मातापितरो पच्चुपट्ठिता पञ्चहि ठानेहि पुत्तं अनुकम्पन्ति, पापा निवारेन्ति, कल्याणे निवेसेन्ति, सिप्पं सिक्खापेन्ति, पतिरूपेन दारेन संयोजेन्ति, समये दायज्जं निय्यादेन्ती”ति (दी. नि. 3.267).
अपिच यो मातापितरो तीसु वत्थूसु पसादुप्पादनेन सीलसमादापनेन पब्बज्जाय वा उपट्ठहति, अयं मातापितु-उपट्ठाकानं अग्गो, तस्स तं मातापितु-उपट्ठानं मातापितूहि कतस्स उपकारस्स पच्चुपकारभूतं अनेकेसं दिट्ठधम्मिकानं सम्परायिकानञ्च अत्थानं पदट्ठानतो “मङ्गलन्”ति वुच्चति. पुत्तदारस्साति एत्थ अत्तना जनिता पुत्तापि धीतरोपि “पुत्ता” त्वेव सङ्ख्यं गच्छन्ति. दाराति वीसतिया भरियानं या काचि भरिया. पुत्ता च दारा च पुत्तदारं, तस्स पुत्तदारस्स. सङ्गहोति सम्माननादीहि उपकारकरणं. तं सुसंविहितकम्मन्ततादिदिट्ठधम्मिकहितहेतुतो “मङ्गलन्”ति वेदितब्बं. वुत्तञ्हेतं भगवता– “पच्छिमा दिसा पुत्तदारा वेदितब्बा”ति (दी. नि. 3.266) एत्थ उद्दिट्ठं पुत्तदारं भरियासद्देन सङ्गण्हित्वा–
“पञ्चहि खो, गहपतिपुत्त, ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठातब्बा, सम्माननाय अनवमाननाय अनतिचरियाय इस्सरियवोस्सग्गेन अलङ्कारानुप्पदानेन. इमेहि खो, गहपतिपुत्त, पञ्चहि ठानेहि सामिकेन पच्छिमा दिसा भरिया पच्चुपट्ठिता पञ्चहि ठानेहि सामिकं अनुकम्पति, सुसंविहितकम्मन्ता च होति, सङ्गहितपरिजना च, अनतिचारिनी च, सम्भतञ्च अनुरक्खति, दक्खा च होति अनलसा सब्बकिच्चेसू”ति (दी. नि. 3.269).
अयं वा अपरो नयो– सङ्गहोति धम्मिकाहि दानपियवाच-अत्थचरियाहि सङ्गण्हनं. सेय्यथिदं– उपोसथदिवसेसु परिब्बयदानं, नक्खत्तदिवसेसु नक्खत्तदस्सापनं, मङ्गलदिवसेसु मङ्गलकरणं, दिट्ठधम्मिकसम्परायिकेसु अत्थेसु ओवादानुसासनन्ति. तं वुत्तनयेनेव दिट्ठधम्मिकहितहेतुतो सम्परायिकहितहेतुतो देवताहिपि नमस्सनीयभावहेतुतो च “मङ्गलन्”ति वेदितब्बं. यथाह सक्को देवानमिन्दो–
“ये गहट्ठा पुञ्ञकरा, सीलवन्तो उपासका;
धम्मेन दारं पोसेन्ति, ते नमस्सामि मातली”ति. (सं. नि. 1.264).
अनाकुला कम्मन्ता नाम कालञ्ञुताय पतिरूपकारिताय अनलसताय उट्ठानवीरियसम्पदाय अब्यसनीयताय च कालातिक्कमन-अप्पतिरूपकरणाकरणसिथिलकरणादि-आकुलभावविरहिता कसिगोरक्खवणिज्जादयो कम्मन्ता. एते अत्तनो वा पुत्तदारस्स वा दासकम्मकरानं वा ब्यत्तताय एवं पयोजिता दिट्ठेव धम्मे धनधञ्ञवुड्ढिपटिलाभहेतुतो “मङ्गलन्”ति वुत्ता. वुत्तञ्चेतं भगवता–
“पतिरूपकारी धुरवा, उट्ठाता विन्दते धनन्”ति; (सु. नि. 189; सं. नि. 1.246) च;
“न दिवा सोप्पसीलेन, रत्तिमुट्ठानदेस्सिना;
निच्चं मत्तेन सोण्डेन, सक्का आवसितुं घरं.
“अतिसीतं अति-उण्हं, अतिसायमिदं अहु;
इति विस्सट्ठकम्मन्ते, अत्था अच्चेन्ति माणवे.
“योध सीतञ्च उण्हञ्च, तिणा भिय्यो न मञ्ञति;
करं पुरिसकिच्चानि, सो सुखा न विहायती”ति. च (दी. नि. 3.253).
“भोगे संहरमानस्स, भमरस्सेव इरीयतो;
भोगा सन्निचयं यन्ति, वम्मिकोवूपचीयती”ति. (दी. नि. 3.265)–
च एवमादि.
एवं इमिस्सापि गाथाय मातुपट्ठानं, पितुपट्ठानं, पुत्तदारस्स सङ्गहो, अनाकुला च कम्मन्ताति चत्तारि मङ्गलानि वुत्तानि, पुत्तदारस्स सङ्गहं वा द्विधा कत्वा पञ्च, मातापितु-उपट्ठानं वा एकमेव कत्वा तीणि. मङ्गलत्तञ्च नेसं तत्थ तत्थ विभावितमेवाति. निट्ठिता मातापितु-उपट्ठानन्ति इमिस्सा गाथाय अत्थवण्णना. 266. इदानि दानञ्चाति एत्थ दीयते इमिनाति दानं, अत्तनो सन्तकं परस्स पटिपादीयतीति वुत्तं होति. धम्मस्स चरिया, धम्मा वा अनपेता चरिया धम्मचरिया. ѱयन्ते “अम्हाकं इमे”ति ञातका. न अवज्जानि अनवज्जानि, अनिन्दितानि अगरहितानीति वुत्तं होति. सेसं वुत्तनयमेवाति अयं पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा– दानं नाम परं उद्दिस्स सुबुद्धिपुब्बिका अन्नादिदसदानवत्थुपरिच्चागचेतना तंसम्पयुत्तो वा अलोभो. अलोभेन हि तं वत्थुं परस्स पटिपादेति. तेन वुत्तं “दीयते इमिनाति दानन्”ति. तं बहुजनपियमनापतादीनं दिट्ठधम्मिकसम्परायिकानं फलविसेसानं अधिगमहेतुतो “मङ्गलन्”ति वुत्तं. “दायको सीह दानपति बहुनो जनस्स पियो होति मनापो”ति एवमादीनि चेत्थ सुत्तानि (a. नि. 5.34) अनुस्सरितब्बानि.