अपिच पूतिमच्छसदिसो बालो, पूतिमच्छबन्धपत्तपुटसदिसो होति तदुपसेवी, छड्डनीयतं जिगुच्छनीयतञ्च आपज्जति विञ्ञूनं. वुत्तञ्चेतं–
“पूतिमच्छं कुसग्गेन, यो नरो उपनय्हति;
कुसापि पूती वायन्ति, एवं बालूपसेवना”ति. (इतिवु. 76; जा. 1.15.183; 2.22.1257).
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह–
“बालं न पस्से न सुणे, न च बालेन संवसे;
बालेनल्लापसल्लापं, न करे न च रोचये.
“किन्नु ते अकरं बालो, वद कस्सप कारणं;
केन कस्सप बालस्स, दस्सनं नाभिकङ्खसि.
“अनयं नयति दुम्मेधो, अधुरायं नियुञ्जति;
दुन्नयो सेय्यसो होति, सम्मा वुत्तो पकुप्पति;
विनयं सो न जानाति, साधु तस्स अदस्सनन्”ति. (जा. 1.13.90-92).
एवं भगवा सब्बाकारेन बालूपसेवनं गरहन्तो बालानं असेवनं “मङ्गलन्”ति वत्वा इदानि पण्डितसेवनं पसंसन्तो “पण्डितानञ्च सेवना मङ्गलन्”ति आह. तत्थ पण्डिता नाम ये केचि पाणातिपातावेरमणि-आदिदसकुसलकम्मपथसमन्नागता सत्ता, ते तीहाकारेहि जानितब्बा. यथाह– “तीणिमानि, भिक्खवे, पण्डितस्स पण्डितलक्खणानी”ति (a. नि. 3.3; म. नि. 3.253) वुत्तं. अपिच बुद्धपच्चेकबुद्ध-असीतिमहासावका अञ्ञे च तथागतस्स सावका सुनेत्तमहागोविन्दविधुरसरभङ्गमहोसधसुतसोमनिमिराज- अयोघरकुमार-अकित्तिपण्डितादयो च पण्डिताति वेदितब्बा. ते भये विय रक्खा, अन्धकारे विय पदीपो, खुप्पिपासादिदुक्खाभिभवे विय अन्नपानादिपटिलाभो, अत्तनो वचनकरानं सब्बभय-उपद्दवूपसग्गविद्धंसनसमत्था होन्ति. तथा हि तथागतं आगम्म असङ्ख्येय्या अपरिमाणा देवमनुस्सा आसवक्खयं पत्ता, ब्रह्मलोके पतिट्ठिता, देवलोके पतिट्ठिता, सुगतिलोके उप्पन्ना. सारिपुत्तत्थेरे चित्तं पसादेत्वा चतूहि पच्चयेहि थेरं उपट्ठहित्वा असीति कुलसहस्सानि सग्गे निब्बत्तानि. तथा महामोग्गल्लानमहाकस्सपप्पभुतीसु सब्बमहासावकेसु, सुनेत्तस्स सत्थुनो सावका अप्पेकच्चे ब्रह्मलोके उप्पज्जिंसु, अप्पेकच्चे परनिम्मितवसवत्तीनं देवानं सहब्यतं…पे… अप्पेकच्चे गहपतिमहासालकुलानं सहब्यतं उपपज्जिंसु. वुत्तञ्चेतं–
“नत्थि, भिक्खवे, पण्डिततो भयं, नत्थि पण्डिततो उपद्दवो, नत्थि पण्डिततो उपसग्गो”ति (a. नि. 3.1).
अपिच तगरमालादिगन्धभण्डसदिसो पण्डितो, तगरमालादिगन्धभण्डपलिवेठनपत्तसदिसो होति तदुपसेवी, भावनीयतं मनुञ्ञतञ्च आपज्जति विञ्ञूनं. वुत्तञ्चेतं–
“तगरञ्च पलासेन, यो नरो उपनय्हति;
पत्तापि सुरभी वायन्ति, एवं धीरूपसेवना”ति. (इतिवु. 76; जा. 1.15.184; 2.22.1258).
अकित्तिपण्डितो चापि सक्केन देवानमिन्देन वरे दिय्यमाने एवमाह–
“धीरं पस्से सुणे धीरं, धीरेन सह संवसे;
धीरेनल्लापसल्लापं, तं करे तञ्च रोचये.
“किन्नु ते अकरं धीरो, वद कस्सप कारणं;
केन कस्सप धीरस्स, दस्सनं अभिकङ्खसि.
“नयं नयति मेधावी, अधुरायं न युञ्जति;
सुनयो सेय्यसो होति, सम्मा वुत्तो न कुप्पति;
विनयं सो पजानाति, साधु तेन समागमो”ति. (जा. 1.13.94-96).
एवं भगवा सब्बाकारेन पण्डितसेवनं पसंसन्तो, पण्डितानं सेवनं “मङ्गलन्”ति वत्वा इदानि ताय बालानं असेवनाय पण्डितानं सेवनाय च अनुपुब्बेन पूजनेय्यभावं उपगतानं पूजं पसंसन्तो “पूजा च पूजनेय्यानं एतं मङ्गलमुत्तमन्”ति आह. तत्थ पूजनेय्या नाम सब्बदोसविरहितत्ता सब्बगुणसमन्नागतत्ता च बुद्धा भगवन्तो, ततो पच्छा पच्चेकबुद्धा अरियसावका च. तेसञ्हि पूजा अप्पकापि दीघरत्तं हिताय सुखाय होति, सुमनमालाकारमल्लिकादयो चेत्थ निदस्सनं. तत्थेकं निदस्सनमत्तं भणाम. भगवा किर एकदिवसं पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय राजगहं पिण्डाय पाविसि. अथ खो सुमनमालाकारो रञ्ञो मागधस्स सेनियस्स बिम्बिसारस्स पुप्फानि गहेत्वा गच्छन्तो अद्दस भगवन्तं नगरद्वारं अनुप्पत्तं पासादिकं पसादनीयं द्वत्तिंसमहापुरिसलक्खणासीतानुब्यञ्जनपटिमण्डितं बुद्धसिरिया जलन्तं. दिस्वानस्स एतदहोसि– “राजा पुप्फानि गहेत्वा सतं वा सहस्सं वा ददेय्य, तञ्च इधलोकमत्तमेव सुखं भवेय्य, भगवतो पन पूजा अप्पमेय्य-असङ्ख्येय्यफला दीघरत्तं हितसुखावहा होति. हन्दाहं इमेहि पुप्फेहि भगवन्तं पूजेमी”ति पसन्नचित्तो एकं पुप्फमुट्ठिं गहेत्वा भगवतो पटिमुखं खिपि, पुप्फानि आकासेन गन्त्वा भगवतो उपरि मालावितानं हुत्वा अट्ठंसु. मालाकारो तं आनुभावं दिस्वा पसन्नतरचित्तो पुन एकं पुप्फमुट्ठिं खिपि, तानि गन्त्वा मालाकञ्चुको हुत्वा अट्ठंसु. एवं अट्ठ पुप्फमुट्ठियो खिपि, तानि गन्त्वा पुप्फकूटागारं हुत्वा अट्ठंसु. भगवा अन्तोकूटागारे विय अहोसि, महाजनकायो सन्निपति. भगवा मालाकारं पस्सन्तो सितं पात्वाकासि. आनन्दत्थेरो “न बुद्धा अहेतु अप्पच्चया सितं पातुकरोन्ती”ति सितकारणं पुच्छि. भगवा आह– “एसो, आनन्द, मालाकारो इमिस्सा पूजाय आनुभावेन सतसहस्सकप्पे देवेसु च मनुस्सेसु च संसरित्वा परियोसाने सुमनिस्सरो नाम पच्चेकबुद्धो भविस्सती”ति. वचनपरियोसाने च धम्मदेसनत्थं इमं गाथं अभासि–
“तञ्च कम्मं कतं साधु, यं कत्वा नानुतप्पति;
यस्स पतीतो सुमनो, विपाकं पटिसेवती”ति. (ध. प. 68).
गाथापरियोसाने चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि, एवं अप्पकापि तेसं पूजा दीघरत्तं हिताय सुखाय होतीति वेदितब्बा. सा च आमिसपूजाव को पन वादो पटिपत्तिपूजाय. यतो ये कुलपुत्ता सरणगमनेन सिक्खापदपटिग्गहणेन उपोसथङ्गसमादानेन चतुपारिसुद्धिसीलादीहि च अत्तनो गुणेहि भगवन्तं पूजेन्ति, को तेसं पूजाय फलं वण्णयिस्सति. ते हि तथागतं परमाय पूजाय पूजेन्तीति वुत्ता. यथाह–
“यो खो, आनन्द, भिक्खु वा भिक्खुनी वा उपासको वा उपासिका वा धम्मानुधम्मपटिपन्नो विहरति सामीचिप्पटिपन्नो अनुधम्मचारी, सो तथागतं सक्करोति गरुं करोति मानेति पूजेति अपचियति परमाय पूजाया”ति.
एतेनानुसारेन पच्चेकबुद्ध-अरियसावकानम्पि पूजाय हितसुखावहता वेदितब्बा. अपिच गहट्ठानं कनिट्ठस्स जेट्ठो भातापि भगिनीपि पूजनेय्या, पुत्तस्स मातापितरो, कुलवधूनं सामिकसस्सुससुराति एवम्पेत्थ पूजनेय्या वेदितब्बा. एतेसम्पि हि पूजा कुसलधम्मसङ्खातत्ता आयु-आदिवड्ढिहेतुत्ता च मङ्गलमेव. वुत्तञ्हेतं–
“ते मत्तेय्या भविस्सन्ति पेत्तेय्या सामञ्ञा ब्रह्मञ्ञा कुले जेट्ठापचायिनो, इदं कुसलं धम्मं समादाय वत्तिस्सन्ति. ते तेसं कुसलानं धम्मानं समादानहेतु आयुनापि वड्ढिस्सन्ति, वण्णेनपि वड्ढिस्सन्ती”ति-आदि.
एवमेतिस्सा गाथाय बालानं असेवना पण्डितानं सेवना पूजनेय्यानं पूजाति तीणि मङ्गलानि वुत्तानि. तत्थ बालानं असेवना बालसेवनपच्चयभयादिपरित्ताणेन उभयलोकहितहेतुत्ता पण्डितानं सेवना पूजनेय्यानं पूजा च तासं फलविभूतिवण्णनायं वुत्तनयेनेव निब्बानसुगतिहेतुत्ता “मङ्गलन्”ति वेदितब्बा. इतो परं तु मातिकं अदस्सेत्वा एव यं यत्थ मङ्गलं, तं ववत्थपेस्साम, तस्स च मङ्गलत्तं विभावयिस्सामाति. निट्ठिता असेवना च बालानन्ति इमिस्सा गाथाय अत्थवण्णना. 263. एवं भगवा “ब्रूहि मङ्गलमुत्तमन्”ति एकं अज्झेसितोपि अप्पं याचितो बहुदायको उळारपुरिसो विय एकाय गाथाय तीणि मङ्गलानि वत्वा ततो उत्तरिपि देवतानं सोतुकामताय मङ्गलानञ्च अत्थिताय येसं येसं यं यं अनुकूलं, ते ते सत्ते तत्थ तत्थ मङ्गले नियोजेतुकामताय च “पतिरूपदेसवासो चा”ति-आदीहि गाथाहि पुनपि अनेकानि मङ्गलानि वत्तुमारद्धो. तत्थ पठमगाथाय ताव पतिरूपोति अनुच्छविको. देसोति गामोपि निगमोपि नगरम्पि जनपदोपि यो कोचि सत्तानं निवासोकासो. वासोति तत्थ निवासो. पुब्बेति पुरा अतीतासु जातीसु. कतपुञ्ञताति उपचितकुसलता. अत्ताति चित्तं वुच्चति, सकलो वा अत्तभावो. सम्मापणिधीति तस्स अत्तनो सम्मा पणिधानं नियुञ्जनं, ठपनन्ति वुत्तं होति. सेसं वुत्तनयमेवाति अयमेत्थ पदवण्णना. अत्थवण्णना पन एवं वेदितब्बा पतिरूपदेसो नाम यत्थ चतस्सो परिसा विहरन्ति, दानादीनि पुञ्ञकिरियावत्थूनि वत्तन्ति, नवङ्गं सत्थु सासनं दिप्पति. तत्थ निवासो सत्तानं पुञ्ञकिरियाय पच्चयत्ता “मङ्गलन्”ति वुच्चति. सीहळदीपपविट्ठकेवट्टादयो चेत्थ निदस्सनं. अपरो नयो– पतिरूपदेसो नाम भगवतो बोधिमण्डप्पदेसो, धम्मचक्कप्पवत्तितप्पदेसो, द्वादसयोजनाय परिसाय मज्झे सब्बतित्थियमतं भिन्दित्वा यमकपाटिहारियदस्सितकण्डम्बरुक्खमूलप्पदेसो, देवोरोहनप्पदेसो, यो वा पनञ्ञोपि सावत्थिराजगहादिबुद्धादिवासप्पदेसो. तत्थ निवासो सत्तानं छ-अनुत्तरियपटिलाभपच्चयतो “मङ्गलन्”ति वुच्चति. अपरो नयो– पुरत्थिमाय दिसाय कजङ्गलं नाम निगमो, तस्स अपरेन महासाला, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणपुरत्थिमाय दिसाय सल्लवती नाम नदी, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. दक्खिणाय दिसाय सेतकण्णिकं नाम निगमो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. पच्छिमाय दिसाय थूणं नाम ब्राह्मणगामो, ततो परं पच्चन्तिमा जनपदा, ओरतो मज्झे. उत्तराय दिसाय उसिरद्धजो नाम पब्बतो, ततो परं पच्चन्तिमा जनपदा ओरतो मज्झे (महाव. 259). अयं मज्झिमप्पदेसो आयामेन तीणि योजनसतानि, वित्थारेन अड्ढतेय्यानि, परिक्खेपेन नवयोजनसतानि होन्ति, एसो पतिरूपदेसो नाम. एत्थ चतुन्नं महादीपानं द्विसहस्सानं परित्तदीपानञ्च इस्सरियाधिपच्चकारका चक्कवत्ती उप्पज्जन्ति, एकं असङ्ख्येय्यं कप्पसतसहस्सञ्च पारमियो पूरेत्वा सारिपुत्तमहामोग्गल्लानादयो महासावका उप्पज्जन्ति, द्वे असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा पच्चेकबुद्धा, चत्तारि अट्ठ सोळस वा असङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा सम्मासम्बुद्धा च उप्पज्जन्ति. तत्थ सत्ता चक्कवत्तिरञ्ञो ओवादं गहेत्वा पञ्चसु सीलेसु पतिट्ठाय सग्गपरायणा होन्ति, तथा पच्चेकबुद्धानं ओवादे पतिट्ठाय. सम्मासम्बुद्धसावकानं पन ओवादे पतिट्ठाय सग्गपरायणा निब्बानपरायणा च होन्ति. तस्मा तत्थ वासो इमासं सम्पत्तीनं पच्चयतो “मङ्गलन्”ति वुच्चति. पुब्बे कतपुञ्ञता नाम अतीतजातियं बुद्धपच्चेकबुद्धखीणासवे आरब्भ उपचितकुसलता, सापि मङ्गलं. कस्मा? बुद्धपच्चेकबुद्धे सम्मुखतो दस्सेत्वा बुद्धानं वा बुद्धसावकानं वा सम्मुखा सुताय चतुप्पदिकायपि गाथाय परियोसाने अरहत्तं पापेतीति कत्वा. यो च मनुस्सो पुब्बे कताधिकारो उस्सन्नकुसलमूलो होति, सो तेनेव कुसलमूलेन विपस्सनं उप्पादेत्वा आसवक्खयं पापुणाति यथा राजा महाकप्पिनो अग्गमहेसी च. तेन वुत्तं “पुब्बे च कतपुञ्ञता मङ्गलन्”ति.