केवलकप्पन्ति एत्थ केवलसद्दो अनवसेसयेभुय्य-अब्यामिस्स-अनतिरेकदळ्हत्थविसंयोगादि-अनेकत्थो. तथा हिस्स “केवलपरिपुण्णं परिसुद्धं ब्रह्मचरियन्”ति एवमादीसु (दी. नि. 1.255; पारा. 1) अनवसेसता अत्थो. “केवलकप्पा च अङ्गमागधा पहूतं खादनीयं भोजनीयं आदाय उपसङ्कमिस्सन्ती”ति एवमादीसु (महाव. 43) येभुय्यता. “केवलस्स दुक्खक्खन्धस्स समुदयो होती”ति एवमादीसु (विभ. 225) अब्यामिस्सता. “केवलं सद्धामत्तकं नून अयमायस्मा”ति एवमादीसु (महाव. 244) अनतिरेकता. “आयस्मतो भन्ते अनुरुद्धस्स बाहिको नाम सद्धिविहारिको केवलकप्पं सङ्घभेदाय ठितो”ति एवमादीसु (a. नि. 4.243) दळ्हत्थता. “केवली वुसितवा उत्तमपुरिसोति वुच्चती”ति एवमादीसु (सं. नि. 3.57) विसंयोगो. इध पनस्स अनवसेसतो अत्थो अधिप्पेतो.
कप्पसद्दो पनायं अभिसद्दहनवोहारकालपञ्ञत्तिछेदनविकप्पलेससमन्तभावादि-अनेकत्थो. तथा हिस्स “ओकप्पनियमेतं भोतो गोतमस्स, यता तं अरहतो सम्मासम्बुद्धस्सा”ति एवमादीसु (म. नि. 1.387) अभिसद्दहनमत्थो. “अनुजानामि, भिक्खवे, पञ्चहि समणकप्पेहि फलं परिभुञ्जितुन्”ति एवमादीसु (चूळव. 250) वोहारो. “येन सुदं निच्चकप्पं विहरामी”ति एवमादीसु (म. नि. 1.387) कालो. “इच्चायस्मा कप्पो”ति एवमादीसु (सु. नि. 1098; चूळनि. कप्पमाणवपुच्छा 117) पञ्ञत्ति. “अलङ्कतो कप्पितकेसमस्सू”ति एवमादीसु (जा. 2.22.1368) छेदनं. “कप्पति द्वङ्गुलकप्पो”ति एवमादीसु (चूळव. 446) विकप्पो. “अत्थि कप्पो निपज्जितुन्”ति एवमादीसु (a. नि. 8.80) लेसो. “केवलकप्पं वेळुवनं ओभासेत्वा”ति एवमादीसु (सं. नि. 1.94) समन्तभावो. इध पनस्स समन्तभावो अत्थोति अधिप्पेतो. यतो केवलकप्पं जेतवनन्ति एत्थ अनवसेसं समन्ततो जेतवनन्ति एवमत्थो दट्ठब्बो.
ओभासेत्वाति आभाय फरित्वा, चन्दिमा विय सूरियो विय च एकोभासं एकपज्जोतं करित्वाति अत्थो.
येन भगवा तेनुपसङ्कमीति भुम्मत्थे करणवचनं, यतो यत्थ भगवा, तत्थ उपसङ्कमीति एवमेत्थ अत्थो दट्ठब्बो. येन वा कारणेन भगवा देवमनुस्सेहि उपसङ्कमितब्बो, तेनेव कारणेन उपसङ्कमीति एवम्पेत्थ अत्थो दट्ठब्बो. केन च कारणेन भगवा उपसङ्कमितब्बो? नानप्पकारगुणविसेसाधिगमाधिप्पायेन सादुफलूपभोगाधिप्पायेन दिजगणेहि निच्चफलितमहारुक्खो विय. उपसङ्कमीति च गताति वुत्तं होति. उपसङ्कमित्वाति उपसङ्कमनपरियोसानदीपनं. अथ वा एवं गता ततो आसन्नतरं ठानं भगवतो समीपसङ्खातं गन्त्वातिपि वुत्तं होति. भगवन्तं अभिवादेत्वाति भगवन्तं वन्दित्वा पणमित्वा नमस्सित्वा.
एकमन्तन्ति भावनपुंसकनिद्देसो, एकोकासं एकपस्सन्ति वुत्तं होति. भुम्मत्थे वा उपयोगवचनं. अट्ठासीति निसज्जादिपटिक्खेपो, ठानं कप्पेसि, ठिता अहोसीति अत्थो.
कथं ठिता पन सा एकमन्तं ठिता अहूति?
“न पच्छतो न पुरतो, नापि आसन्नदूरतो;
न कच्छे नोपि पटिवाते, न चापि ओणतुण्णते;
इमे दोसे विवज्जेत्वा, एकमन्तं ठिता अहू”ति.
कस्मा पनायं अट्ठासि एव, न निसीदीति? लहुं निवत्तितुकामताय. देवता हि कञ्चिदेव अत्थवसं पटिच्च सुचिपुरिसो विय वच्चट्ठानं मनुस्सलोकं आगच्छन्ति. पकतिया पनेतासं योजनसततो पभुति मनुस्सलोको दुग्गन्धताय पटिकूलो होति, न तत्थ अभिरमन्ति. तेन सा आगतकिच्चं कत्वा लहुं निवत्तितुकामताय न निसीदि. यस्स च गमनादि-इरियापथपरिस्समस्स विनोदनत्थं निसीदन्ति, सो देवानं परिस्समो नत्थि, तस्मापि न निसीदि. ये च महासावका भगवन्तं परिवारेत्वा ठिता, ते पतिमानेसि, तस्मापि न निसीदि. अपिच भगवति गारवेनेव न निसीदि. देवानञ्हि निसीदितुकामानं आसनं निब्बत्तति, तं अनिच्छमाना निसज्जाय चित्तम्पि अकत्वा एकमन्तं अट्ठासि.
एकमन्तं ठिता खो सा देवताति एवं इमेहि कारणेहि एकमन्तं ठिता खो सा देवता. भगवन्तं गाथाय अज्झभासीति भगवन्तं गाथाय अक्खरपदनियमितगन्थितेन वचनेन अभासीति अत्थो.
261. तत्थ बहूति अनियमितसङ्ख्यानिद्देसो. तेन अनेकसता अनेकसहस्सा अनेकसतसहस्साति वुत्तं होति. दिब्बन्तीति देवा, पञ्चहि कामगुणेहि कीळन्ति, अत्तनो वा सिरिया जोतन्तीति अत्थो. अपिच तिविधा देवा सम्मुति-उपपत्तिविसुद्धिवसेन. यथाह–
“देवाति तयो देवा सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवा. तत्थ सम्मुतिदेवा नाम राजानो, देवियो, राजकुमारा. उपपत्तिदेवा नाम चातुमहाराजिके देवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम अरहन्तो वुच्चन्ती”ति (चूळनि. धोतकमाणवपुच्छानिद्देस 32, पारायनानुगीतिगाथानिद्देस 119).
तेसु इध उपपत्तिदेवा अधिप्पेता. मनुनो अपच्चाति मनुस्सा. पोराणा पन भणन्ति– मनस्स उस्सन्नताय मनुस्सा. ते जम्बुदीपका, अपरगोयानका, उत्तरकुरुका, पुब्बविदेहकाति चतुब्बिधा. इध जम्बुदीपका अधिप्पेता. मङ्गलन्ति इमेहि सत्ताति मङ्गलानि, इद्धिं वुद्धिञ्च पापुणन्तीति अत्थो. अचिन्तयुन्ति चिन्तेसुं. आकङ्खमानाति इच्छमाना पत्थयमाना पिहयमाना. सोत्थानन्ति सोत्थिभावं, सब्बेसं दिट्ठधम्मिकसम्परायिकानं सोभनानं सुन्दरानं कल्याणानं धम्मानमत्थितन्ति वुत्तं होति. ब्रूहीति देसेहि पकासेहि आचिक्ख विवर विभज उत्तानीकरोहि. मङ्गलन्ति इद्धिकारणं वुद्धिकारणं सब्बसम्पत्तिकारणं. उत्तमन्ति विसिट्ठं पवरं सब्बलोकहितसुखावहन्ति अयं गाथाय अनुपुब्बपदवण्णना.
अयं पन पिण्डत्थो– सो देवपुत्तो दससहस्सचक्कवाळेसु देवता मङ्गलपञ्हं सोतुकामताय इमस्मिं एकचक्कवाळे सन्निपतित्वा एकवालग्गकोटि-ओकासमत्ते दसपि वीसम्पि तिंसम्पि चत्तालीसम्पि पञ्ञासम्पि सट्ठिपि सत्ततिपि असीतिपि सुखुमत्तभावे निम्मिनित्वा सब्बदेवमारब्रह्मानो सिरिया च तेजसा च अधिगय्ह विरोचमानं पञ्ञत्तवरबुद्धासने निसिन्नं भगवन्तं परिवारेत्वा ठिता दिस्वा तस्मिं च समये अनागतानम्पि सकलजम्बुदीपकानं मनुस्सानं चेतसा चेतोपरिवितक्कमञ्ञाय सब्बदेवमनुस्सानं विचिकिच्छासल्लसमुद्धरणत्थं आह– “बहू देवा मनुस्सा च, मङ्गलानि अचिन्तयुं, आकङ्खमाना सोत्थानं अत्तनो सोत्थिभावं इच्छन्ता, ब्रूहि मङ्गलमुत्तमं, तेसं देवानं अनुमतिया मनुस्सानञ्च अनुग्गहेन मया पुट्ठो समानो यं सब्बेसमेव अम्हाकं एकन्तहितसुखावहनतो उत्तमं मङ्गलं, तं नो अनुकम्पं उपादाय ब्रूहि भगवा”ति.
262. एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा “असेवना च बालानन्”ति गाथमाह. तत्थ असेवनाति अभजना अपयिरुपासना. बालानन्ति बलन्ति अस्ससन्तीति बाला, अस्ससितपस्ससितमत्तेन जीवन्ति, न पञ्ञाजीवितेनाति अधिप्पायो. तेसं बालानं पण्डितानन्ति पण्डन्तीति पण्डिता, सन्दिट्ठिकसम्परायिकेसु अत्थेसु ञाणगतिया गच्छन्तीति अधिप्पायो. तेसं पण्डितानं. सेवनाति भजना पयिरुपासना तंसहायता तंसम्पवङ्कता. पूजाति सक्कारगरुकारमाननवन्दना. पूजनेय्यानन्ति पूजारहानं. एतं मङ्गलमुत्तमन्ति या च बालानं असेवना, या च पण्डितानं सेवना, या च पूजनेय्यानं पूजा, तं सब्बं सम्पिण्डेत्वा आह एतं मङ्गलमुत्तमन्ति. यं तया पुट्ठं “ब्रूहि मङ्गलमुत्तमन्”ति, एत्थ ताव एतं मङ्गलमुत्तमन्ति गण्हाहीति वुत्तं होति. अयमेतिस्सा गाथाय पदवण्णना.
अत्थवण्णना पनस्सा एवं वेदितब्बा– एवमेतं देवपुत्तस्स वचनं सुत्वा भगवा इमं गाथमाह. तत्थ यस्मा चतुब्बिधा कथा पुच्छितकथा, अपुच्छितकथा, सानुसन्धिकथा, अननुसन्धिकथाति. तत्थ “पुच्छामि तं, गोतम, भूरिपञ्ञं, कथंकरो सावको साधु होती”ति (सु. नि. 378) च, “कथं नु त्वं, मारिस, ओघमतरी”ति (सं. नि. 1.1) च एवमादीसु पुच्छितेन कथिका पुच्छितकथा. “यं परे सुखतो आहु, तदरिया आहु दुक्खतो”ति एवमादीसु (सु. नि. 767) अपुच्छितेन अत्तज्झासयवसेनेव कथिता अपुच्छितकथा. सब्बापि बुद्धानं कथा “सनिदानाहं, भिक्खवे, धम्मं देसेमी”ति (a. नि. 3.126; कथा. 806) वचनतो सानुसन्धिकथा. अननुसन्धिकथा इमस्मिं सासने नत्थि. एवमेतासु कथासु अयं देवपुत्तेन पुच्छितेन भगवता कथितत्ता पुच्छितकथा. पुच्छितकथायञ्च यथा छेको पुरिसो कुसलो मग्गस्स, कुसलो अमग्गस्स, मग्गं पुट्ठो पठमं विजहितब्बं आचिक्खित्वा पच्छा गहेतब्बं आचिक्खति– “असुकस्मिं नाम ठाने द्वेधापथो होति, तत्थ वामं मुञ्चित्वा दक्खिणं गण्हथा”ति, एवं सेवितब्बासेवितब्बेसु असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खति. भगवा च मग्गकुसलपुरिससदिसो. यथाह–
“पुरिसो मग्गकुसलोति खो, तिस्स, तथागतस्सेतं अधिवचनं अरहतो सम्मासम्बुद्धस्सा”ति (सं. नि. 3.84).
सो हि कुसलो इमस्स लोकस्स, कुसलो परस्स लोकस्स, कुसलो मच्चुधेय्यस्स, कुसलो अमच्चुधेय्यस्स, कुसलो मारधेय्यस्स, कुसलो अमारधेय्यस्साति. तस्मा पठमं असेवितब्बं आचिक्खित्वा सेवितब्बं आचिक्खन्तो आह– “असेवना च बालानं, पण्डितानञ्च सेवना”ति. विजहितब्बमग्गो विय हि पठमं बाला न सेवितब्बा न पयिरुपासितब्बा, ततो गहेतब्बमग्गो विय पण्डिता सेवितब्बा पयिरुपासितब्बाति.
कस्मा पन भगवता मङ्गलं कथेन्तेन पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति? वुच्चते– यस्मा इमं दिट्ठादीसु मङ्गलदिट्ठिं बालसेवनाय देवमनुस्सा गण्हिंसु, सा च अमङ्गलं, तस्मा नेसं तं इधलोकत्थपरलोकत्थभञ्जकं अकल्याणमित्तसंसग्गं गरहन्तेन उभयलोकत्थसाधकञ्च कल्याणमित्तसंसग्गं पसंसन्तेन भगवता पठमं बालानं असेवना पण्डितानञ्च सेवना कथिताति.
तत्थ बाला नाम ये केचि पाणातिपातादि-अकुसलकम्मपथसमन्नागता सत्ता. ते तीहाकारेहि जानितब्बा. यथाह– “तीणिमानि, भिक्खवे, बालस्स बाललक्खणानी”ति (a. नि. 3.3; म. नि. 3.246) सुत्तं. अपिच पूरणकस्सपादयो छ सत्थारो देवदत्तकोकालिककटमोदकतिस्सखण्डदेवियापुत्तसमुद्ददत्तचिञ्चमाणविकादयो अतीतकाले च दीघविदस्स भाताति इमे अञ्ञे च एवरूपा सत्ता बालाति वेदितब्बा.
ते अग्गिपदित्तमिव अङ्गारं अत्तना दुग्गहितेन अत्तानञ्च अत्तनो वचनकारके च विनासेन्ति, यथा दीघविदस्स भाता चतुबुद्धन्तरं सट्ठियोजनमत्तेन अत्तभावेन उत्तानो पतितो महानिरये पच्चति, यथा च तस्स दिट्ठिं अभिरुचिकानि पञ्च कुलसतानि तस्सेव सहब्यतं उपपन्नानि निरये पच्चन्ति. वुत्तं हेतं–
“सेय्यथापि, भिक्खवे, नळागारा वा तिणागारा वा अग्गि मुत्तो कूटागारानिपि डहति उल्लित्तावलित्तानि निवातानि फुसितग्गळानि पिहितवातपानानि, एवमेव खो, भिक्खवे, यानि कानिचि भयानि उप्पज्जन्ति, सब्बानि तानि बालतो उप्पज्जन्ति, नो पण्डिततो. ये केचि उपद्दवा उप्पज्जन्ति…पे… ये केचि उपसग्गा…पे… नो पण्डिततो. इति खो, भिक्खवे, सप्पटिभयो बालो, अप्पटिभयो पण्डितो. स-उपद्दवो बालो, अनुपद्दवो पण्डितो, स-उपसग्गो बालो, अनुपसग्गो पण्डितो”ति (a. नि. 3.1).