(दुतियो भागो)
2. चूळवग्गो
4. मङ्गलसुत्तवण्णना
एवं मे सुतन्ति मङ्गलसुत्तं. का उप्पत्ति? जम्बुदीपे किर तत्थ तत्थ नगरद्वारसन्थागारसभादीसु महाजना सन्निपतित्वा हिरञ्ञसुवण्णं दत्वा नानप्पकारं सीताहरणादिबाहिरककथं कथापेन्ति, एकेका कथा चतुमासच्चयेन निट्ठाति. तत्थ एकदिवसं मङ्गलकथा समुट्ठासि– “किं नु खो मङ्गलं, किं दिट्ठं मङ्गलं, सुतं मङ्गलं, मुतं मङ्गलं, को मङ्गलं जानाती”ति? अथ दिट्ठमङ्गलिको नामेको पुरिसो आह– “अहं मङ्गलं जानामि, दिट्ठं लोके मङ्गलं, दिट्ठं नाम अभिमङ्गलसम्मतं रूपं. सेय्यथिदं– इधेकच्चो कालस्सेव वुट्ठाय चातकसकुणं वा पस्सति, बेलुवलट्ठिं वा गब्भिनिं वा कुमारके वा अलङ्कतपटियत्ते पुण्णघटं वा अल्लरोहितमच्छं वा आजञ्ञं वा आजञ्ञरथं वा उसभं वा गाविं वा कपिलं वा, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं रूपं पस्सति, इदं वुच्चति दिट्ठमङ्गलन्”ति. तस्स वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं. ये नाग्गहेसुं, ते तेन सह विवदिंसु. अथ सुतमङ्गलिको नामेको पुरिसो आह– “चक्खु नामेतं, भो, सुचिम्पि असुचिम्पि पस्सति, तथा सुन्दरम्पि असुन्दरम्पि, मनापम्पि अमनापम्पि. यदि तेन दिट्ठं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न दिट्ठं मङ्गलं, अपिच खो पन सुतं मङ्गलं, सुतं नाम अभिमङ्गलसम्मतो सद्दो. सेय्यथिदं– इधेकच्चो कालस्सेव वुट्ठाय वड्ढाति वा वड्ढमानाति वा पुण्णाति वा फुस्साति वा सुमनाति वा सिरीति वा सिरिवड्ढाति वा अज्ज सुनक्खत्तं सुमुहुत्तं सुदिवसं सुमङ्गलन्ति एवरूपं वा यंकिञ्चि अभिमङ्गलसम्मतं सद्दं सुणाति, इदं वुच्चति सुतमङ्गलन्”ति. तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं. ये नाग्गहेसुं, ते तेन सह विवदिंसु. अथ मुतमङ्गलिको नामेको पुरिसो आह– “सोतम्पि हि नामेतं भो साधुम्पि असाधुम्पि मनापम्पि अमनापम्पि सुणाति. यदि तेन सुतं मङ्गलं सिया, सब्बम्पि मङ्गलं सिया, तस्मा न सुतं मङ्गलं, अपिच खो पन मुतं मङ्गलं, मुतं नाम अभिमङ्गलसम्मतं गन्धरसफोट्ठब्बं. सेय्यथिदं– इधेकच्चो कालस्सेव वुट्ठाय पदुमगन्धादिपुप्फगन्धं वा घायति, फुस्सदन्तकट्ठं वा खादति, पथविं वा आमसति, हरितसस्सं वा अल्लगोमयं वा कच्छपं वा तिलवाहं वा पुप्फं वा फलं वा आमसति, फुस्समत्तिकाय वा सम्मा लिम्पति, फुस्ससाटकं वा निवासेति, फुस्सवेठनं वा धारेति, यं वा पनञ्ञम्पि किञ्चि एवरूपं अभिमङ्गलसम्मतं गन्धं वा घायति, रसं वा सायति, फोट्ठब्बं वा फुसति, इदं वुच्चति मुतमङ्गलन्”ति. तस्सपि वचनं एकच्चे अग्गहेसुं, एकच्चे नाग्गहेसुं. तत्थ न दिट्ठमङ्गलिको सुतमुतमङ्गलिके असक्खि सञ्ञापेतुं. न तेसं अञ्ञतरो इतरे द्वे. तेसु च मनुस्सेसु ये दिट्ठमङ्गलिकस्स वचनं गण्हिंसु, ते “दिट्ठंयेव मङ्गलन्”ति गता. ये सुतमुतमङ्गलिकानं वचनं गण्हिंसु, ते “सुतंयेव मुतंयेव मङ्गलन्”ति गता. एवमयं मङ्गलकथा सकलजम्बुदीपे पाकटा जाता. अथ सकलजम्बुदीपे मनुस्सा गुम्बगुम्बा हुत्वा “किं नु खो मङ्गलन्”ति मङ्गलानि चिन्तयिंसु तेसं मनुस्सानं आरक्खदेवता तं कथं सुत्वा तथेव मङ्गलानि चिन्तयिंसु. तासं देवतानं भुम्मदेवता मित्ता होन्ति, अथ ततो सुत्वा भुम्मदेवतापि तथेव मङ्गलानि चिन्तयिंसु. तासम्पि देवतानं आकासट्ठदेवता मित्ता होन्ति, आकासट्ठदेवतानं चातुमहाराजिकदेवता. एतेनेव उपायेन याव सुदस्सीदेवतानं अकनिट्ठदेवता मित्ता होन्ति, अथ ततो सुत्वा अकनिट्ठदेवतापि तथेव गुम्बगुम्बा हुत्वा मङ्गलानि चिन्तयिंसु. एवं दससहस्सचक्कवाळेसु सब्बत्थ मङ्गलचिन्ता उदपादि. उप्पन्ना च सा “इदं मङ्गलं इदं मङ्गलन्”ति विनिच्छियमानापि अप्पत्ता एव विनिच्छयं द्वादस वस्सानि अट्ठासि. सब्बे मनुस्सा च देवा च ब्रह्मानो च ठपेत्वा अरियसावके दिट्ठसुतमुतवसेन तिधा भिन्ना. एकोपि “इदमेव मङ्गलन्”ति यथाभुच्चतो निट्ठङ्गतो नाहोसि, मङ्गलकोलाहलं लोके उप्पज्जि. कोलाहलं नाम पञ्चविधं– कप्पकोलाहलं, चक्कवत्तिकोलाहलं, बुद्धकोलाहलं, मङ्गलकोलाहलं, मोनेय्यकोलाहलन्ति. तत्थ कामावचरदेवा मुत्तसिरा विकिण्णकेसा रुदम्मुखा अस्सूनि हत्थेहि पुञ्छमाना रत्तवत्थनिवत्था अतिविय विरूपवेसधारिनो हुत्वा, “वस्ससतसहस्सस्स अच्चयेन कप्पुट्ठानं भविस्सति. अयं लोको विनस्सिस्सति, महासमुद्दो सुस्सिस्सति, अयञ्च महापथवी सिनेरु च पब्बतराजा उड्ढय्हिस्सति विनस्सिस्सति, याव ब्रह्मलोका लोकविनासो भविस्सति. मेत्तं, मारिसा, भावेथ, करुणं मुदितं उपेक्खं, मारिसा, भावेथ, मातरं उपट्ठहथ, पितरं उपट्ठहथ, कुले जेट्ठापचायिनो होथ, जागरथ मा पमादत्था”ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं कप्पकोलाहलं नाम. कामावचरदेवायेव “वस्ससतस्सच्चयेन चक्कवत्तिराजा लोके उप्पज्जिस्सती”ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं चक्कवत्तिकोलाहलं नाम. सुद्धावासा पन देवा ब्रह्माभरणेन अलङ्करित्वा ब्रह्मवेठनं सीसे कत्वा पीतिसोमनस्सजाता बुद्धगुणवादिनो “वस्ससहस्सस्स अच्चयेन बुद्धो लोके उप्पज्जिस्सती”ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं बुद्धकोलाहलं नाम. सुद्धावासा एव देवा मनुस्सानं चित्तं ञत्वा “द्वादसन्नं वस्सानं अच्चयेन सम्मासम्बुद्धो मङ्गलं कथेस्सती”ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मङ्गलकोलाहलं नाम. सुद्धावासा एव देवा “सत्तन्नं वस्सानं अच्चयेन अञ्ञतरो भिक्खु भगवता सद्धिं समागम्म मोनेय्यपटिपदं पुच्छिस्सती”ति मनुस्सपथे विचरित्वा आरोचेन्ति. इदं मोनेय्यकोलाहलं नाम. इमेसु पञ्चसु कोलाहलेसु दिट्ठमङ्गलादिवसेन तिधा भिन्नेसु देवमनुस्सेसु इदं मङ्गलकोलाहलं लोके उप्पज्जि. अथ देवेसु च मनुस्सेसु च विचिनित्वा विचिनित्वा मङ्गलानि अलभमानेसु द्वादसन्नं वस्सानं अच्चयेन तावतिंसकायिका देवता सङ्गम्म समागम्म एवं समचिन्तेसुं– “सेय्यथापि नाम, मारिसा, घरसामिको अन्तोघरजनानं, गामसामिको गामवासीनं, राजा सब्बमनुस्सानं, एवमेवं अयं सक्को देवानमिन्दो अम्हाकं अग्गो च सेट्ठो च यदिदं पुञ्ञेन तेजेन इस्सरियेन पञ्ञाय द्विन्नं देवलोकानं अधिपति. यंनून मयं सक्कं देवानमिन्दं एतमत्थं पुच्छेय्यामा”ति. ता सक्कस्स सन्तिकं गन्त्वा सक्कं देवानमिन्दं तङ्खणानुरूपनिवासनाभरणसस्सिरिकसरीरं अड्ढतेय्यकोटि-अच्छरागणपरिवुतं पारिच्छत्तकमूले पण्डुकम्बलवरासने निसिन्नं अभिवादेत्वा एकमन्तं ठत्वा एतदवोचुं– “यग्घे, मारिस, जानेय्यासि, एतरहि मङ्गलपञ्हा समुट्ठिता, एके दिट्ठं मङ्गलन्ति वदन्ति, एके सुतं मङ्गलन्ति वदन्ति, एके मुतं मङ्गलन्ति वदन्ति. तत्थ मयञ्च अञ्ञे च अनिट्ठङ्गता, साधु वत नो त्वं याथावतो ब्याकरोही”ति. देवराजा पकतियापि पञ्ञवा “अयं मङ्गलकथा कत्थ पठमं समुट्ठिता”ति आह. “मयं देव चातुमहाराजिकानं अस्सुम्हा”ति आहंसु. ततो चातुमहाराजिका आकासट्ठदेवतानं, आकासट्ठदेवता भुम्मदेवतानं, भुम्मदेवता मनुस्सारक्खदेवतानं, मनुस्सारक्खदेवता “मनुस्सलोके समुट्ठिता”ति आहंसु. अथ देवानमिन्दो “सम्मासम्बुद्धो कत्थ वसती”ति पुच्छि. “मनुस्सलोके, देवा”ति आहंसु. “तं भगवन्तं कोचि पुच्छी”ति आह. “न कोचि देवा”ति. “किं नु खो नाम तुम्हे मारिसा अग्गिं छड्डेत्वा खज्जोपनकं उज्जालेथ, ये अनवसेसमङ्गलदेसकं तं भगवन्तं अतिक्कमित्वा मं पुच्छितब्बं मञ्ञथ? आगच्छथ, मारिसा, तं भगवन्तं पुच्छाम, अद्धा सस्सिरिकं पञ्हब्याकरणं लभिस्सामा”ति एकं देवपुत्तं आणापेसि– “त्वं भगवन्तं पुच्छा”ति. सो देवपुत्तो तङ्खणानुरूपेन अलङ्कारेन अत्तानं अलङ्करित्वा विज्जुरिव विज्जोतमानो देवगणपरिवुतो जेतवनमहाविहारं आगन्त्वा भगवन्तं अभिवादेत्वा एकमन्तं ठत्वा मङ्गलपञ्हं पुच्छन्तो गाथाय अज्झभासि. भगवा तस्स तं पञ्हं विस्सज्जेन्तो इमं सुत्तमभासि. तत्थ एवं मे सुतन्ति-आदीनमत्थो सङ्खेपतो कसिभारद्वाजसुत्तवण्णनायं वुत्तो, वित्थारं पन इच्छन्तेहि पपञ्चसूदनिया मज्झिमट्ठकथायं वुत्तनयेन गहेतब्बो. कसिभारद्वाजसुत्ते च “मगधेसु विहरति दक्खिणागिरिस्मिं एकनाळायं ब्राह्मणगामे”ति वुत्तं, इध “सावत्थियं विहरति जेतवने अनाथपिण्डिकस्स आरामे”ति. तस्मा “सावत्थियन्”ति इमं पदं आदिं कत्वा इध अपुब्बपदवण्णनं करिस्साम. सेय्यथिदं, सावत्थियन्ति एवंनामके नगरे. तं किर सवत्थस्स नाम इसिनो निवासट्ठानं अहोसि. तस्मा यथा कुसम्बस्स निवासो कोसम्बी, काकण्डस्स निवासो काकण्डीति, एवं इत्थिलिङ्गवसेन “सावत्थी”ति वुच्चति. पोराणा पन वण्णयन्ति– यस्मा तस्मिं ठाने सत्थसमायोगे “किंभण्डमत्थी”ति पुच्छिते “सब्बमत्थी”ति आहंसु, तस्मा तं वचनमुपादाय “सावत्थी”ति वुच्चति. तस्सं सावत्थियं. एतेनस्स गोचरगामो दीपितो होति. जेतो नाम राजकुमारो, तेन रोपितसंवड्ढितत्ता तस्स जेतस्स वनन्ति जेतवनं, तस्मिं जेतवने. अनाथानं पिण्डो एतस्मिं अत्थीति अनाथपिण्डिको, तस्स अनाथपिण्डिकस्स. अनाथपिण्डिकेन गहपतिना चतुपण्णासकोटिपरिच्चागेन निट्ठापितारामेति अत्थो. एतेनस्स पब्बजितानुरूपनिवासोकासो दीपितो होति. अथाति अविच्छेदत्थे, खोति अधिकारन्तरनिदस्सनत्थे निपातो. तेन अविच्छिन्नेयेव तत्थ भगवतो विहारे “इदमधिकारन्तरं उदपादी”ति दस्सेति. किं तन्ति? अञ्ञतरा देवताति-आदि. तत्थ अञ्ञतराति अनियमितनिद्देसो. सा हि नामगोत्ततो अपाकटा, तस्मा “अञ्ञतरा”ति वुत्ता. देवो एव देवता, इत्थिपुरिससाधारणमेतं. इध पन पुरिसो एव सो देवपुत्तो, किन्तु साधारणनामवसेन “देवता”ति वुत्तो. अभिक्कन्ताय रत्तियाति एत्थ अभिक्कन्तसद्दो खयसुन्दराभिरूप-अब्भनुमोदनादीसु दिस्सति. तत्थ “अभिक्कन्ता, भन्ते, रत्ति, निक्खन्तो पठमो यामो, चिरनिसिन्नो भिक्खुसङ्घो. उद्दिसतु, भगवा भिक्खूनं पातिमोक्खन्”ति एवमादीसु (चूळव. 383; a. नि. 8.20; उदा. 45) खये दिस्सति. “अयं इमेसं चतुन्नं पुग्गलानं अभिक्कन्ततरो च पणीततरो चा”ति एवमादीसु (a. नि. 4.100) सुन्दरे.
“को मे वन्दति पादानि, इद्धिया यससा जलं;
अभिक्कन्तेन वण्णेन, सब्बा ओभासयं दिसा”ति. (वि. व. 857)–
एवमादीसु अभिरूपे. “अभिक्कन्तं, भो गोतम, अभिक्कन्तं, भो गोतमा”ति एवमादीसु (a. नि. 2.16; पारा. 15) अब्भनुमोदने. इध पन खये. तेन अभिक्कन्ताय रत्तिया, परिक्खीणाय रत्तियाति वुत्तं होति.
अभिक्कन्तवण्णाति एत्थ अभिक्कन्तसद्दो अभिरूपे, वण्णसद्दो पन छविथुतिकुलवग्गकारणसण्ठानप्पमाणरूपायतनादीसु दिस्सति. तत्थ “सुवण्णवण्णोसि भगवा”ति एवमादीसु (म. नि. 2.399; सु. नि. 553) छवियं. “कदा सञ्ञूळ्हा पन ते, गहपति, इमे समणस्स गोतमस्स वण्णा”ति एवमादीसु (म. नि. 2.77) थुतियं. “चत्तारोमे, भो गोतम, वण्णा”ति एवमादीसु (दी. नि. 3.115) कुलवग्गे. “अथ केन नु वण्णेन, गन्धत्थेनोति वुच्चती”ति एवमादीसु (सं. नि. 1.234) कारणे. “महन्तं हत्थिराजवण्णं अभिनिम्मिनित्वा”ति एवमादीसु (सं. नि. 1.138) सण्ठाने. “तयो पत्तस्स वण्णा”ति एवमादीसु पमाणे. “वण्णो गन्धो रसो ओजा”ति एवमादीसु रूपायतने. सो इध छवियं दट्ठब्बो. तेन अभिक्कन्तवण्णा अभिरूपच्छवीति वुत्तं होति.