244. एवं आहारतो भगवन्तं निन्दित्वा इदानि मुसावादं आरोपेत्वा निन्दन्तो आह “न आमगन्धो…पे… सुसङ्खतेही”ति. तस्सत्थो पुब्बे मया पुच्छितो समानो “न आमगन्धो मम कप्पती”ति इच्चेव त्वं भाससि, एवं एकंसेनेव त्वं भाससि ब्रह्मबन्धु ब्राह्मणगुणविरहितजातिमत्तब्राह्मणाति परिभासन्तो भणति. सालीनमन्नन्ति सालितण्डुलोदनं. परिभुञ्जमानोति भुञ्जमानो. सकुन्तमंसेहि सुसङ्खतेहीति तदा भगवतो अभिहटं सकुणमंसं निद्दिसन्तो भणति.
एवं भणन्तो एव च भगवतो हेट्ठा पादतला पभुति याव उपरि केसग्गा सरीरमुल्लोकेन्तो द्वत्तिंसवरलक्खणासीति-अनुब्यञ्जनसम्पदं ब्यामप्पभापरिक्खेपञ्च दिस्वा “एवरूपो महापुरिसलक्खणादिपटिमण्डितकायो न मुसा भणितुं अरहति. अयं हिस्स भवन्तरेपि सच्चवाचानिस्सन्देनेव उण्णा भमुकन्तरे जाता ओदाता मुदु तूलसन्निभा, एकेकानि च लोमकूपेसु लोमानि. स्वायं कथमिदानि मुसा भणिस्सति. अद्धा अञ्ञो इमस्स आमगन्धो भविस्सति, यं सन्धाय एतदवोच– ‘नाहं, ब्राह्मण, आमगन्धं भुञ्जामी’ति, यंनूनाहं एतं पुच्छेय्यन्”ति चिन्तेत्वा सञ्जातबहुमानो गोत्तेनेव आलपन्तो इमं गाथासेसं आह–
“पुच्छामि तं कस्सप एतमत्थं, कथंपकारो तव आमगन्धो”ति.
245. अथस्स भगवा आमगन्धं विस्सज्जेतुं “पाणातिपातो”ति एवमादिमाह. तत्थ पाणातिपातोति पाणवधो. वधछेदबन्धनन्ति एत्थ सत्तानं दण्डादीहि आकोटनं वधो, हत्थपादादीनं छेदनं छेदो, रज्जु-आदीहि बन्धो बन्धनं. थेय्यं मुसावादोति थेय्यञ्च मुसावादो च. निकतीति “दस्सामि, करिस्सामी”ति-आदिना नयेन आसं उप्पादेत्वा निरासाकरणं. वञ्चनानीति असुवण्णं सुवण्णन्ति गाहापनादीनि. अज्झेनकुत्तन्ति निरत्थकमनेकगन्थपरियापुणनं. परदारसेवनाति परपरिग्गहितासु चारित्तापज्जनं. एसामगन्धो न हि मंसभोजनन्ति एस पाणातिपातादि-अकुसलधम्मसमुदाचारो आमगन्धो विस्सगन्धो कुणपगन्धो. किं कारणा? अमनुञ्ञत्ता किलेस-असुचिमिस्सकत्ता सब्भि जिगुच्छितत्ता परमदुग्गन्धभावावहत्ता च. ये हि उस्सन्नकिलेसा सत्ता, ते तेहि अतिदुग्गन्धा होन्ति, निक्किलेसानं मतसरीरम्पि दुग्गन्धं न होति, तस्मा एसामगन्धो. मंसभोजनं पन अदिट्ठमसुतमपरिसङ्कितञ्च अनवज्जं, तस्मा न हि मंसभोजनं आमगन्धोति.
246. एवं धम्माधिट्ठानाय देसनाय एकेन नयेन आमगन्धं विस्सज्जेत्वा इदानि यस्मा ते ते सत्ता तेहि तेहि आमगन्धेहि समन्नागता, न एको एव सब्बेहि, न च सब्बे एकेनेव, तस्मा नेसं ते ते आमगन्धे पकासेतुं “ये इध कामेसु असञ्ञता जना”ति-आदिना नयेन पुग्गलाधिट्ठानाय ताव देसनाय आमगन्धे विस्सज्जेन्तो द्वे गाथायो अभासि.
तत्थ ये इध कामेसु असञ्ञता जनाति ये केचि इध लोके कामपटिसेवनसङ्खातेसु कामेसु मातिमातुच्छादीसुपि मरियादाविरहेन भिन्नसंवरताय असंयता पुथुज्जना. रसेसु गिद्धाति जिव्हाविञ्ञेय्येसु रसेसु गिद्धा गधिता मुच्छिता अज्झोसन्ना अनादीनवदस्साविनो अनिस्सरणपञ्ञा रसे परिभुञ्जन्ति. असुचिभावमस्सिताति ताय रसगिद्धिया रसपटिलाभत्थाय नानप्पकारमिच्छाजीवसङ्खात-असुचिभावमिस्सिता. नत्थिकदिट्ठीति “नत्थि दिन्नन्”ति-आदिदसवत्थुकमिच्छादिट्ठिसमन्नागता. विसमाति विसमेन कायकम्मादिना समन्नागता. दुरन्नयाति दुविञ्ञापया सन्दिट्ठिपरामासी-आधानग्गाहीदुप्पटिनिस्सग्गितासमन्नागता. एसामगन्धोति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो “कामेसु असंयतता रसगिद्धता आजीवविपत्तिनत्थिकदिट्ठिकायदुच्चरितादिविसमता दुरन्नयभावता”ति अपरोपि पुब्बे वुत्तेनेवत्थेन छब्बिधो आमगन्धो वेदितब्बो. न हि मंसभोजनन्ति मंसभोजनं पन यथावुत्तेनेवत्थेन न आमगन्धोति.
247. दुतियगाथायपि ये लूखसाति ये लूखा निरसा, अत्तकिलमथानुयुत्ताति अत्थो. दारुणाति कक्खळा दोवचस्सतायुत्ता. पिट्ठिमंसिकाति पुरतो मधुरं भणित्वा परम्मुखे अवण्णभासिनो एते हि अभिमुखं ओलोकेतुमसक्कोन्ता परम्मुखानं पिट्ठिमंसखादका विय होन्ति, तेन “पिट्ठिमंसिका”ति वुच्चन्ति. मित्तद्दुनोति मित्तदूहका, दारधनजीवितेसु विस्सासमापन्नानं मित्तानं तत्थ मिच्छापटिपज्जनकाति वुत्तं होति. निक्करुणाति करुणाविरहिता सत्तानं अनत्थकामा. अतिमानिनोति “इधेकच्चो जातिया वा…पे… अञ्ञतरञ्ञतरेन वत्थुना परे अतिमञ्ञति, यो एवरूपो मानो केतुकम्यता चित्तस्सा”ति (विभ. 880) एवं वुत्तेन अतिमानेन समन्नागता. अदानसीलाति अदानपकतिका, अदानाधिमुत्ता असंविभागरताति अत्थो. न च देन्ति कस्सचीति ताय च पन अदानसीलताय याचितापि सन्ता कस्सचि किञ्चि न देन्ति, अदिन्नपुब्बककुले मनुस्ससदिसा निज्झामतण्हिकपेतपरायणा होन्ति. केचि पन “आदानसीला”तिपि पठन्ति, केवलं गहणसीला, कस्सचि पन किञ्चि न देन्तीति. एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो “लूखता, दारुणता पिट्ठिमंसिकता, मित्तदूभिता, निक्करुणता, अतिमानिता, अदानसीलता, अदानन्”ति अपरोपि पुब्बे वुत्तेनेवत्थेन अट्ठविधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति.
248. एवं पुग्गलाधिट्ठानाय देसनाय द्वे गाथायो वत्वा पुन तस्स तापसस्स आसयानुपरिवत्तनं विदित्वा धम्माधिट्ठानायेव देसनाय एकं गाथं अभासि. तत्थ कोधो उरगसुत्ते वुत्तनयेनेव वेदितब्बो. मदोति “जातिमदो, गोत्तमदो, आरोग्यमदो”ति-आदिना (विभ. 832) नयेन विभङ्गे वुत्तप्पभेदो चित्तस्स मज्जनभावो. थम्भोति थद्धभावो. पच्चुपट्ठापनाति पच्चनीकट्ठापना, धम्मेन नयेन वुत्तस्स पटिविरुज्झित्वा ठानं. मायाति “इधेकच्चो कायेन दुच्चरितं चरित्वा”ति-आदिना (विभ. 894) नयेन विभङ्गे विभत्ता कतपापपटिच्छादनता. उसूयाति परलाभसक्कारादीसु इस्सा. भस्ससमुस्सयोति समुस्सितं भस्सं, अत्तुक्कंसनताति वुत्तं होति. मानातिमानोति “इधेकच्चो जातिया वा…पे… अञ्ञतरञ्ञतरेन वत्थुना पुब्बकालं परेहि सदिसं अत्तानं दहति, अपरकालं अत्तानं सेय्यं दहति, परे हीने दहति, यो एवरूपो मानो…पे… केतुकम्यता चित्तस्सा”ति (विभ. 880) विभङ्गे विभत्तो. असब्भि सन्थवोति असप्पुरिसेहि सन्थवो. एसामगन्धो न हि मंसभोजनन्ति एस कोधादि नवविधो अकुसलरासि पुब्बे वुत्तेनेवत्थेन आमगन्धोति वेदितब्बो, न हि मंसभोजनन्ति.
249. एवं धम्माधिट्ठानाय देसनाय नवविधं आमगन्धं दस्सेत्वा पुनपि पुब्बे वुत्तनयेनेव पुग्गलाधिट्ठानाय देसनाय आमगन्धे विस्सज्जेन्तो तिस्सो गाथायो अभासि. तत्थ ये पापसीलाति ये पापसमाचारताय “पापसीला”ति लोके पाकटा. इणघातसूचकाति वसलसुत्ते वुत्तनयेन इणं गहेत्वा तस्स अप्पदानेन इणघाता, पेसुञ्ञेन सूचका च. वोहारकूटा इध पाटिरूपिकाति धम्मट्टट्ठाने ठिता लञ्जं गहेत्वा सामिके पराजेन्ता कूटेन वोहारेन समन्नागतत्ता वोहारकूटा, धम्मट्ठपटिरूपकत्ता पाटिरूपिका. अथ वा इधाति सासने. पाटिरूपिकाति दुस्सीला. ते हि यस्मा नेसं इरियापथसम्पदादीहि सीलवन्तपटिरूपं अत्थि, तस्मा पटिरूपा, पटिरूपा एव पाटिरूपिका. नराधमा येध करोन्ति किब्बिसन्ति ये इध लोके नराधमा मातापितूसु बुद्धपच्चेकबुद्धादीसु च मिच्छापटिपत्तिसञ्ञितं किब्बिसं करोन्ति. एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो “पापसीलता, इणघातता, सूचकता, वोहारकूटता, पाटिरूपिकता, किब्बिसकारिता”ति अपरोपि पुब्बे वुत्तेनेवत्थेन छब्बिधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति.
250. ये इध पाणेसु असञ्ञता जनाति ये जना इधलोके पाणेसु यथाकामचारिताय सतम्पि सहस्सम्पि मारेत्वा अनुद्दयामत्तस्सापि अकरणेन असंयता. परेसमादाय विहेसमुय्युताति परेसं सन्तकं आदाय धनं वा जीवितं वा ततो “मा एवं करोथा”ति याचन्तानं वा निवारेन्तानं वा पाणिलेड्डुदण्डादीहि विहेसं उय्युता. परे वा सत्ते समादाय “अज्ज दस, अज्ज वीसन्”ति एवं समादियित्वा तेसं वधबन्धनादीहि विहेसमुय्युता. दुस्सीललुद्दाति निस्सीला च दुराचारत्ता लुद्दा च कुरूरकम्मन्ता लोहितपाणिताय, मच्छघातकमिगबन्धकसाकुणिकादयो इधाधिप्पेता. फरुसाति फरुसवाचा. अनादराति “इदानि न करिस्साम, विरमिस्साम एवरूपा”ति एवं आदरविरहिता एसामगन्धो न हि मंसभोजनन्ति एस एताय गाथाय पुग्गले अधिट्ठाय निद्दिट्ठो “पाणातिपातो वधछेदबन्धनन्”ति-आदिना नयेन पुब्बे वुत्तो च अवुत्तो च “पाणेसु असंयतता परेसं विहेसता दुस्सीलता लुद्दता फरुसता अनादरो”ति छब्बिधो आमगन्धो वेदितब्बो, न हि मंसभोजनन्ति. पुब्बे वुत्तम्पि हि सोतूनं सोतुकामताय अवधारणताय दळ्हीकरणतायाति एवमादीहि कारणेहि पुन वुच्चति. तेनेव च परतो वक्खति “इच्चेतमत्थं भगवा पुनप्पुनं, अक्खासि नं वेदयि मन्तपारगू”ति.
251. एतेसु गिद्धा विरुद्धातिपातिनोति एतेसु पाणेसु गेधेन गिद्धा, दोसेन विरुद्धा, मोहेन आदीनवं अपस्सन्ता पुनप्पुनं अज्झाचारप्पत्तिया अतिपातिनो, एतेसु वा “पाणातिपातो वधछेदबन्धनन्”ति-आदिना नयेन वुत्तेसु पापकम्मेसु यथासम्भवं ये गेधविरोधातिपातसङ्खाता रागदोसमोहा, तेहि गिद्धा विरुद्धा अतिपातिनो च. निच्चुय्युताति अकुसलकरणे निच्चं उय्युता, कदाचि पटिसङ्खाय अप्पटिविरता. पेच्चाति अस्मा लोका परं गन्त्वा. तमं वजन्ति ये, पतन्ति सत्ता निरयं अवंसिराति ये लोकन्तरिकन्धकारसङ्खातं नीचकुलतादिभेदं वा तमं वजन्ति, ये च पतन्ति सत्ता अवीचि-आदिभेदं निरयं अवंसिरा अधोगतसीसा. एसामगन्धोति तेसं सत्तानं तमवजननिरयपतनहेतु एस गेधविरोधातिपातभेदो सब्बामगन्धमूलभूतो यथावुत्तेनत्थेन तिविधो आमगन्धो. न हि मंसभोजनन्ति मंसभोजनं पन न आमगन्धोति.
252. एवं भगवा परमत्थतो आमगन्धं विस्सज्जेत्वा दुग्गतिमग्गभावञ्चस्स पकासेत्वा इदानि यस्मिं मच्छमंसभोजने तापसो आमगन्धसञ्ञी दुग्गतिमग्गसञ्ञी च हुत्वा तस्स अभोजनेन सुद्धिकामो हुत्वा तं न भुञ्जति, तस्स च अञ्ञस्स च तथाविधस्स सोधेतुं असमत्थभावं दस्सेन्तो “न मच्छमंसन्”ति इमं छप्पदं गाथमाह. तत्थ सब्बपदानि अन्तिमपादेन योजेतब्बानि– न मच्छमंसं सोधेति मच्चं अवितिण्णकङ्खं, न आहुतियञ्ञमुतूपसेवना सोधेति मच्चं अवितिण्णकङ्खन्ति एवं. एत्थ च न मच्छमंसन्ति अखादियमानं मच्छमंसं न सोधेति, तथा अनासकत्तन्ति एवं पोराणा वण्णेन्ति. एवं पन सुन्दरतरं सिया “न मच्छमंसानं अनासकत्तं न मच्छमंसानानासकत्तं, मच्छमंसानं अनासकत्तं न सोधेति, मच्चन्”ति अथापि सिया, एवं सन्ते अनासकत्तं ओहीयतीति? तञ्च न, अमरतपेन सङ्गहितत्ता. “ये वापि लोके अमरा बहू तपा”ति एत्थ हि सब्बोपि वुत्तावसेसो अत्तकिलमथो सङ्गहं गच्छतीति. नग्गियन्ति अचेलकत्तं. मुण्डियन्ति मुण्डभावो. जटाजल्लन्ति जटा च रजोजल्लञ्च. खराजिनानीति खरानि अजिनचम्मानि. अग्गिहुत्तस्सुपसेवनाति अग्गिपारिचारिया. अमराति अमरभावपत्थनताय पवत्तकायकिलेसा. बहूति उक्कुटिकप्पधानादिभेदतो अनेके. तपाति सरीरसन्तापा. मन्ताति वेदा. आहुतीति अग्गिहोमकम्मं. यञ्ञमुतूपसेवनाति अस्समेधादियञ्ञा च उतूपसेवना च. उतूपसेवना नाम गिम्हे आतपट्ठानसेवना, वस्से रुक्खमूलसेवना, हेमन्ते जलप्पवेससेवना. न सोधेन्ति मच्चं अवितिण्णकङ्खन्ति किलेससुद्धिया वा भवसुद्धिया वा अवितिण्णविचिकिच्छं मच्चं न सोधेन्ति. कङ्खामले हि सति न विसुद्धो होति, त्वञ्च सकङ्खोयेवाति. एत्थ च “अवितिण्णकङ्खन्”ति एतं “न मच्छमंसन्”ति-आदीनि सुत्वा “किं नु खो मच्छमंसानं अभोजनादिना सिया विसुद्धिमग्गो”ति तापसस्स कङ्खाय उप्पन्नाय भगवता वुत्तं सियाति नो अधिप्पायो. या चस्स “सो मच्छमंसं भुञ्जती”ति सुत्वाव बुद्धे कङ्खा उप्पन्ना, तं सन्धायेतं वुत्तन्ति वेदितब्बं.
253. एवं मच्छमंसानासकत्तादीनं सोधेतुं असमत्थभावं दस्सेत्वा इदानि सोधेतुं समत्थे धम्मे दस्सेन्तो “सोतेसु गुत्तो”ति इमं गाथमाह. तत्थ सोतेसूति छसु इन्द्रियेसु. गुत्तोति इन्द्रियसंवरगुत्तिया समन्नागतो. एत्तावता इन्द्रियसंवरपरिवारसीलं दस्सेति. विदितिन्द्रियो चरेति ञातपरिञ्ञाय छळिन्द्रियानि विदित्वा पाकटानि कत्वा चरेय्य, विहरेय्याति वुत्तं होति. एत्तावता विसुद्धसीलस्स नामरूपपरिच्छेदं दस्सेति. धम्मे ठितोति अरियमग्गेन अभिसमेतब्बचतुसच्चधम्मे ठितो. एतेन सोतापत्तिभूमिं दस्सेति. अज्जवमद्दवे रतोति उजुभावे च मुदुभावे च रतो. एतेन सकदागामिभूमिं दस्सेति. सकदागामी हि कायवङ्कादिकरानं चित्तथद्धभावकरानञ्च रागदोसानं तनुभावा अज्जवमद्दवे रतो होति. सङ्गातिगोति रागदोससङ्गातिगो. एतेन अनागामिभूमिं दस्सेति. सब्बदुक्खप्पहीनोति सब्बस्स वट्टदुक्खस्स हेतुप्पहानेन पहीनसब्बदुक्खो. एतेन अरहत्तभूमिं दस्सेति. न लिप्पति दिट्ठसुतेसु धीरोति सो एवं अनुपुब्बेन अरहत्तं पत्तो धितिसम्पदाय धीरो दिट्ठसुतेसु धम्मेसु केनचि किलेसेन न लिप्पति. न केवलञ्च दिट्ठसुतेसु, मुतविञ्ञातेसु च न लिप्पति, अञ्ञदत्थु परमविसुद्धिप्पत्तो होतीति अरहत्तनिकूटेन देसनं निट्ठापेसि.
254-5. इतो परं “इच्चेतमत्थन्”ति द्वे गाथा सङ्गीतिकारेहि वुत्ता. तासमत्थो– इति भगवा कस्सपो एतमत्थं पुनप्पुनं अनेकाहि गाथाहि धम्माधिट्ठानाय पुग्गलाधिट्ठानाय च देसनाय याव तापसो अञ्ञासि, ताव सो अक्खासि कथेसि वित्थारेसि. नं वेदयि मन्तपारगूति सोपि तञ्च अत्थं मन्तपारगू, वेदपारगू, तिस्सो ब्राह्मणो वेदयि अञ्ञासि. किं कारणा? यस्मा अत्थतो च पदतो च देसनानयतो च चित्राहि गाथाहि मुनी पकासयि. कीदिसो? निरामगन्धो असितो दुरन्नयो, आमगन्धकिलेसाभावा निरामगन्धो, तण्हादिट्ठिनिस्सयाभावा असितो, बाहिरदिट्ठिवसेन “इदं सेय्यो इदं वरन्”ति केनचि नेतुं असक्कुणेय्यत्ता दुरन्नयो. एवं पकासितवतो चस्स सुत्वान बुद्धस्स सुभासितं पदं सुकथितं धम्मदेसनं सुत्वा निरामगन्धं निक्किलेसयोगं, सब्बदुक्खप्पनूदनं सब्बवट्टदुक्खप्पनूदनं, नीचमनो नीचचित्तो हुत्वा वन्दि तथागतस्स, तिस्सो ब्राह्मणो तथागतस्स पादे पञ्चपतिट्ठितं कत्वा वन्दि. तत्थेव पब्बज्जमरोचयित्थाति तत्थेव च नं आसने निसिन्नं कस्सपं भगवन्तं तिस्सो तापसो पब्बज्जमरोचयित्थ, अयाचीति वुत्तं होति. तं भगवा “एहि भिक्खू”ति आह. सो तङ्खणंयेव अट्ठपरिक्खारयुत्तो हुत्वा आकासेनागन्त्वा वस्ससतिकत्थेरो विय भगवन्तं वन्दित्वा कतिपाहेनेव सावकपारमिञाणं पटिविज्झित्वा तिस्सो नाम अग्गसावको अहोसि, पुन दुतियो भारद्वाजो नाम. एवं तस्स भगवतो तिस्सभारद्वाजं नाम सावकयुगं अहोसि.
अम्हाकं पन भगवा या च तिस्सेन ब्राह्मणेन आदितो तिस्सो गाथा वुत्ता, या च कस्सपेन भगवता मज्झे नव, या च तदा सङ्गीतिकारेहि अन्ते द्वे, ता सब्बापि चुद्दस गाथा आनेत्वा परिपुण्णं कत्वा इमं आमगन्धसुत्तं आचरियप्पमुखानं पञ्चन्नं तापससतानं आमगन्धं ब्याकासि. तं सुत्वा सो ब्राह्मणो तथेव नीचमनो हुत्वा भगवतो पादे वन्दित्वा पब्बज्जं याचि सद्धिं परिसाय. “एथ भिक्खवो”ति भगवा अवोच. ते तथेव एहिभिक्खुभावं पत्वा आकासेनागन्त्वा भगवन्तं वन्दित्वा कतिपाहेनेव सब्बेव अग्गफले अरहत्ते पतिट्ठहिंसूति.

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय आमगन्धसुत्तवण्णना निट्ठिता.