2. आमगन्धसुत्तवण्णना
सामाकचिङ्गूलकचीनकानि चाति आमगन्धसुत्तं. का उप्पत्ति? अनुप्पन्ने भगवति आमगन्धो नाम ब्राह्मणो पञ्चहि माणवकसतेहि सद्धिं तापसपब्बज्जं पब्बजित्वा हिमवन्तं पविसित्वा पब्बतन्तरे अस्समं कारापेत्वा वनमूलफलाहारो हुत्वा तत्थ पटिवसति, न कदाचि मच्छमंसं खादति. अथ तेसं तापसानं लोणम्बिलादीनि अपरिभुञ्जन्तानं पण्डुरोगो उप्पज्जि. ततो ते “लोणम्बिलादिसेवनत्थाय मनुस्सपथं गच्छामा”ति पच्चन्तगामं सम्पत्ता. तत्थ मनुस्सा तेसु पसीदित्वा निमन्तेत्वा भोजेसुं, कतभत्तकिच्चानं नेसं मञ्चपीठपरिभोगभाजनपादमक्खनादीनि उपनेत्वा “एत्थ, भन्ते, वसथ, मा उक्कण्ठित्था”ति वसनट्ठानं दस्सेत्वा पक्कमिंसु. दुतियदिवसेपि नेसं दानं दत्वा पुन घरपटिपाटिया एकेकदिवसं दानमदंसु. तापसा चतुमासं तत्थ वसित्वा लोणम्बिलादिसेवनाय थिरभावप्पत्तसरीरा हुत्वा “मयं, आवुसो, गच्छामा”ति मनुस्सानं आरोचेसुं. मनुस्सा तेसं तेलतण्डुलादीनि अदंसु. ते तानि आदाय अत्तनो अस्सममेव अगमंसु. तञ्च गामं तथेव संवच्छरे संवच्छरे आगमिंसु. मनुस्सापि तेसं आगमनकालं विदित्वा दानत्थाय तण्डुलादीनि सज्जेत्वाव अच्छन्ति, आगते च ने तथेव सम्मानेन्ति. अथ भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को अनुपुब्बेन सावत्थिं गन्त्वा तत्थ विहरन्तो तेसं तापसानं उपनिस्सयसम्पत्तिं दिस्वा ततो निक्खम्म भिक्खुसङ्घपरिवुतो चारिकं चरमानो अनुपुब्बेन तं गामं अनुप्पत्तो. मनुस्सा भगवन्तं दिस्वा महादानानि अदंसु. भगवा तेसं धम्मं देसेसि. ते ताय धम्मदेसनाय अप्पेकच्चे सोतापन्ना, एकच्चे सकदागामिनो, एकच्चे अनागामिनो अहेसुं, एकच्चे पब्बजित्वा अरहत्तं पापुणिंसु. भगवा पुनदेव सावत्थिं पच्चागमासि. अथ ते तापसा तं गामं आगमिंसु. मनुस्सा तापसे दिस्वा न पुब्बसदिसं कोतूहलमकंसु. तापसा तं पुच्छिंसु– “किं, आवुसो, इमे मनुस्सा न पुब्बसदिसा, किं नु खो अयं गामो राजदण्डेन उपद्दुतो, उदाहु दुब्भिक्खेन, उदाहु अम्हेहि सीलादिगुणेहि सम्पन्नतरो कोचि पब्बजितो इमं गाममनुप्पत्तो”ति? ते आहंसु– “न, भन्ते, राजदण्डेन, न दुब्भिक्खेनायं गामो उपद्दुतो, अपिच बुद्धो लोके उप्पन्नो, सो भगवा बहुजनहिताय धम्मं देसेन्तो इधागतो”ति. तं सुत्वा आमगन्धतापसो “बुद्धोति, गहपतयो, वदेथा”ति? “बुद्धोति, भन्ते, वदामा”ति तिक्खत्तुं वत्वा “घोसोपि खो एसो दुल्लभो लोकस्मिं, यदिदं बुद्धो”ति अत्तमनो अत्तमनवाचं निच्छारेत्वा पुच्छि– “किं नु खो सो बुद्धो आमगन्धं भुञ्जति, न भुञ्जती”ति? “को, भन्ते, आमगन्धो”ति? “आमगन्धो नाम मच्छमंसं, गहपतयो”ति. “भगवा, भन्ते, मच्छमंसं परिभुञ्जती”ति. तं सुत्वा तापसो विप्पटिसारी अहोसि– “माहेव खो पन बुद्धो सिया”ति पुन चिन्तेसि– “बुद्धानं पातुभावो नाम दुल्लभो, गन्त्वा बुद्धं दिस्वा पुच्छित्वा जानिस्सामी”ति. ततो येन भगवा गतो, तं मग्गं मनुस्से पुच्छित्वा वच्छगिद्धिनी गावी विय तुरिततुरितो सब्बत्थ एकरत्तिवासेन सावत्थिं अनुप्पत्वा जेतवनमेव पाविसि सद्धिं सकाय परिसाय. भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नो एव होति. तापसा भगवन्तं उपसङ्कम्म तुण्हीभूता अनभिवादेत्वाव एकमन्तं निसीदिंसु. भगवा “कच्चि वो इसयो खमनीयन्”ति-आदिना नयेन तेहि सद्धिं पटिसम्मोदि. तेपि “खमनीयं, भो गोतमा”ति-आदिमाहंसु. ततो आमगन्धो भगवन्तं पुच्छि– “आमगन्धं, भो गोतम, भुञ्जसि, न भुञ्जसी”ति? “को सो, ब्राह्मण, आमगन्धो नामा”ति? “मच्छमंसं, भो गोतमा”ति. भगवा “न, ब्राह्मण, मच्छमंसं आमगन्धो. अपिच खो आमगन्धो नाम सब्बे किलेसा पापका अकुसला धम्मा”ति वत्वा “न, ब्राह्मण, इदानि त्वमेव आमगन्धं पुच्छि, अतीतेपि तिस्सो नाम ब्राह्मणो कस्सपं भगवन्तं पुच्छि. एवञ्च सो पुच्छि, एवञ्चस्स भगवा ब्याकासी”ति तिस्सेन च ब्राह्मणेन कस्सपेन च भगवता वुत्तगाथायो एव आनेत्वा ताहि गाथाहि ब्राह्मणं सञ्ञापेन्तो आह– “सामाकचिङ्गूलकचीनकानि चा”ति. अयं ताव इमस्स सुत्तस्स इध उप्पत्ति. अतीते पन कस्सपो किर बोधिसत्तो अट्ठासङ्ख्येय्यानि कप्पसतसहस्सञ्च पारमियो पूरेत्वा बाराणसियं ब्रह्मदत्तस्स ब्राह्मणस्स धनवती नाम ब्राह्मणी, तस्सा कुच्छिम्हि पटिसन्धिं अग्गहेसि. अग्गसावकोपि तं दिवसंयेव देवलोका चवित्वा अनुपुरोहितब्राह्मणस्स पजापतिया कुच्छिम्हि निब्बत्ति. एवं तेसं एकदिवसमेव पटिसन्धिग्गहणञ्च गब्भवुट्ठानञ्च अहोसि, एकदिवसमेव एतेसं एकस्स कस्सपो, एकस्स तिस्सोति नाममकंसु. ते सहपंसुकीळनका द्वे सहाया अनुपुब्बेन वुड्ढिं अगमिंसु. तिस्सस्स पिता पुत्तं आणापेसि– “अयं, तात, कस्सपो निक्खम्म पब्बजित्वा बुद्धो भविस्सति, त्वम्पिस्स सन्तिके पब्बजित्वा भवनिस्सरणं करेय्यासी”ति. सो “साधू”ति पटिस्सुणित्वा बोधिसत्तस्स सन्तिकं गन्त्वा “उभोपि, सम्म, पब्बजिस्सामा”ति आह. बोधिसत्तो “साधू”ति पटिस्सुणि. ततो वुड्ढिं अनुप्पत्तकालेपि तिस्सो बोधिसत्तं आह– “एहि, सम्म, पब्बजिस्सामा”ति बोधिसत्तो न निक्खमि. तिस्सो “न तावस्स ञाणं परिपाकं गतन्”ति सयं निक्खम्म इसिपब्बज्जं पब्बजित्वा अरञ्ञे पब्बतपादे अस्समं कारापेत्वा वसति. बोधिसत्तोपि अपरेन समयेन घरे ठितोयेव आनापानस्सतिं परिग्गहेत्वा चत्तारि झानानि अभिञ्ञायो च उप्पादेत्वा पासादेन बोधिमण्डसमीपं गन्त्वा “पुन पासादो यथाठानेयेव पतिट्ठातू”ति अधिट्ठासि, सो सकट्ठानेयेव पतिट्ठासि. अपब्बजितेन किर बोधिमण्डं उपगन्तुं न सक्काति. सो पब्बजित्वा बोधिमण्डं पत्वा निसीदित्वा सत्त दिवसे पधानयोगं कत्वा सत्तहि दिवसेहि सम्मासम्बोधिं सच्छाकासि. तदा इसिपतने वीसतिसहस्सा पब्बजिता पटिवसन्ति. अथ कस्सपो भगवा ते आमन्तेत्वा धम्मचक्कं पवत्तेसि. सुत्तपरियोसाने सब्बेव अरहन्तो अहेसुं. सो सुदं भगवा वीसतिभिक्खुसहस्सपरिवुतो तत्थेव इसिपतने वसति. किकी च नं कासिराजा चतूहि पच्चयेहि उपट्ठाति. अथेकदिवसं बाराणसिवासी एको पुरिसो पब्बते चन्दनसारादीनि गवेसन्तो तिस्सस्स तापसस्स अस्समं पत्वा तं अभिवादेत्वा एकमन्तं अट्ठासि. तापसो तं दिस्वा “कुतो आगतोसी”ति पुच्छि. “बाराणसितो, भन्ते”ति. “का तत्थ पवत्ती”ति? “तत्थ, भन्ते, कस्सपो नाम सम्मासम्बुद्धो उप्पन्नो”ति. तापसो दुल्लभवचनं सुत्वा पीतिसोमनस्सजातो पुच्छि– “किं सो आमगन्धं भुञ्जति, न भुञ्जती”ति? “को भन्ते, आमगन्धो”ति? “मच्छमंसं आवुसो”ति. “भगवा, भन्ते, मच्छमंसं भुञ्जती”ति. तं सुत्वा तापसो विप्पटिसारी हुत्वा पुन चिन्तेसि– “गन्त्वा तं पुच्छिस्सामि, सचे ‘आमगन्धं परिभुञ्जामी’ति वक्खति, ततो नं ‘तुम्हाकं, भन्ते, जातिया च कुलस्स च गोत्तस्स च अननुच्छविकमेतन्’ति निवारेत्वा तस्स सन्तिके पब्बजित्वा भवनिस्सरणं करिस्सामी”ति सल्लहुकं उपकरणं गहेत्वा सब्बत्थ एकरत्तिवासेन सायन्हसमये बाराणसिं पत्वा इसिपतनमेव पाविसि. भगवापि तस्मिं समये धम्मदेसनत्थाय आसने निसिन्नोयेव होति. तापसो भगवन्तं उपसङ्कम्म अनभिवादेत्वा तुण्हीभूतो एकमन्तं अट्ठासि. भगवा तं दिस्वा पुब्बे वुत्तनयेनेव पटिसम्मोदि. सोपि “खमनीयं, भो कस्सपा”ति-आदीनि वत्वा एकमन्तं निसीदित्वा भगवन्तं पुच्छि– “आमगन्धं, भो कस्सप, भुञ्जसि, न भुञ्जसी”ति? “नाहं, ब्राह्मण, आमगन्धं भुञ्जामी”ति. “साधु, साधु, भो कस्सप, परकुणपं अखादन्तो सुन्दरमकासि, युत्तमेतं भोतो कस्सपस्स जातिया च कुलस्स च गोत्तस्स चा”ति. ततो भगवा “अहं किलेसे सन्धाय ‘आमगन्धं न भुञ्जामी’ति वदामि, ब्राह्मणो मच्छमंसं पच्चेति, यंनूनाहं स्वे गामं पिण्डाय अपविसित्वा किकीरञ्ञो गेहा आभतं पिण्डपातं परिभुञ्जेय्यं, एवं आमगन्धं आरब्भ कथा पवत्तिस्सति. ततो ब्राह्मणं धम्मदेसनाय सञ्ञापेस्सामी”ति दुतियदिवसे कालस्सेव सरीरपरिकम्मं कत्वा गन्धकुटिं पाविसि. भिक्खू गन्धकुटिद्वारं पिहितं दिस्वा “न भगवा अज्ज भिक्खूहि सद्धिं पविसितुकामो”ति ञत्वा गन्धकुटिं पदक्खिणं कत्वा पिण्डाय पविसिंसु. भगवापि गन्धकुटितो निक्खम्म पञ्ञत्तासने निसीदि. तापसोपि खो पत्तसाकं पचित्वा खादित्वा भगवतो सन्तिके निसीदि. किकी कासिराजा भिक्खू पिण्डाय चरन्ते दिस्वा “कुहिं भगवा, भन्ते”ति पुच्छित्वा “विहारे, महाराजा”ति च सुत्वा नानाब्यञ्जनरसमनेकमंसविकतिसम्पन्नं भोजनं भगवतो पाहेसि. अमच्चा विहारं नेत्वा भगवतो आरोचेत्वा दक्खिणोदकं दत्वा परिविसन्ता पठमं नानामंसविकतिसम्पन्नं यागुं अदंसु, तापसो दिस्वा “खादति नु खो नो”ति चिन्तेन्तो अट्ठासि. भगवा तस्स पस्सतोयेव यागुं पिवन्तो मंसखण्डं मुखे पक्खिपि. तापसो दिस्वा कुद्धो. पुन यागुपीतस्स नानारसब्यञ्जनं भोजनमदंसु, तम्पि गहेत्वा भुञ्जन्तं दिस्वा अतिविय कुद्धो “मच्छमंसं खादन्तोयेव ‘न खादामी’ति भणती”ति. अथ भगवन्तं कतभत्तकिच्चं हत्थपादे धोवित्वा निसिन्नं उपसङ्कम्म “भो कस्सप, मुसा त्वं भणसि, नेतं पण्डितकिच्चं. मुसावादो हि गरहितो बुद्धानं, येपि ते पब्बतपादे वनमूलफलादीहि यापेन्ता इसयो वसन्ति, तेपि मुसा न भणन्ती”ति वत्वा पुन इसीनं गुणे गाथाय वण्णेन्तो आह “सामाकचिङ्गूलकचीनकानि चा”ति. 242. तत्थ सामाकाति धुनित्वा वा सीसानि उच्चिनित्वा वा गय्हूपगा तिणधञ्ञजाति. तथा चिङ्गूलका कणवीरपुप्फसण्ठानसीसा होन्ति. चीनकानीति अटविपब्बतपादेसु अरोपितजाता चीनमुग्गा. पत्तप्फलन्ति यंकिञ्चि हरितपण्णं. मूलफलन्ति यंकिञ्चि कन्दमूलं. गविप्फलन्ति यंकिञ्चि रुक्खवल्लिफलं. मूलग्गहणेन वा कन्दमूलं, फलग्गहणेन रुक्खवल्लिफलं, गविप्फलग्गहणेन उदके जातसिङ्घातककसेरुकादिफलं वेदितब्बं. धम्मेन लद्धन्ति दूतेय्यपहिणगमनादिमिच्छाजीवं पहाय वने उञ्छाचरियाय लद्धं. सतन्ति सन्तो अरिया. अस्नमानाति भुञ्जमाना. न कामकामा अलिकं भणन्तीति ते एवं अममा अपरिग्गहा एतानि सामाकादीनि भुञ्जमाना इसयो यथा त्वं सादुरसादिके कामे पत्थयन्तो आमगन्धं भुञ्जन्तोयेव “नाहं, ब्राह्मण, आमगन्धं भुञ्जामी”ति भणन्तो अलिकं भणसि, तथा न कामकामा अलिकं भणन्ति, कामे कामयन्ता मुसा न भणन्तीति इसीनं पसंसाय भगवतो निन्दं दीपेति. 243. एवं इसीनं पसंसापदेसेन भगवन्तं निन्दित्वा इदानि अत्तना अधिप्पेतं निन्दावत्थुं दस्सेत्वा निप्परियायेनेव भगवन्तं निन्दन्तो आह “यदस्नमानो”ति तत्थ द-कारो पदसन्धिकरो. अयं पनत्थो– यं किञ्चिदेव ससमंसं वा तित्तिरमंसं वा धोवनच्छेदनादिना पुब्बपरिकम्मेन सुकतं, पचनवासनादिना पच्छापरिकम्मेन सुनिट्ठितं, न मातरा न पितरा, अपिच खो पन “दक्खिणेय्यो अयन्”ति मञ्ञमानेहि धम्मकामेहि परेहि दिन्नं, सक्कारकरणेन पयतं पणीतमलङ्कतं, उत्तमरसताय ओजवन्तताय थामबलभरणसमत्थताय च पणीतं अस्नमानो आहारयमानो, न केवलञ्च यंकिञ्चि मंसमेव, अपिच खो पन इदम्पि सालीनमन्नं विचितकाळकं सालितण्डुलोदनं परिभुञ्जमानो सो भुञ्जसि, कस्सप, आमगन्धं, सो त्वं यंकिञ्चि मंसं भुञ्जमानो इदञ्च सालीनमन्नं परिभुञ्जमानो भुञ्जसि, कस्सप, आमगन्धन्ति भगवन्तं गोत्तेन आलपति.