अयं पनेत्थ पिण्डत्थो– यथा पठमगिम्हनामके बालवसन्ते नानाविधरुक्खगहने वने सुपुप्फितग्गसाखो तरुणरुक्खगच्छपरियायनामो पगुम्बो अतिविय सस्सिरिको होति, एवमेवं खन्धायतनादीहि सतिपट्ठानसम्मप्पधानादीहि सीलसमाधिक्खन्धादीहि वा नानप्पकारेहि अत्थप्पभेदपुप्फेहि अतिविय सस्सिरिकत्ता तथूपमं निब्बानगामिमग्गदीपनतो निब्बानगामिं परियत्तिधम्मवरं नेव लाभहेतु न सक्कारादिहेतु, केवलञ्हि महाकरुणाय अब्भुस्साहितहदयो सत्तानं परमंहिताय अदेसयीति. परमंहितायाति एत्थ च गाथाबन्धसुखत्थं अनुनासिको, अयं पनत्थो “परमहिताय निब्बानाय अदेसयी”ति.
एवं भगवा इमं सुपुप्फितग्गवनप्पगुम्बसदिसं परियत्तिधम्मं वत्वा इदानि तमेव निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति “इदम्पि बुद्धे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो, केवलं पन इदम्पि यथावुत्तप्पकारपरियत्तिधम्मसङ्खातं बुद्धे रतनं पणीतन्ति योजेतब्बं. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
237. एवं भगवा परियत्तिधम्मेन बुद्धाधिट्ठानं सच्चं वत्वा इदानि लोकुत्तरधम्मेन वत्तुमारद्धो “वरो वरञ्ञू”ति. तत्थ वरोति पणीताधिमुत्तिकेहि इच्छितो “अहो वत मयम्पि एवरूपा अस्सामा”ति, वरगुणयोगतो वा वरो, उत्तमो सेट्ठोति अत्थो. वरञ्ञूति निब्बानञ्ञू. निब्बानञ्हि सब्बधम्मानं उत्तमट्ठेन वरं, तञ्चेस बोधिमूले सयं पटिविज्झित्वा अञ्ञासि. वरदोति पञ्चवग्गियभद्दवग्गियजटिलादीनं अञ्ञेसञ्च देवमनुस्सानं निब्बेधभागियवासनाभागियवरधम्मदायीति अत्थो. वराहरोति वरस्स मग्गस्स आहटत्ता वराहरोति वुच्चति. सो हि भगवा दीपङ्करतो पभुति समतिंस पारमियो पूरेन्तो पुब्बकेहि सम्मासम्बुद्धेहि अनुयातं पुराणं मग्गवरं आहरि, तेन वराहरोति वुच्चति. अपिच सब्बञ्ञुतञ्ञाणपटिलाभेन वरो, निब्बानसच्छिकिरियाय वरञ्ञू, सत्तानं विमुत्तिसुखदानेन वरदो, उत्तमपटिपदाहरणेन वराहरो, एतेहि लोकुत्तरगुणेहि अधिकस्स कस्सचि अभावतो अनुत्तरो.
अपरो नयो– वरो उपसमाधिट्ठानपरिपूरणेन, वरञ्ञू पञ्ञाधिट्ठानपरिपूरणेन, वरदो चागाधिट्ठानपरिपूरणेन, वराहरो सच्चाधिट्ठानपरिपूरणेन, वरं मग्गसच्चमाहरीति. तथा वरो पुञ्ञुस्सयेन, वरञ्ञू पञ्ञुस्सयेन, वरदो बुद्धभावत्थिकानं तदुपायसम्पदानेन, वराहरो पच्चेकबुद्धभावत्थिकानं तदुपायाहरणेन, अनुत्तरो तत्थ तत्थ असदिसताय, अत्तना वा अनाचरियको हुत्वा परेसं आचरियभावेन, धम्मवरं अदेसयि सावकभावत्थिकानं तदत्थाय स्वाखाततादिगुणयुत्तस्स वरधम्मस्स देसनतो. सेसं वुत्तनयमेवाति.
एवं भगवा नवविधेन लोकुत्तरधम्मेन अत्तनो गुणं वत्वा इदानि तमेव गुणं निस्साय बुद्धाधिट्ठानं सच्चवचनं पयुञ्जति “इदम्पि बुद्धे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. केवलं पन यं वरं नवलोकुत्तरधम्मं एस अञ्ञासि, यञ्च अदासि, यञ्च आहरि, यञ्च अदेसयि, इदम्पि बुद्धे रतनं पणीतन्ति एवं योजेतब्बं. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
238. एवं भगवा परियत्तिधम्मं लोकुत्तरधम्मञ्च निस्साय द्वीहि गाथाहि बुद्धाधिट्ठानं सच्चं वत्वा इदानि ये तं परियत्तिधम्मं अस्सोसुं सुतानुसारेन च पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानप्पत्तिगुणं निस्साय पुन सङ्घाधिट्ठानं सच्चं वत्तुमारद्धो “खीणं पुराणन्”ति. तत्थ खीणन्ति समुच्छिन्नं. पुराणन्ति पुरातनं. नवन्ति सम्पति वत्तमानं. नत्थिसम्भवन्ति अविज्जमानपातुभावं. विरत्तचित्ताति विगतरागचित्ता. आयतिके भवस्मिन्ति अनागतमद्धानं पुनब्भवे. तेति येसं खीणं पुराणं नवं नत्थिसम्भवं, ये च आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू. खीणबीजाति उच्छिन्नबीजा. अविरूळ्हिछन्दाति विरूळ्हिछन्दविरहिता. निब्बन्तीति विज्झायन्ति. धीराति धितिसम्पन्ना. यथायं पदीपोति अयं पदीपो विय.
किं वुत्तं होति? यं तं सत्तानं उप्पज्जित्वा निरुद्धम्पि पुराणं अतीतकालिकं कम्मं तण्हासिनेहस्स अप्पहीनत्ता पटिसन्धि-आहरणसमत्थताय अखीणंयेव होति, तं पुराणं कम्मं येसं अरहत्तमग्गेन तण्हासिनेहस्स सोसितत्ता अग्गिना दड्ढबीजमिव आयतिं विपाकदानासमत्थताय खीणं. यञ्च नेसं बुद्धपूजादिवसेन इदानि पवत्तमानं कम्मं नवन्ति वुच्चति, तञ्च तण्हापहानेनेव छिन्नमूलपादपपुप्फमिव आयतिं फलदानासमत्थताय येसं नत्थिसम्भवं, ये च तण्हापहानेनेव आयतिके भवस्मिं विरत्तचित्ता, ते खीणासवा भिक्खू “कम्मं खेत्तं विञ्ञाणं बीजन्”ति (a. नि. 3.77) एत्थ वुत्तस्स पटिसन्धिविञ्ञाणस्स कम्मक्खयेनेव खीणत्ता खीणबीजा. योपि पुब्बे पुनब्भवसङ्खाताय विरूळ्हिया छन्दो अहोसि, तस्सापि समुदयप्पहानेनेव पहीनत्ता पुब्बे विय चुतिकाले असम्भवेन अविरूळ्हिछन्दा धितिसम्पन्नत्ता धीरा चरिमविञ्ञाणनिरोधेन यथायं पदीपो निब्बुतो, एवं निब्बन्ति, पुन “रूपिनो वा अरूपिनो वा”ति एवमादिं पञ्ञत्तिपथं अच्चेन्तीति. तस्मिं किर समये नगरदेवतानं पूजनत्थाय जालितेसु पदीपेसु एको पदीपो विज्झायि, तं दस्सेन्तो आह– “यथायं पदीपो”ति.
एवं भगवा ये तं पुरिमाहि द्वीहि गाथाहि वुत्तं परियत्तिधम्मं अस्सोसुं, सुतानुसारेनेव पटिपज्जित्वा नवप्पकारम्पि लोकुत्तरधम्मं अधिगमिंसु, तेसं अनुपादिसेसनिब्बानप्पत्तिगुणं वत्वा इदानि तमेव गुणं निस्साय सङ्घाधिट्ठानं सच्चवचनं पयुञ्जन्तो देसनं समापेसि “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो, केवलं पन इदम्पि यथावुत्तेन पकारेन खीणासवभिक्खूनं निब्बानसङ्खातं सङ्घे रतनं पणीतन्ति एवं योजेतब्बं. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
देसनापरियोसाने राजकुलस्स सोत्थि अहोसि, सब्बूपद्दवा वूपसमिंसु चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि.
239-241. अथ सक्को देवानमिन्दो “भगवता रतनत्तयगुणं निस्साय सच्चवचनं पयुञ्जमानेन नागरस्स सोत्थि कता, मयापि नागरस्स सोत्थित्थं रतनत्तयगुणं निस्साय किञ्चि वत्तब्बन्”ति चिन्तेत्वा अवसाने गाथात्तयं अभासि “यानीध भूतानी”ति. तत्थ यस्मा बुद्धो यथा लोकहितत्थाय उस्सुक्कं आपन्नेहि आगन्तब्बं, तथा आगततो, यथा च एतेहि गन्तब्बं, तथा गततो, यथा वा एतेहि आजानितब्बं, तथा आजाननतो, यथा च जानितब्बं, तथा जाननतो, यञ्च तथेव होति, तस्स गदनतो च “तथागतो”ति वुच्चति. यस्मा च सो देवमनुस्सेहि पुप्फगन्धादिना बहिनिब्बत्तेन उपकरणेन, धम्मानुधम्मप्पटिपत्तादिना च अत्तनि निब्बत्तेन अतिविय पूजितो, तस्मा सक्को देवानमिन्दो सब्बदेवपरिसं अत्तना सद्धिं सम्पिण्डेत्वा आह “तथागतं देवमनुस्सपूजितं, बुद्धं नमस्साम सुवत्थि होतू”ति.
यस्मा पन धम्मे मग्गधम्मो यथा युगनन्ध समथविपस्सनाबलेन गन्तब्बं किलेसपक्खं समुच्छिन्दन्तेन, तथा गतोति तथागतो. निब्बानधम्मोपि यथा गतो पञ्ञाय पटिविद्धो सब्बदुक्खविघाताय सम्पज्जति, बुद्धादीहि तथा अवगतो, तस्मा “तथागतो”ति वुच्चति. यस्मा च सङ्घोपि यथा अत्तहिताय पटिपन्नेहि गन्तब्बं तेन तेन मग्गेन, तथा गतो, तस्मा “तथागतो” त्वेव वुच्चति. तस्मा अवसेसगाथाद्वयेपि तथागतं धम्मं नमस्साम सुवत्थि होतु, तथागतं सङ्घं नमस्साम सुवत्थि होतूति वुत्तं. सेसं वुत्तनयमेवाति.
एवं सक्को देवानमिन्दो इमं गाथात्तयं भासित्वा भगवन्तं पदक्खिणं कत्वा देवपुरमेव गतो सद्धिं देवपरिसाय. भगवा पन तदेव रतनसुत्तं दुतियदिवसेपि देसेसि, पुन चतुरासीतिया पाणसहस्सानं धम्माभिसमयो अहोसि. एवं भगवा याव सत्तमं दिवसं देसेसि, दिवसे दिवसे तथेव धम्माभिसमयो अहोसि. भगवा अड्ढमासमेव वेसालियं विहरित्वा राजूनं “गच्छामा”ति पटिवेदेसि. ततो राजानो दिगुणेन सक्कारेन पुन तीहि दिवसेहि भगवन्तं गङ्गातीरं नयिंसु. गङ्गायं निब्बत्ता नागराजानो चिन्तेसुं– “मनुस्सा तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा”ति सुवण्णरजतमणिमया नावायो मापेत्वा सुवण्णरजतमणिमये एव पल्लङ्के पञ्ञापेत्वा पञ्चवण्णपदुमसञ्छन्नं उदकं करित्वा “अम्हाकं अनुग्गहं करोथा”ति भगवन्तं उपगता. भगवा अधिवासेत्वा रतननावमारूळ्हो पञ्च च भिक्खुसतानि सकं सकं नावं. नागराजानो भगवन्तं सद्धिं भिक्खुसङ्घेन नागभवनं पवेसेसुं. तत्र सुदं भगवा सब्बरत्तिं नागपरिसाय धम्मं देसेसि. दुतियदिवसे दिब्बेहि खादनीयभोजनीयेहि महादानं अदंसु. भगवा अनुमोदित्वा नागभवना निक्खमि.
भूमट्ठा देवा “मनुस्सा च नागा च तथागतस्स सक्कारं करोन्ति, मयं किं न करिस्सामा”ति चिन्तेत्वा वनगुम्बरुक्खपब्बतादीसु छत्तातिछत्तानि उक्खिपिंसु. एतेनेव उपायेन याव अकनिट्ठब्रह्मभवनं, ताव महासक्कारविसेसो निब्बत्ति. बिम्बिसारोपि लिच्छवीहि आगतकाले कतसक्कारतो दिगुणमकासि, पुब्बे वुत्तनयेनेव पञ्चहि दिवसेहि भगवन्तं राजगहं आनेसि.
राजगहमनुप्पत्ते भगवति पच्छाभत्तं मण्डलमाळे सन्निपतितानं भिक्खूनं अयमन्तरकथा उदपादि– “अहो बुद्धस्स भगवतो आनुभावो, यं उद्दिस्स गङ्गाय ओरतो च पारतो च अट्ठयोजनो भूमिभागो निन्नञ्च थलञ्च समं कत्वा वालुकाय ओकिरित्वा पुप्फेहि सञ्छन्नो, योजनप्पमाणं गङ्गाय उदकं नानावण्णेहि पदुमेहि सञ्छन्नं, याव अकनिट्ठभवना छत्तातिछत्तानि उस्सितानी”ति. भगवा तं पवत्तिं ञत्वा गन्धकुटितो निक्खमित्वा तङ्खणानुरूपेन पाटिहारियेन गन्त्वा मण्डलमाळे पञ्ञत्तवरबुद्धासने निसीदि. निसज्ज खो भगवा भिक्खू आमन्तेसि– “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति? भिक्खू सब्बं आरोचेसुं. भगवा एतदवोच– “न, भिक्खवे, अयं पूजाविसेसो मय्हं बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अपिच खो पुब्बे अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो”ति. भिक्खू आहंसु– “न मयं, भन्ते, तं अप्पमत्तकं परिच्चागं जानाम, साधु नो भगवा तथा कथेतु, यथा मयं तं जानेय्यामा”ति.
भगवा आह– भूतपुब्बं, भिक्खवे, तक्कसिलायं सङ्खो नाम ब्राह्मणो अहोसि. तस्स पुत्तो सुसीमो नाम माणवो सोळसवस्सुद्देसिको वयेन, सो एकदिवसं पितरं उपसङ्कमित्वा अभिवादेत्वा एकमन्तं अट्ठासि. तं पिता आह– “किं, तात सुसीमा”ति? सो आह– “इच्छामहं, तात, बाराणसिं गन्त्वा सिप्पं उग्गहेतुन्”ति. “तेन हि, तात सुसीम, असुको नाम ब्राह्मणो मम सहायको, तस्स सन्तिकं गन्त्वा उग्गण्हाही”ति कहापणसहस्सं अदासि. सो तं गहेत्वा मातापितरो अभिवादेत्वा अनुपुब्बेन बाराणसिं गन्त्वा उपचारयुत्तेन विधिना आचरियं उपसङ्कमित्वा अभिवादेत्वा अत्तानं निवेदेसि. आचरियो “मम सहायकस्स पुत्तो”ति माणवं सम्पटिच्छित्वा सब्बं पाहुनेय्यमकासि. सो अद्धानकिलमथं पटिविनोदेत्वा तं कहापणसहस्सं आचरियस्स पादमूले ठपेत्वा सिप्पं उग्गहेतुं ओकासं याचि. आचरियो ओकासं कत्वा उग्गण्हापेसि.
सो लहुञ्च गण्हन्तो बहुञ्च गण्हन्तो गहितगहितञ्च सुवण्णभाजने पक्खित्तमिव सीहतेलं अविनस्समानं धारेन्तो द्वादसवस्सिकं सिप्पं कतिपयमासेनेव परियोसापेसि. सो सज्झायं करोन्तो आदिमज्झंयेव पस्सति, नो परियोसानं. अथ आचरियं उपसङ्कमित्वा आह– “इमस्स सिप्पस्स आदिमज्झमेव पस्सामि, परियोसानं न पस्सामी”ति. आचरियो आह– “अहम्पि, तात, एवमेवा”ति. “अथ को, आचरिय, इमस्स सिप्पस्स परियोसानं जानाती”ति? “इसिपतने, तात, इसयो अत्थि, ते जानेय्युन्”ति. ते उपसङ्कमित्वा “पुच्छामि, आचरिया”ति. “पुच्छ, तात, यथासुखन्”ति. सो इसिपतनं गन्त्वा पच्चेकबुद्धे उपसङ्कमित्वा पुच्छि– “आदिमज्झपरियोसानं जानाथा”ति? “आमावुसो, जानामा”ति. “तं मम्पि सिक्खापेथा”ति. “तेन, हावुसो, पब्बजाहि, न सक्का अपब्बजितेन सिक्खितुन्”ति. “साधु, भन्ते, पब्बाजेथ वा मं, यं वा इच्छथ, तं कत्वा परियोसानं जानापेथा”ति. ते तं पब्बाजेत्वा कम्मट्ठाने नियोजेतुं असमत्था “एवं ते निवासेतब्बं, एवं पारुपितब्बन्”ति-आदिना नयेन आभिसमाचारिकं सिक्खापेसुं. सो तत्थ सिक्खन्तो उपनिस्सयसम्पन्नत्ता न चिरेनेव पच्चेकबोधिं अभिसम्बुज्झि. सकलबाराणसियं “सुसीमपच्चेकबुद्धो”ति पाकटो अहोसि लाभग्गयसग्गप्पत्तो सम्पन्नपरिवारो. सो अप्पायुकसंवत्तनिकस्स कम्मस्स कतत्ता न चिरेनेव परिनिब्बायि. तस्स पच्चेकबुद्धा च महाजनकायो च सरीरकिच्चं कत्वा धातुतो गहेत्वा नगरद्वारे थूपं पतिट्ठापेसुं.
अथ खो सङ्खो ब्राह्मणो “पुत्तो मे चिरगतो, न चस्स पवत्तिं जानामी”ति पुत्तं दट्ठुकामो तक्कसिलाय निक्खमित्वा अनुपुब्बेन बाराणसिं पत्वा महाजनकायं सन्निपतितं दिस्वा “अद्धा बहूसु एकोपि मे पुत्तस्स पवत्तिं जानिस्सती”ति चिन्तेन्तो उपसङ्कमित्वा पुच्छि– “सुसीमो नाम माणवो इध आगतो अत्थि, अपि नु तस्स पवत्तिं जानाथा”ति? ते “आम, ब्राह्मण, जानाम, अस्मिं नगरे ब्राह्मणस्स सन्तिके तिण्णं वेदानं पारगू हुत्वा पच्चेकबुद्धानं सन्तिके पब्बजित्वा पच्चेकबुद्धो हुत्वा अनुपादिसेसाय निब्बानधातुया परिनिब्बायि, अयमस्स थूपो पतिट्ठापितो”ति आहंसु. सो भूमिं हत्थेन पहरित्वा, रोदित्वा च परिदेवित्वा च तं चेतियङ्गणं गन्त्वा तिणानि उद्धरित्वा उत्तरसाटकेन वालुकं आनेत्वा, पच्चेकबुद्धचेतियङ्गणे आकिरित्वा, कमण्डलुतो उदकेन समन्ततो भूमिं परिप्फोसित्वा वनपुप्फेहि पूजं कत्वा उत्तरसाटकेन पटाकं आरोपेत्वा थूपस्स उपरि अत्तनो छत्तं बन्धित्वा पक्कामीति.
एवं अतीतं दस्सेत्वा तं जातकं पच्चुप्पन्नेन अनुसन्धेन्तो भिक्खूनं धम्मकथं कथेसि– “सिया खो पन वो, भिक्खवे, एवमस्स अञ्ञो नून तेन समयेन सङ्खो ब्राह्मणो अहोसी”ति, न खो पनेतं एवं दट्ठब्बं, अहं तेन समयेन सङ्खो ब्राह्मणो अहोसिं, मया सुसीमस्स पच्चेकबुद्धस्स चेतियङ्गणे तिणानि उद्धटानि, तस्स मे कम्मस्स निस्सन्देन अट्ठयोजनमग्गं विगतखाणुकण्टकं कत्वा समं सुद्धमकंसु, मया तत्थ वालुका ओकिण्णा, तस्स मे निस्सन्देन अट्ठयोजनमग्गे वालुकं ओकिरिंसु. मया तत्थ वनकुसुमेहि पूजा कता, तस्स मे निस्सन्देन नवयोजनमग्गे थले च उदके च नानापुप्फेहि पुप्फसन्थरं अकंसु. मया तत्थ कमण्डलुदकेन भूमि परिप्फोसिता, तस्स मे निस्सन्देन वेसालियं पोक्खरवस्सं वस्सि. मया तस्मिं चेतिये पटाका आरोपिता, छत्तञ्च बद्धं, तस्स मे निस्सन्देन याव अकनिट्ठभवना पटाका च आरोपिता, छत्तातिछत्तानि च उस्सितानि. इति खो, भिक्खवे, अयं मय्हं पूजाविसेसो नेव बुद्धानुभावेन निब्बत्तो, न नागदेवब्रह्मानुभावेन, अपिच खो अप्पमत्तकपरिच्चागानुभावेन निब्बत्तो”ति. धम्मकथापरियोसाने इमं गाथमभासि–
“मत्तासुखपरिच्चागा, पस्से चे विपुलं सुखं;
चजे मत्तासुखं धीरो, सम्पस्सं विपुलं सुखन्”ति. (ध. प. 290).

परमत्थजोतिकाय खुद्दक-अट्ठकथाय

सुत्तनिपात-अट्ठकथाय रतनसुत्तवण्णना निट्ठिता.