231. एवं खीणासवपुग्गलानं गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि बहुजनपच्चक्खेन सोतापन्नस्सेव गुणेन वत्तुमारद्धो “यथिन्दखीलो”ति. तत्थ यथाति उपमावचनं. इन्दखीलोति नगरद्वारनिवारणत्थं उम्मारब्भन्तरे अट्ठ वा दस वा हत्थे पथविं खणित्वा आकोटितस्स सारदारुमयथम्भस्सेतं अधिवचनं. पथविन्ति भूमिं. सितोति अन्तो पविसित्वा निस्सितो. सियाति भवेय्य. चतुब्भि वातेहीति चतूहि दिसाहि आगतवातेहि. असम्पकम्पियोति कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तथूपमन्ति तथाविधं. सप्पुरिसन्ति उत्तमपुरिसं. वदामीति भणामि. यो अरियसच्चानि अवेच्च पस्सतीति यो चत्तारि अरियसच्चानि पञ्ञाय अज्झोगाहेत्वा पस्सति. तत्थ अरियसच्चानि विसुद्धिमग्गे वुत्तनयेनेव वेदितब्बानि. अयं पनेत्थ सङ्खेपत्थो– यथा हि इन्दखीलो गम्भीरनेमताय पथविस्सितो चतुब्भि वातेहि असम्पकम्पियो सिया, इमम्पि सप्पुरिसं तथूपममेव वदामि, यो अरियसच्चानि अवेच्च पस्सति. कस्मा? यस्मा सोपि इन्दखीलो विय चतूहि वातेहि सब्बतित्थियवादवातेहि असम्पकम्पियो होति, तम्हा दस्सना केनचि कम्पेतुं वा चालेतुं वा असक्कुणेय्यो. तस्मा सुत्तन्तरेपि वुत्तं–
“सेय्यथापि भिक्खवे, अयोखीलो वा इन्दखीलो वा गम्भीरनेमो सुनिखातो अचलो असम्पकम्पी, पुरत्थिमाय चेपि दिसाय आगच्छेय्य भुसा वातवुट्ठि, नेव नं सङ्कम्पेय्य न सम्पकम्पेय्य न सम्पचालेय्य. पच्छिमाय…पे… दक्खिणाय… उत्तराय चेपि…पे… न सम्पचालेय्य. तं किस्स हेतु? गम्भीरत्ता, भिक्खवे, नेमस्स सुनिखातत्ता इन्दखीलस्स. एवमेव खो, भिक्खवे, ये च खो केचि समणा वा ब्राह्मणा वा ‘इदं दुक्खन्ति…पे… पटिपदा’ति यथाभूतं पजानन्ति, ते न अञ्ञस्स समणस्स वा ब्राह्मणस्स वा मुखं ओलोकेन्ति ‘अयं नून भवं जानं जानाति पस्सं पस्सती’ति. तं किस्स हेतु? सुदिट्ठत्ता, भिक्खवे, चतुन्नं अरियसच्चानन्”ति (सं. नि. 5.1109).
एवं भगवा बहुजनपच्चक्खस्स सोतापन्नस्सेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति. 232. एवं अविसेसतो सोतापन्नस्स गुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि ये ते तयो सोतापन्ना एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति. यथाह–
“इधेकच्चो पुग्गलो तिण्णं संयोजनानं परिक्खया सोतापन्नो होति…पे… सो एकंयेव भवं निब्बत्तित्वा दुक्खस्सन्तं करोति, अयं एकबीजी. तथा द्वे वा तीणि वा कुलानि सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं कोलंकोलो. तथा सत्तक्खत्तुं देवेसु च मनुस्सेसु च सन्धावित्वा संसरित्वा दुक्खस्सन्तं करोति, अयं सत्तक्खत्तुपरमो”ति (पु. प. 31-33).
तेसं सब्बकनिट्ठस्स सत्तक्खत्तुपरमस्स गुणेन वत्तुमारद्धो “ये अरियसच्चानी”ति. तत्थ ये अरियसच्चानीति एतं वुत्तनयमेव. विभावयन्तीति पञ्ञा-ओभासेन सच्चपटिच्छादकं किलेसन्धकारं विधमित्वा अत्तनो पकासानि पाकटानि करोन्ति. गम्भीरपञ्ञेनाति अप्पमेय्यपञ्ञताय सदेवकस्सपि लोकस्स ञाणेन अलब्भनेय्यपतिट्ठपञ्ञेन, सब्बञ्ञुनाति वुत्तं होति. सुदेसितानीति समासब्याससाकल्यवेकल्यादीहि तेहि तेहि नयेहि सुट्ठु देसितानि. किञ्चापि ते होन्ति भुसं पमत्ताति ते विभावित-अरियसच्चा पुग्गला किञ्चापि देवरज्जचक्कवत्तिरज्जादिप्पमादट्ठानं आगम्म भुसं पमत्ता होन्ति, तथापि सोतापत्तिमग्गञाणेन अभिसङ्खारविञ्ञाणस्स निरोधा ठपेत्वा सत्त भवे अनमतग्गे संसारे ये उप्पज्जेय्युं नामञ्च रूपञ्च तेसं निरुद्धत्ता अत्थङ्गतत्ता न अट्ठमं भवं आदियन्ति, सत्तमभवे एव पन विपस्सनं आरभित्वा अरहत्तं पापुणन्तीति. एवं भगवा सत्तक्खत्तुपरमवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति. 233. एवं सत्तक्खत्तुपरमस्स अट्ठमं भवं अनादियनगुणेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि तस्सेव सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठेन गुणेन वत्तुमारद्धो “सहावस्सा”ति. तत्थ सहावाति सद्धिंयेव. अस्साति “न ते भवं अट्ठममादियन्ती”ति वुत्तेसु अञ्ञतरस्स. दस्सनसम्पदायाति सोतापत्तिमग्गसम्पत्तिया. सोतापत्तिमग्गो हि निब्बानं दिस्वा कत्तब्बकिच्चसम्पदाय सब्बपठमं निब्बानदस्सनतो “दस्सनन्”ति वुच्चति. तस्स अत्तनि पातुभावो दस्सनसम्पदा, ताय दस्सनसम्पदाय सह एव. तयस्सु धम्मा जहिता भवन्तीति एत्थ सुइति पदपूरणमत्ते निपातो. “इदंसु मे, सारिपुत्त, महाविकटभोजनस्मिं होती”ति-एवमादीसु (म. नि. 1.156) विय. यतो सहावस्स दस्सनसम्पदाय तयो धम्मा जहिता भवन्ति पहीना भवन्तीति अयमेवेत्थ अत्थो. इदानि जहितधम्मदस्सनत्थं आह “सक्कायदिट्ठी विचिकिच्छितञ्च, सीलब्बतं वापि यदत्थि किञ्ची”ति. तत्थ सति काये विज्जमाने उपादानक्खन्धपञ्चकसङ्खाते काये वीसतिवत्थुका दिट्ठि सक्कायदिट्ठि, सती वा तत्थ काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाना दिट्ठीति अत्थो. सतियेव वा काये दिट्ठीतिपि सक्कायदिट्ठि, यथावुत्तप्पकारे काये विज्जमाने रूपादिसङ्खातो अत्ताति एवं पवत्ता दिट्ठीति अत्थो. तस्सा च पहीनत्ता सब्बदिट्ठिगतानि पहीनानियेव होन्ति. सा हि नेसं मूलं. सब्बकिलेसब्याधिवूपसमनतो पञ्ञा “चिकिच्छितन्”ति वुच्चति, तं पञ्ञाचिकिच्छितं इतो विगतं, ततो वा पञ्ञाचिकिच्छिता इदं विगतन्ति विचिकिच्छितं, “सत्थरि कङ्खती”ति-आदिना (ध. स. 1008; विभ. 915) नयेन वुत्ताय अट्ठवत्थुकाय विमतिया एतं अधिवचनं. तस्सा पहीनत्ता सब्बविचिकिच्छितानि पहीनानि होन्ति. तञ्हि नेसं मूलं. “इतो बहिद्धा समणब्राह्मणानं सीलेन सुद्धि वतेन सुद्धी”ति-एवमादीसु (ध. स. 1222; विभ. 938) आगतं गोसीलकुक्कुरसीलादिकं सीलं गोवतकुक्कुरवतादिकञ्च वतं “सीलब्बतन्”ति वुच्चति. तस्स पहीनत्ता सब्बम्पि नग्गियमुण्डिकादि अमरतपं पहीनं होति. तञ्हि तस्स मूलं. तेन सब्बावसाने वुत्तं “यदत्थि किञ्ची”ति. दुक्खदस्सनसम्पदाय चेत्थ सक्कायदिट्ठि, समुदयदस्सनसम्पदाय विचिकिच्छितं, मग्गदस्सननिब्बानदस्सनसम्पदाय सीलब्बतं पहीयतीति विञ्ञातब्बं. 234. एवमस्स किलेसवट्टप्पहानं दस्सेत्वा इदानि तस्मिं किलेसवट्टे सति येन विपाकवट्टेन भवितब्बं, तप्पहाना तस्सापि पहानं दीपेन्तो आह “चतूहपायेहि च विप्पमुत्तो”ति. तत्थ चत्तारो अपाया नाम निरयतिरच्छानपेत्तिविसय-असुरकाया, तेहि एस सत्त भवे उपादियन्तोपि विप्पमुत्तोति अत्थो. एवमस्स विपाकवट्टप्पहानं दस्सेत्वा इदानि यं इमस्स विपाकवट्टस्स मूलभूतं कम्मवट्टं, तस्सापि पहानं दस्सेन्तो आह “छच्चाभिठानानि अभब्ब कातुन्”ति. तत्थ अभिठानानीति ओळारिकट्ठानानि, तानि एस छ अभब्बो कातुं. तानि च “अट्ठानमेतं, भिक्खवे, अनवकासो, यं दिट्ठिसम्पन्नो पुग्गलो मातरं जीविता वोरोपेय्या”ति-आदिना (a. नि. 1.271; म. नि. 3.128; विभ. 809) नयेन एककनिपाते वुत्तानि मातुघातपितुघात-अरहन्तघातलोहितुप्पादसङ्घभेद-अञ्ञसत्थारुद्देसकम्मानि वेदितब्बानि. तानि हि किञ्चापि दिट्ठिसम्पन्नो अरियसावको कुन्थकिपिल्लिकम्पि जीविता न वोरोपेति, अपिच खो पन पुथुज्जनभावस्स विगरहणत्थं वुत्तानि. पुथुज्जनो हि अदिट्ठिसम्पन्नत्ता एवंमहासावज्जानि अभिठानानिपि करोति, दस्सनसम्पन्नो पन अभब्बो तानि कातुन्ति. अभब्बग्गहणञ्चेत्थ भवन्तरेपि अकरणदस्सनत्थं. भवन्तरेपि हि एस अत्तनो अरियसावकभावं अजानन्तोपि धम्मताय एव एतानि वा छ, पकतिपाणातिपातादीनि वा पञ्च वेरानि अञ्ञसत्थारुद्देसेन सह छ ठानानि न करोति, यानि सन्धाय एकच्चे “छछाभिठानानी”ति पठन्ति. मतमच्छग्गाहादयो चेत्थ अरियसावकगामदारकानं निदस्सनं. एवं भगवा सत्त भवे आदियतोपि अरियसावकस्स अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणवसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति. 235. एवं सत्त भवे आदियतोपि अञ्ञेहि अप्पहीनभवादानेहि पुग्गलेहि विसिट्ठगुणवसेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि “न केवलं दस्सनसम्पन्नो छ अभिठानानि अभब्बो कातुं, किं पन अप्पमत्तकम्पि पापं कम्मं कत्वा तस्स पटिच्छादनायपि अभब्बो”ति पमादविहारिनोपि दस्सनसम्पन्नस्स कतपटिच्छादनाभावगुणेन वत्तुमारद्धो “किञ्चापि सो कम्मं करोति पापकन्”ति. तस्सत्थो सो दस्सनसम्पन्नो किञ्चापि सतिसम्मोसेन पमादविहारं आगम्म यं तं भगवता लोकवज्जसञ्चिच्चानतिक्कमनं सन्धाय वुत्तं “यं मया सावकानं सिक्खापदं पञ्ञत्तं, तं मम सावका जीवितहेतुपि नातिक्कमन्ती”ति (चूळव. 385; a. नि. 8.19; उदा. 45), तं ठपेत्वा अञ्ञं कुटिकारसहसेय्यादिं वा पण्णत्तिवज्जवीतिक्कमसङ्खातं बुद्धपटिकुट्ठं कायेन पापकम्मं करोति, पदसोधम्म-उत्तरिछप्पञ्चवाचाधम्मदेसनासम्फप्पलापफरुसवचनादिं वा वाचाय, उद चेतसा वा कत्थचि लोभदोसुप्पादनजातरूपादिसादियनं चीवरादिपरिभोगेसु अपच्चवेक्खणादिं वा पापकम्मं करोति. अभब्बो सो तस्स पटिच्छदाय, न सो तं “इदं अकप्पियमकरणीयन्”ति जानित्वा मुहुत्तम्पि पटिच्छादेति, तङ्खणञ्ञेव पन सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु आवि कत्वा यथाधम्मं पटिकरोति, “न पुन करिस्सामी”ति एवं संवरितब्बं वा संवरति. कस्मा? यस्मा अभब्बता दिट्ठपदस्स वुत्ता, एवरूपं पापकम्मं कत्वा तस्स पटिच्छादाय दिट्ठनिब्बानपदस्स दस्सनसम्पन्नस्स पुग्गलस्स अभब्बता वुत्ताति अत्थो. कथं–
“सेय्यथापि, भिक्खवे, दहरो कुमारो मन्दो उत्तानसेय्यको हत्थेन वा पादेन वा अङ्गारं अक्कमित्वा खिप्पमेव पटिसंहरति एवमेव खो, भिक्खवे, घम्मता एसा दिट्ठिसम्पन्नस्स पुग्गलस्स, किञ्चापि तथारूपिं आपत्तिं आपज्जति, यथारूपाय आपत्तिया वुट्ठानं पञ्ञायति, अथ खो नं खिप्पमेव सत्थरि वा विञ्ञूसु वा सब्रह्मचारीसु देसेति विवरति उत्तानीकरोति, देसेत्वा विवरित्वा उत्तानीकत्वा आयतिं संवरं आपज्जती”ति (म. नि. 1.496).
एवं भगवा पमादविहारिनोपि दस्सनसम्पन्नस्स कतपटिच्छादनाभावगुणेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति. 236. एवं सङ्घपरियापन्नानं पुग्गलानं तेन तेन गुणप्पकारेन सङ्घाधिट्ठानं सच्चं वत्वा इदानि य्वायं भगवता रतनत्तयगुणं दीपेन्तेन इध सङ्खेपेन अञ्ञत्र च वित्थारेन परियत्तिधम्मो देसितो, तम्पि निस्साय पुन बुद्धाधिट्ठानं सच्चं वत्तुमारद्धो “वनप्पगुम्बे यथ फुस्सितग्गे”ति. तत्थ आसन्नसन्निवेसववत्थितानं रुक्खानं समूहो वनं, मूलसारफेग्गुतचसाखापलासेहि पवुड्ढो गुम्बो पगुम्बो, वने पगुम्बो वनप्पगुम्बो, स्वायं “वनप्पगुम्बे”ति वुत्तो एवम्पि हि वत्तुं लब्भति “अत्थि सवितक्कसविचारे, अत्थि अवितक्कविचारमत्ते, सुखे दुक्खे जीवे”ति-आदीसु विय. यथाति ओपम्मवचनं. फुस्सितानि अग्गानि अस्साति फुस्सितग्गो, सब्बसाखापसाखासु सञ्जातपुप्फोति अत्थो. सो पुब्बे वुत्तनयेनेव “फुस्सितग्गे”ति वुत्तो. गिम्हान मासे पठमस्मिं गिम्हेति ये चत्तारो गिम्हमासा, तेसं चतुन्नं गिम्हानं एकस्मिं मासे. कतमस्मिं मासे इति चे? पठमस्मिं गिम्हे, चित्रमासेति अत्थो. सो हि “पठमगिम्हो”ति च “बालवसन्तो”ति च वुच्चति. ततो परं पदत्थतो पाकटमेव.