एवं भगवा बुद्धरतनस्स अञ्ञेहि रतनेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्न-उपद्दववूपसमनत्थं नेव जातिं न गोत्तं न कोलपुत्तियं न वण्णपोक्खरतादिं निस्साय, अपिच खो अवीचिमुपादाय भवग्गपरियन्ते लोके सीलसमाधिक्खन्धादीहि गुणेहि बुद्धरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति “इदम्पि बुद्धे रतनं पणीतं, एतेन सच्चेन सुवत्थि होतू”ति.
तस्सत्थो– इदम्पि इध वा हुरं वा सग्गेसु वा यंकिञ्चि अत्थि वित्तं वा रतनं वा, तेन सद्धिं तेहि तेहि गुणेहि असमत्ता बुद्धरतनं पणीतं. यदि एतं सच्चं, एतेन सच्चेन इमेसं पाणीनं सोत्थि होतु, सोभनानं अत्थिता होतु, अरोगता निरुपद्दवताति. एत्थ च यथा “चक्खुं खो, आनन्द, सुञ्ञं अत्तेन वा अत्तनियेन वा”ति-एवमादीसु (सं. नि. 4.85) अत्तभावेन वा अत्तनियभावेन वाति अत्थो. इतरथा हि चक्खु अत्ता वा अत्तनियं वाति अप्पटिसिद्धमेव सिया. एवं रतनं पणीतन्ति रतनत्तं पणीतं, रतनभावो पणीतोति अयमत्थो वेदितब्बो. इतरथा हि बुद्धो नेव रतनन्ति सिज्झेय्य. न हि यत्थ रतनं अत्थि, तं रतनन्ति सिज्झति. यत्थ पन चित्तीकतादि-अत्थसङ्खातं येन वा तेन वा विधिना सम्बन्धगतं रतनत्तं अत्थि, यस्मा तं रतनत्तमुपादाय रतनन्ति पञ्ञापीयति, तस्मा तस्स रतनत्तस्स अत्थिताय रतनन्ति सिज्झति. अथ वा इदम्पि बुद्धे रतनन्ति इमिनापि कारणेन बुद्धोव रतनन्ति एवम्पेत्थ अत्थो वेदितब्बो. वुत्तमत्ताय च भगवता इमाय गाथाय राजकुलस्स सोत्थि जाता, भयं वूपसन्तं. इमिस्सा गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
227. एवं बुद्धगुणेन सच्चं वत्वा इदानि निब्बानधम्मगुणेन वत्तुमारद्धो “खयं विरागन्”ति. तत्थ यस्मा निब्बानसच्छिकिरियाय रागादयो खीणा होन्ति परिक्खीणा, यस्मा वा तं तेसं अनुप्पादनिरोधक्खयमत्तं, यस्मा च तं रागादिवियुत्तं सम्पयोगतो च आरम्मणतो च, यस्मा वा तम्हि सच्छिकते रागादयो अच्चन्तं विरत्ता होन्ति विगता विद्धस्ता तस्मा “खयन्”ति च “विरागन्”ति च वुच्चति. यस्मा पनस्स न उप्पादो पञ्ञायति, न वयो न ठितस्स अञ्ञथत्तं, तस्मा तं न जायति न जीयति न मीयतीति कत्वा “अमतन्”ति वुच्चति, उत्तमट्ठेन पन अतप्पकट्ठेन च पणीतन्ति. यदज्झगाति यं अज्झगा विन्दि, पटिलभि, अत्तनो ञाणबलेन सच्छाकासि. सक्यमुनीति सक्यकुलप्पसुतत्ता सक्यो, मोनेय्यधम्मसमन्नागतत्ता मुनि, सक्यो एव मुनि सक्यमुनि. समाहितोति अरियमग्गसमाधिना समाहितचित्तो. न तेन धम्मेन समत्थि किञ्चीति तेन खयादिनामकेन सक्यमुनिना अधिगतेन धम्मेन समं किञ्चि धम्मजातं नत्थि. तस्मा सुत्तन्तरेपि वुत्तं “यावता, भिक्खवे, धम्मा सङ्खता वा असङ्खता वा, विरागो तेसं धम्मानं अग्गमक्खायती”ति-आदि (a. नि. 4.34; इतिवु. 90).
एवं भगवा निब्बानधम्मस्स अञ्ञेहि धम्मेहि असमतं वत्वा इदानि तेसं सत्तानं उप्पन्न-उपद्दववूपसमनत्थं खयविरागामतपणीततागुणेहि निब्बानधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति “इदम्पि धम्मे रतनं पणीतं एतेन सच्चेन सुवत्थि होतू”ति. तस्सत्थो पुरिमगाथाय वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
228. एवं निब्बानधम्मगुणेन सच्चं वत्वा इदानि मग्गधम्मगुणेन वत्तुमारद्धो “यं बुद्धसेट्ठो”ति. तत्थ “बुज्झिता सच्चानी”ति-आदिना (महानि. 192; चूळनि. पारायनत्थुतिगाथानिद्देस 97; पटि. म. 1.162) नयेन बुद्धो, उत्तमो पसंसनीयो चाति सेट्ठो, बुद्धो च सो सेट्ठो चाति बुद्धसेट्ठो. अनुबुद्धपच्चेकबुद्धसङ्खातेसु वा बुद्धेसु सेट्ठोति बुद्धसेट्ठो. सो बुद्धसेट्ठो यं परिवण्णयी, “अट्ठङ्गिको च मग्गानं, खेमं निब्बानप्पत्तिया”ति (म. नि. 2.215) च “अरियं वो, भिक्खवे, सम्मासमाधिं देसेस्सामि स-उपनिसं सपरिक्खारन्”ति (म. नि. 3.136) च एवमादिना नयेन तत्थ तत्थ पसंसि पकासयि. सुचिन्ति किलेसमलसमुच्छेदकरणतो अच्चन्तवोदानं. समाधिमानन्तरिकञ्ञमाहूति यञ्च अत्तनो पवत्तिसमनन्तरं नियमेनेव फलदानतो “आनन्तरिकसमाधी”ति आहु. न हि मग्गसमाधिञ्हि उप्पन्ने तस्स फलुप्पत्तिनिसेधको कोचि अन्तरायो अत्थि. यथाह–
“अयञ्च पुग्गलो सोतापत्तिफलसच्छिकिरियाय पटिपन्नो अस्स, कप्पस्स च उड्डय्हनवेला अस्स, नेव ताव कप्पो उड्डय्हेय्य, यावायं पुग्गलो न सोतापत्तिफलं सच्छिकरोति, अयं वुच्चति पुग्गलो ठितकप्पी. सब्बेपि मग्गसमङ्गिनो पुग्गला ठितकप्पिनो”ति (पु. प. 17).
समाधिना तेन समो न विज्जतीति तेन बुद्धसेट्ठपरिवण्णितेन सुचिना आनन्तरिकसमाधिना समो रूपावचरसमाधि वा अरूपावचरसमाधि वा कोचि न विज्जति. कस्मा? तेसं भावितत्ता तत्थ तत्थ ब्रह्मलोके उप्पन्नस्सापि पुन निरयादीसु उप्पत्तिसम्भवतो, इमस्स च अरहत्तसमाधिस्स भावितत्ता अरियपुग्गलस्स सब्बुप्पत्तिसमुग्घातसम्भवतो. तस्मा सुत्तन्तरेपि वुत्तं “यावता, भिक्खवे, धम्मा सङ्खता, अरियो अट्ठङ्गिको मग्गो तेसं अग्गमक्खायती”ति-आदि (a. नि. 4.34; इतिवु. 90).
एवं भगवा आनन्तरिकसमाधिस्स अञ्ञेहि समाधीहि असमतं वत्वा इदानि पुरिमनयेनेव मग्गधम्मरतनस्स असदिसभावं निस्साय सच्चवचनं पयुञ्जति “इदम्पि धम्मे…पे… होतू”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
229. एवं मग्गधम्मगुणेनापि सच्चं वत्वा इदानि सङ्घगुणेनापि वत्तुमारद्धो “ये पुग्गला”ति. तत्थ येति अनियमेत्वा उद्देसो. पुग्गलाति सत्ता. अट्ठाति तेसं गणनपरिच्छेदो. ते हि चत्तारो च पटिपन्ना चत्तारो च फले ठिताति अट्ठ होन्ति. सतं पसत्थाति सप्पुरिसेहि बुद्धपच्चेकबुद्धसावकेहि अञ्ञेहि च देवमनुस्सेहि पसत्था. कस्मा? सहजातसीलादिगुणयोगा. तेसञ्हि चम्पकवकुलकुसुमादीनं सहजातवण्णगन्धादयो विय सहजातसीलसमाधि-आदयो गुणा. तेन ते वण्णगन्धादिसम्पन्नानि विय पुप्फानि देवमनुस्सानं सतं पिया मनापा पसंसनीया च होन्ति. तेन वुत्तं “ये पुग्गला अट्ठसतं पसत्था”ति.
अथ वा येति अनियमेत्वा उद्देसो. पुग्गलाति सत्ता. अट्ठसतन्ति तेसं गणनपरिच्छेदो. ते हि एकबीजी कोलंकोलो सत्तक्खत्तुपरमोति तयो सोतापन्ना, कामरूपारूपभवेसु अधिगतप्फला तयो सकदागामिनो, ते सब्बेपि चतुन्नं पटिपदानं वसेन चतुवीसति, अन्तरापरिनिब्बायी, उपहच्चपरिनिब्बायी, ससङ्खारपरिनिब्बायी, असङ्खारपरिनिब्बायी, उद्धंसोतो अकनिट्ठगामीति, अविहेसु पञ्च, तथा अतप्पसुदस्ससुदस्सीसु. अकनिट्ठेसु पन उद्धंसोतवज्जा चत्तारोति चतुवीसति अनागामिनो, सुक्खविपस्सको समथयानिकोति द्वे अरहन्तो, चत्तारो मग्गट्ठाति चतुपञ्ञास. ते सब्बेपि सद्धाधुरपञ्ञाधुरानं वसेन दिगुणा हुत्वा अट्ठसतं होन्ति. सेसं वुत्तनयमेव.
चत्तारि एतानि युगानि होन्तीति ते सब्बेपि अट्ठ वा अट्ठसतं वाति वित्थारवसेन उद्दिट्ठपुग्गला, सङ्खेपवसेन सोतापत्तिमग्गट्ठो फलट्ठोति एकं युगं, एवं याव अरहत्तमग्गट्ठो फलट्ठोति एकं युगन्ति चत्तारि युगानि होन्ति. ते दक्खिणेय्याति एत्थ तेति पुब्बे अनियमेत्वा उद्दिट्ठानं नियमेत्वा निद्देसो. ये पुग्गला वित्थारवसेन अट्ठ वा अट्ठसतं वा, सङ्खेपवसेन चत्तारि युगानि होन्तीति वुत्ता, सब्बेपि ते दक्खिणं अरहन्तीति दक्खिणेय्या. दक्खिणा नाम कम्मञ्च कम्मविपाकञ्च सद्दहित्वा “एस मे इदं वेज्जकम्मं वा जङ्घपेसनिकं वा करिस्सती”ति एवमादीनि अनपेक्खित्वा दीयमानो देय्यधम्मो, तं अरहन्ति नाम सीलादिगुणयुत्ता पुग्गला. इमे च तादिसा, तेन वुच्चन्ति ते “दक्खिणेय्या”ति.
सुगतस्स सावकाति भगवा सोभनेन गमनेन युत्तत्ता, सोभनञ्च ठानं गतत्ता, सुट्ठु च गतत्ता सुट्ठु एव च गदत्ता सुगतो, तस्स सुगतस्स. सब्बेपि ते वचनं सुणन्तीति सावका. कामञ्च अञ्ञेपि सुणन्ति, न पन सुत्वा कत्तब्बकिच्चं करोन्ति. इमे पन सुत्वा कत्तब्बं धम्मानुधम्मपटिपत्तिं कत्वा मग्गफलानि पत्ता, तस्मा “सावका”ति वुच्चन्ति. एतेसु दिन्नानि महप्फलानीति एतेसु सुगतसावकेसु अप्पकानिपि दानानि दिन्नानि पटिग्गाहकतो दक्खिणाविसुद्धिभावं उपगतत्ता महप्फलानि होन्ति. तस्मा सुत्तन्तरेपि वुत्तं–
“यावता, भिक्खवे, सङ्घा वा गणा वा, तथागतसावकसङ्घो तेसं अग्गमक्खायति, यदिदं चत्तारि पुरिसयुगानि अट्ठ पुरिसपुग्गला, एस भगवतो सावकसङ्घो…पे… अग्गो विपाको होती”ति (a. नि. 4.34; 5.32; इतिवु. 90).
एवं भगवा सब्बेसम्पि मग्गट्ठफलट्ठानं वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.
230. एवं मग्गट्ठफलट्ठानं वसेन सङ्घगुणेन सच्चं वत्वा इदानि ततो एकच्चियानं फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानंयेव गुणेन वत्तुमारद्धो “ये सुप्पयुत्ता”ति. तत्थ येति अनियमितुद्देसवचनं. सुप्पयुत्ताति सुट्ठु पयुत्ता, अनेकविहितं अनेसनं पहाय सुद्धाजीवितं निस्साय विपस्सनाय अत्तानं पयुञ्जितुमारद्धाति अत्थो. अथ वा सुप्पयुत्ताति परिसुद्धकायवचीपयोगसमन्नागता. तेन तेसं सीलक्खन्धं दस्सेति. मनसा दळ्हेनाति दळ्हेन मनसा, थिरसमाधियुत्तेन चेतसाति अत्थो. तेन तेसं समाधिक्खन्धं दस्सेति. निक्कामिनोति काये च जीविते च अनपेक्खा हुत्वा पञ्ञाधुरेन वीरियेन सब्बकिलेसेहि कतनिक्कमना. तेन तेसं वीरियसम्पन्नं पञ्ञाक्खन्धं दस्सेति.
गोतमसासनम्हीति गोत्ततो गोतमस्स तथागतस्सेव सासनम्हि. तेन इतो बहिद्धा नानप्पकारम्पि अमरतपं करोन्तानं सुप्पयोगादिगुणाभावतो किलेसेहि निक्कमनाभावं दीपेति. तेति पुब्बे उद्दिट्ठानं निद्देसवचनं. पत्तिपत्ताति एत्थ पत्तब्बाति पत्ति, पत्तब्बा नाम पत्तुं अरहा, यं पत्वा अच्चन्तयोगक्खेमिनो होन्ति, अरहत्तफलस्सेतं अधिवचनं, तं पत्तिं पत्ताति पत्तिपत्ता. अमतन्ति निब्बानं. विगय्हाति आरम्मणवसेन विगाहित्वा. लद्धाति लभित्वा. मुधाति अब्ययेन काकणिकमत्तम्पि ब्ययं अकत्वा. निब्बुतिन्ति पटिप्पस्सद्धकिलेसदरथं फलसमापत्तिं. भुञ्जमानाति अनुभवमाना. किं वुत्तं होति? ये इमस्मिं गोतमसासनम्हि सीलसम्पन्नत्ता सुप्पयुत्ता, समाधिसम्पन्नत्ता मनसा दळ्हेन, पञ्ञासम्पन्नत्ता निक्कामिनो, ते इमाय सम्मापटिपदाय अमतं विगय्ह मुधा लद्धा फलसमापत्तिसञ्ञितं निब्बुतिं भुञ्जमाना पत्तिपत्ता नाम होन्तीति.
एवं भगवा फलसमापत्तिसुखमनुभवन्तानं खीणासवपुग्गलानंयेव वसेन सङ्घरतनस्स गुणं वत्वा इदानि तमेव गुणं निस्साय सच्चवचनं पयुञ्जति “इदम्पि सङ्घे”ति. तस्सत्थो पुब्बे वुत्तनयेनेव वेदितब्बो. इमिस्सापि गाथाय आणा कोटिसतसहस्सचक्कवाळेसु अमनुस्सेहि पटिग्गहिताति.