तथा यम्पि तं अतुलट्ठेन रतनं. सेय्यथिदं– रञ्ञो चक्कवत्तिस्स चक्करतनं उप्पज्जति इन्दनीलमणिमयनाभि सत्तरतनमयसहस्सारं पवाळमयनेमि, रत्तसुवण्णमयसन्धि, यस्स दसन्नं दसन्नं अरानं उपरि एकं मुण्डारं होति वातं गहेत्वा सद्दकरणत्थं, येन कतो सद्दो सुकुसलप्पताळितपञ्चङ्गिकतूरियसद्दो विय होति. यस्स नाभिया उभोसु पस्सेसु द्वे सीहमुखानि होन्ति, अब्भन्तरं सकटचक्कस्सेव सुसिरं, तस्स कत्ता वा कारेता वा नत्थि, कम्मपच्चयेन उतुतो समुट्ठाति. यं राजा दसविधं चक्कवत्तिवत्तं पूरेत्वा तदहुपोसथे पन्नरसे पुण्णमदिवसे सीसंन्हातो उपोसथिको उपरिपासादवरगतो सीलानि सोधेन्तो निसिन्नो पुण्णचन्दं विय सूरियं विय च उट्ठेन्तं पस्सति, यस्स द्वादसयोजनतो सद्दो सुय्यति, योजनतो वण्णो दिस्सति, यं महाजनेन “दुतियो मञ्ञे चन्दो सूरियो वा उट्ठितो”ति अतिविय कोतूहलजातेन दिस्समानं नगरस्स उपरि आगन्त्वा रञ्ञो अन्तेपुरस्स पाचीनपस्से नाति-उच्चं नातिनीचं हुत्वा महाजनस्स गन्धपुप्फादीहि पूजेतुं युत्तट्ठाने अक्खाहतं विय तिट्ठति. तदेव अनुबन्धमानं हत्थिरतनं उप्पज्जति, सब्बसेतो रत्तपादो सत्तप्पतिट्ठो इद्धिमा वेहासङ्गमो उपोसथकुला वा छद्दन्तकुला वा आगच्छति. उपोसथकुला आगच्छन्तो हि सब्बजेट्ठो आगच्छति, छद्दन्तकुला सब्बकनिट्ठो सिक्खितसिक्खो दमथूपेतो. सो द्वादसयोजनं परिसं गहेत्वा सकलजम्बुदीपं अनुसंयायित्वा पुरेपातरासमेव सकं राजधानिं आगच्छति. तम्पि अनुबन्धमानं अस्सरतनं उप्पज्जति, सब्बसेतो रत्तपादो काकसीसो मुञ्जकेसो वलाहकस्स राजकुला आगच्छति. सेसमेत्थ हत्थिरतनसदिसमेव. तम्पि अनुबन्धमानं मणिरतनं उप्पज्जति. सो होति मणि वेळुरियो सुभो जातिमा अट्ठंसो सुपरिकम्मकतो आयामतो चक्कनाभिसदिसो, वेपुल्लपब्बता आगच्छति, सो चतुरङ्गसमन्नागतेपि अन्धकारे रञ्ञो धजग्गतो योजनं ओभासेति, यस्सोभासेन मनुस्सा “दिवा”ति मञ्ञमाना कम्मन्ते पयोजेन्ति, अन्तमसो कुन्थकिपिल्लिकं उपादाय पस्सन्ति. तम्पि अनुबन्धमानं इत्थिरतनं उप्पज्जति. पकति-अग्गमहेसी वा होति, उत्तरकुरुतो वा आगच्छति मद्दराजकुलतो वा, अतिदीघादिछदोसविवज्जिता अतिक्कन्ता मानुसं वण्णं अप्पत्ता दिब्बं वण्णं, यस्सा रञ्ञो सीतकाले उण्हानि गत्तानि होन्ति, उण्हकाले सीतानि, सतधा फोटिततूलपिचुनो विय सम्फस्सो होति, कायतो चन्दनगन्धो वायति, मुखतो उप्पलगन्धो, पुब्बुट्ठायितादि-अनेकगुणसमन्नागता च होति. तम्पि अनुबन्धमानं गहपतिरतनं उप्पज्जति रञ्ञो पकतिकम्मकरो सेट्ठि, यस्स चक्करतने उप्पन्नमत्ते दिब्बं चक्खु पातुभवति, येन समन्ततो योजनमत्ते निधिं पस्सति सस्सामिकम्पि अस्सामिकम्पि. सो राजानं उपसङ्कमित्वा पवारेति “अप्पोस्सुक्को त्वं, देव, होहि, अहं ते धनेन धनकरणीयं करिस्सामी”ति. तम्पि अनुबन्धमानं परिणायकरतनं उप्पज्जति रञ्ञो पकतिजेट्ठपुत्तो, चक्करतने उप्पन्नमत्ते अतिरेकपञ्ञावेय्यत्तियेन समन्नागतो होति, द्वादसयोजनाय परिसाय चेतसा चित्तं परिजानित्वा निग्गहपग्गहसमत्थो होति. सो राजानं उपसङ्कमित्वा पवारेति– “अप्पोस्सुक्को त्वं, देव, होहि, अहं ते रज्जं अनुसासिस्सामी”ति. यं वा पनञ्ञम्पि एवरूपं अतुलट्ठेन रतनं, यस्स न सक्का तुलयित्वा तीरयित्वा अग्घो कातुं “सतं वा सहस्सं वा अग्घति कोटिं वा”ति. तत्थ एकरतनम्पि बुद्धरतनेन समं नत्थि. यदि हि अतुलट्ठेन रतनं, तथागतोव रतनं. तथागतो हि न सक्का सीलतो वा समाधितो वा पञ्ञादीनं वा अञ्ञतरतो केनचि तुलयित्वा तीरयित्वा “एत्तकगुणो वा इमिना समो वा सप्पटिभागो वा”ति परिच्छिन्दितुं. एवं अतुलट्ठेनापि तथागतसमं रतनं नत्थि. तथा यम्पि तं दुल्लभदस्सनट्ठेन रतनं. सेय्यथिदं– दुल्लभपातुभावो राजा चक्कवत्ति चक्कादीनि च तस्स रतनानि, तम्पि बुद्धरतनेन समं नत्थि. यदि हि दुल्लभदस्सनट्ठेन रतनं, तथागतोव रतनं, कुतो चक्कवत्ति-आदीनं रतनत्तं, यानि एकस्मिंयेव कप्पे अनेकानि उप्पज्जन्ति. यस्मा पन असङ्ख्येय्येपि कप्पे तथागतसुञ्ञो लोको होति, तस्मा तथागतो एव कदाचि करहचि उप्पज्जनतो दुल्लभदस्सनो. वुत्तं चेतं भगवता परिनिब्बानसमये–
“देवता, आनन्द, उज्झायन्ति– ‘दूरा च वतम्ह आगता तथागतं दस्सनाय, कदाचि करहचि तथागता लोके उप्पज्जन्ति अरहन्तो सम्मासम्बुद्धा, अज्जेव रत्तिया पच्छिमे यामे तथागतस्स परिनिब्बानं भविस्सति, अयञ्च महेसक्खो भिक्खु भगवतो पुरतो ठितो ओवारेन्तो, न मयं लभाम पच्छिमे काले तथागतं दस्सनाया”’ति (दी. नि. 2.200).
एवं दुल्लभदस्सनट्ठेनपि तथागतसमं रतनं नत्थि.
तथा यम्पि तं अनोमसत्तपरिभोगट्ठेन रतनं. सेय्यथिदं– रञ्ञो चक्कवत्तिस्स चक्करतनादि. तञ्हि कोटिसतसहस्सधनानम्पि सत्तभूमिकपासादवरतले वसन्तानम्पि चण्डालवेननेसादरथकारपुक्कुसादीनं नीचकुलिकानं ओमकपुरिसानं सुपिनन्तेपि परिभोगत्थाय न निब्बत्तति. उभतो सुजातस्स पन रञ्ञो खत्तियस्सेव परिपूरितदसविधचक्कवत्तिवत्तस्स परिभोगत्थाय निब्बत्तनतो अनोमसत्तपरिभोगंयेव होति, तम्पि बुद्धरतनेन समं नत्थि. यदि हि अनोमसत्तपरिभोगट्ठेन रतनं, तथागतोव रतनं. तथागतो हि लोके अनोमसत्तसम्मतानम्पि अनुपनिस्सयसम्पन्नानं विपरीतदस्सनानं पूरणकस्सपादीनं छन्नं सत्थारानं अञ्ञेसञ्च एवरूपानं सुपिनन्तेपि अपरिभोगो, उपनिस्सयसम्पन्नानं पन चतुप्पदायपि गाथाय परियोसाने अरहत्तमधिगन्तुं समत्थानं निब्बेधिकञाणदस्सनानं बाहियदारुचीरियप्पभुतीनं अञ्ञेसञ्च महाकुलप्पसुतानं महासावकानं परिभोगो. ते हि तं दस्सनानुत्तरियसवनानुत्तरियपारिचरियानुत्तरियादीनि साधेन्ता तथा तथा परिभुञ्जन्ति. एवं अनोमसत्तपरिभोगट्ठेनापि तथागतसमं रतनं नत्थि. यम्पि तं अविसेसतो रतिजननट्ठेन रतनं. सेय्यथिदं– रञ्ञो चक्कवत्तिस्स चक्करतनं. तञ्हि दिस्वा राजा चक्कवत्ति अत्तमनो होति, एवम्पि तं रञ्ञो रतिं जनेति. पुन चपरं राजा चक्कवत्ति वामेन हत्थेन सुवण्णभिङ्कारं गहेत्वा दक्खिणेन हत्थेन चक्करतनं अब्भुक्किरति “पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतनन्”ति. ततो चक्करतनं पञ्चङ्गिकं विय तूरियं मधुरस्सरं निच्छरन्तं आकासेन पुरत्थिमं दिसं गच्छति, अन्वदेव राजा चक्कवत्ति चक्कानुभावेन द्वादसयोजनवित्थिण्णाय चतुरङ्गिनिया सेनाय नाति-उच्चं नातिनीचं उच्चरुक्खानं हेट्ठाभागेन, नीचरुक्खानं उपरिभागेन, रुक्खेसु पुप्फफलपल्लवादिपण्णाकारं गहेत्वा आगतानं हत्थतो पण्णाकारञ्च गण्हन्तो “एहि खो महाराजा”ति-एवमादिना परमनिपच्चकारेन आगते पटिराजानो “पाणो न हन्तब्बो”ति-आदिना नयेन अनुसासन्तो गच्छति. यत्थ पन राजा भुञ्जितुकामो वा दिवासेय्यं वा कप्पेतुकामो होति, तत्थ चक्करतनं आकासा ओतरित्वा उदकादिसब्बकिच्चक्खमे समे भूमिभागे अक्खाहतं विय तिट्ठति. पुन रञ्ञो गमनचित्ते उप्पन्ने पुरिमनयेनेव सद्दं करोन्तं गच्छति, यं सुत्वा द्वादसयोजनिकापि परिसा आकासेन गच्छति. चक्करतनं अनुपुब्बेन पुरत्थिमं समुद्दं अज्झोगाहति, तस्मिं अज्झोगाहन्ते उदकं योजनप्पमाणं अपगन्त्वा भित्तीकतं विय तिट्ठति. महाजनो यथाकामं सत्त रतनानि गण्हाति. पुन राजा सुवण्णभिङ्कारं गहेत्वा “इतो पट्ठाय मम रज्जन्”ति उदकेन अब्भुक्किरित्वा निवत्तति. सेना पुरतो होति, चक्करतनं पच्छतो, राजा मज्झे. चक्करतनस्स ओसक्कितोसक्कितट्ठानं उदकं परिपूरति. एतेनेव उपायेन दक्खिणपच्छिम-उत्तरेपि समुद्दे गच्छति. एवं चतुद्दिसं अनुसंयायित्वा चक्करतनं तियोजनप्पमाणं आकासं आरोहति. तत्थ ठितो राजा चक्करतनानुभावेन विजितं पञ्चसतपरित्तदीपपटिमण्डितं सत्तयोजनसहस्सपरिमण्डलं पुब्बविदेहं, तथा अट्ठयोजनसहस्सपरिमण्डलं उत्तरकुरुं, सत्तयोजनसहस्सपरिमण्डलंयेव अपरगोयानं, दसयोजनसहस्सपरिमण्डलं जम्बुदीपञ्चाति एवं चतुमहादीपद्विसहस्सपरित्तदीपपटिमण्डितं एकं चक्कवाळं सुफुल्लपुण्डरीकवनं विय ओलोकेति. एवं ओलोकयतो चस्स अनप्पिका रति उप्पज्जति. एवम्पि तं चक्करतनं रञ्ञो रतिं जनेति, तम्पि बुद्धरतनसमं नत्थि. यदि हि रतिजननट्ठेन रतनं, तथागतोव रतनं. किं करिस्सति एतं चक्करतनं? तथागतो हि यस्सा दिब्बाय रतिया चक्करतनादीहि सब्बेहिपि जनिता चक्कवत्तिरति सङ्खम्पि कलम्पि कलभागम्पि न उपेति, ततोपि रतितो उत्तरितरञ्च पणीततरञ्च अत्तनो ओवादप्पतिकरानं असङ्ख्येय्यानम्पि देवमनुस्सानं पठमज्झानरतिं, दुतियततियचतुत्थपञ्चमज्झानरतिं, आकासानञ्चायतनरतिं, विञ्ञाणञ्चायतन-आकिञ्चञ्ञायतननेवसञ्ञानासञ्ञायतनरतिं, सोतापत्तिमग्गरतिं, सोतापत्तिफलरतिं, सकदागामि-अनागामि-अरहत्तमग्गफलरतिञ्च जनेति. एवं रतिजननट्ठेनापि तथागतसमं रतनं नत्थीति. अपिच रतनं नामेतं दुविधं होति सविञ्ञाणकं अविञ्ञाणकञ्च. तत्थ अविञ्ञाणकं चक्करतनं मणिरतनं, यं वा पनञ्ञम्पि अनिन्द्रियबद्धं सुवण्णरजतादि, सविञ्ञाणकं हत्थिरतनादि परिणायकरतनपरियोसानं, यं वा पनञ्ञम्पि एवरूपं इन्द्रियबद्धं. एवं दुविधे चेत्थ सविञ्ञाणकरतनं अग्गमक्खायति. कस्मा? यस्मा अविञ्ञाणकं सुवण्णरजतमणिमुत्तादिरतनं, सविञ्ञाणकानं हत्थिरतनादीनं अलङ्कारत्थाय उपनीयति. सविञ्ञाणकरतनम्पि दुविधं तिरच्छानगतरतनं, मनुस्सरतनञ्च. तत्थ मनुस्सरतनं अग्गमक्खायति. कस्मा? यस्मा तिरच्छानगतरतनं मनुस्सरतनस्स ओपवय्हं होति. मनुस्सरतनम्पि दुविधं इत्थिरतनं, पुरिसरतनञ्च. तत्थ पुरिसरतनं अग्गमक्खायति. कस्मा? यस्मा इत्थिरतनं पुरिसरतनस्स परिचारिकत्तं आपज्जति. पुरिसरतनम्पि दुविधं अगारिकरतनं, अनगारिकरतनञ्च. तत्थ अनगारिकरतनं अग्गमक्खायति. कस्मा? यस्मा अगारिकरतनेसु अग्गो चक्कवत्तीपि सीलादिगुणयुत्तं अनगारिकरतनं पञ्चपतिट्ठितेन वन्दित्वा उपट्ठहित्वा पयिरुपासित्वा च दिब्बमानुसिका सम्पत्तियो पापुणित्वा अन्ते निब्बानसम्पत्तिं पापुणाति. एवं अनगारिकरतनम्पि दुविधं– अरियपुथुज्जनवसेन. अरियरतनम्पि दुविधं सेक्खासेक्खवसेन. असेक्खरतनम्पि दुविधं सुक्खविपस्सकसमथयानिकवसेन, समथयानिकरतनम्पि दुविधं सावकपारमिप्पत्तं, अप्पत्तञ्च. तत्थ सावकपारमिप्पत्तं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सावकपारमिप्पत्तरतनतोपि पच्चेकबुद्धरतनं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सारिपुत्तमोग्गल्लानसदिसापि हि अनेकसता सावका एकस्स पच्चेकबुद्धस्स गुणानं सतभागम्पि न उपेन्ति. पच्चेकबुद्धरतनतोपि सम्मासम्बुद्धरतनं अग्गमक्खायति. कस्मा? गुणमहन्तताय. सकलम्पि हि जम्बुदीपं पूरेत्वा पल्लङ्केन पल्लङ्कं घट्टेन्ता निसिन्ना पच्चेकबुद्धा एकस्स सम्मासम्बुद्धस्स गुणानं नेव सङ्खं न कलं न कलभागं उपेन्ति. वुत्तम्पि चेतं भगवता– “यावता, भिक्खवे, सत्ता अपदा वा…पे… तथागतो तेसं अग्गमक्खायती”ति-आदि (सं. नि. 5.139; a. नि. 4.34; 5.32; इतिवु. 90). एवं केनचिपि परियायेन तथागतसमं रतनं नत्थि. तेनाह भगवा “न नो समं अत्थि तथागतेना”ति.